ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page280.

Kileso uppanno maggena asamūhato. Asaṃsaggena chijjatīti saṃsaggapaṭikkhepena kāyavivekādinā pubbabhāge chijjitvā puna accantaasaṃsaggena samucchedavivekena chijjati pahīyati. Ettāvatā saṅkhepato hīnādhimuttiyā samudayo atthaṅgamo ca dassito hoti. Yasmā pana te saṃsaggā te ca kilesā kosajjavasena uppajjanti ceva vaḍḍhanti ca, na vīriyārambhavasena, tasmā hīnādhimuttike kusīte puggale vajjetvā kalayāṇādhimuttike āraddhavīriyena sevantena asaṃsaggena saṃsaggajo vanatho chinditabboti. Yathāvuttamatthaṃ vitthārato dassento kusītasevanāya tāva ādīnavaṃ pakāsetuṃ "parittaṃ dārun"tiādimāha. Tattha parittaṃ dārunti khuddakaṃ kaṭṭhamayaṃ kullaṃ. Yathā sīde mahaṇṇaveti yathā khuddakaṃ kullaṃ āruhitvā mahāsamuddaṃ taritukāmo tīraṃ appatvā samuddamajjheyeva sīdeyya, patitvā macchakacchapabhakkho bhaveyya. Evaṃ kusītaṃ āgamma, sādhujīvīpi sīdatīti evameva kusītaṃ vīriyārambharahitaṃ kilesavasikaṃ puggalaṃ nissāya tena katasaṃsaggo sādhujīvīpi parisuddhājīvopi parisuddhasīlopi samāno hīnasaṃsaggato uppannehi kāmavitakkādīhi khajjamāno pāraṃ gantuṃ asamattho saṃsāraṇṇaveyeva sīdati. Tasmāti yasmā evamanatthāvaho kusītasaṃsaggo, tasmā taṃ āgamma ālasiyānuyogena kucchitaṃ sīdatīti kusītaṃ, tato eva hīnavīriyaṃ nibbīriyaṃ akalyāṇamittaṃ parivajjeyya. Ekanteneva pana kāyavivekādīnañceva tadaṅgavivekādīnañca vasena pavivittehi, tato eva kilesehi ārakattā ariyehi parisuddhehi, nibbānaṃ paṭipesitattabhāvato pahitattehi ārammaṇalakkhaṇūpanijjhānānaṃ vasena jhāyanato jhāyīhi sabbakālaṃ paggahitavīriyatāya āraddhavīriyatāya āraddhavīriyehi paṇḍitehi sappaññehiyeva saha āvaseyya saṃvaseyyāti. Navamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 280. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6164&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=6164&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=256              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5950              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5871              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5871              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]