ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page316.

Tathā:- "duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attatthampi yathābhūtaṃ na pajānāti, paratthampi yathābhūtaṃ na pajānāti, ubhayatthampi yathābhūtaṃ na pajānātī"ti 1- ādisuttapadānusārena anatthajananatā atthahānihetutā ca veditabbā. Tathā mohassa "yadapi muḷho abhisaṅkharoti kāyena vācāya manasā"tiādinā, 1- "muḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attabyābādhāyapi cetetī"tiādinā, 2- "attatthampi yathābhūtaṃ na pajānātī"tiādinā 2- ca āgatasuttapadānusārena veditabbā. Tālapakkaṃva bandhanāti tālaphalaṃ viya usumuppādena vaṇṭato, tatiyamaggañāṇuppādena tassa cittato doso pahīyati, pariccajīyatīti attho. Mohaṃ vihanti so sabbanti so ariyapuggalo sabbaṃ anavasesaṃ mohaṃ catutthamaggena vihanti vidhamati samucchindati. Ādicco vudayaṃ tamanti ādicco viya udayaṃ uggacchanto tamaṃ andhakāraṃ. Navamasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 27 page 316. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=6975&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=6975&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=268              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6201              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6104              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6104              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]