ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page307.

Manasikaronto paṭipajjitvā na cirasseva arahattaṃ sacchākāsi. Tassa caṅkamanakoṭiyaṃ rukkhe adhivatthā devatā bhagavato etamatthaṃ ārocesi, bhagavatopi ñāṇaṃ udapādi. Bhikkhū ajānantā tathevāyasmantaṃ codenti, bhagavā "na bhikkhave idāni nando evaṃ codetabbo"ti tassa khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi. Tassattho:- dukkhasaccavavatthānakāraṇena 1- khandhādilokaṃ aññāya jānitvā vavatthapetvā nirodhasaccasacchikiriyāya paramatthadassiṃ samudayappahānena ca catubbidhaṃ oghaṃ pahīnasamudayattā rūpamadādivegasahanena cakkhvādiāyatanasamuddaṃ ca 2- atitariya atitaritvā atikkamitvā maggabhāvanāya, "tanniddeso tādin"ti 3- imāya tādilakkhaṇappattiyā tādiṃ. Yo cāyaṃ kāmarāgādikilesarāsiyeva avahananatthena ogho, kucchitagatipariyāyena samuddanatthena samuddo, taṃ samudayappahānena 4- oghaṃ samuddaṃ ca atitariya atitiṇṇoghattā idāni tumhehi evaṃ vuccamānepi vikāramanāpajjanatāya tādinti evamettha 5- attho ca adhippāyo ca veditabbo. Taṃ chinnaganthaṃ asitaṃ anāsavanti idaṃ panassa thutivacanameva, imāya catusaccabhāvanāya catunnaṃ ganthānaṃ chinnattā chinnaganthaṃ, diṭṭhiyā vā taṇhāya vā katthaci anissitattā asitaṃ, catunnaṃ āsavānaṃ abhāvena anāsavanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayantīti tampi dhīrā vā khīṇāsavamuniṃ vedayanti, tumhe pana avedayamānā evaṃ bhaṇathāti dasseti. [222] Asamā ubhoti kā uppatti? aññataro bhikkhu kosalaraṭṭhe Paccantagāmaṃ nissāya araññe viharati, tasmiṃ ca gāme migaluddako tassa @Footnote: 1 cha.Ma. dukkhasaccavavatthānatharaṇena 2 cha.Ma. cakkhādiāyatanasamuddañca @3 cha.Ma. tanniddesā tādīti 4 cha.Ma. samudayappahāneneva @5 cha.Ma. evampettha

--------------------------------------------------------------------------------------------- page308.

Bhikkhuno vasanokāsaṃ gantvā mige bandhati. So araññaṃ pavisanto theraṃ gāmaṃ piṇḍāya pavisantampi passati, araññā āgacchanto gāmato nikkhamantampi passati. Evaṃ abhiṇhadassanena there jātasineho ahosi. So yadā bahumaṃsaṃ labhati, tadā therassāpi rasapiṇḍapātaṃ deti. Manussā ujjhāyanti "ayaṃ bhikkhu `amukasmiṃ padese migā tiṭṭhanti caranti pānīyaṃ pivantī'ti luddakassa āroceti, tato luddako mige māreti, tena ubho saṅgamma jīvikaṃ kappentī"ti. Atha bhagavā janapadacārikaṃ caramāno taṃ janapadaṃ agamāsi, bhikkhū gāmaṃ piṇḍāya pavisantā taṃ pavattiṃ sutvā bhagavato ārocesuṃ. Bhagavā luddakena saddhiṃ samānajīvikābhāvasādhakaṃ tassa bhikkhuno khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi. Tassattho:- yo ca bhikkhave bhikkhu, yo ca luddako, ete asamā ubho. Yaṃ manussā bhaṇanti "samānajīvikā"ti, taṃ micchā. Kiṃkāraṇā? dūravihāravuttino, dūre vihāro ca vutti ca nesanti dūravihāravuttino. Vihāroti vasanokāso, so ca bhikkhuno araññe, luddakassa ca gāme. Vuttīti jīvikā, sā ca bhikkhuno gāme sapadānabhikkhācariyā, luddakassa ca araññe migasakuṇamāraṇā puna caparaṃ gihī dāraposī, so luddako tena kammena puttadāraṃ poseti, amamo ca subbato, puttadāresu taṇhādiṭṭhimamattavirahito sucivatattā sundaravatattā ca subbato khīṇāsavo bhikkhu. Puna caparaṃ parapāṇarodhāya gihī asaññato, so luddako gihī parapāṇarodhāya tesaṃ pāṇānaṃ jīvitindriyupacchedāya kāyavācācittehi asaṃyato. Niccaṃ muni rakkhati pāṇine yato, itaro pana khīṇāsavamuni kāyavācācittehi niccaṃ yato saṃyato pāṇino rakkhati. Evaṃ sante te kathaṃ samānajīvikā bhavissantīti.

--------------------------------------------------------------------------------------------- page309.

[223] Sikhī yathāti kā uppatti? bhagavati kapilavatthusmiṃ viharante sākiyānaṃ kathā udapādi "paṭhamasotāpanno 1- pacchā sotāpattiṃ pattassa dhammena vuḍḍhataro hoti, tasmā pacchā sotāpannena bhikkhunā paṭhamasotāpannassa gihino abhivādanādīni kattabbānī"ti. Taṃ kathaṃ aññataro piṇḍapātacāriko 2- bhikkhu sutvā bhagavato ārocesi. Bhagavā "aññā eva hi ayaṃ jāti, pūjaneyyavatthu liṅgan"ti sandhāya "anāgāmīpi ce bhikkhave gihī hoti, tena tadahupabbajitassāpi sāmaṇerassa abhivādanādīni kattabbānevā"ti vatvā puna pacchā sotāpannassāpi bhikkhuno paṭhamasotāpannagahaṭṭhato atimahantaṃ visesaṃ dassento bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthamabhāsi. Tassattho:- yvāyaṃ matthake jātāya sikhāya sabbhāvena sikhī, maṇidaṇḍasadisāya gīvāya nīlagīvoti ca mayūro vihaṅgamo vuccati, so yathā haritahaṃsatambahaṃsakhīrahaṃsakāḷa- haṃsapākahaṃsasuvaṇṇahaṃsesu yvāyaṃ suvaṇṇahaṃso, tassa haṃsassa javena soḷasimpi kalaṃ na upeti. Suvaṇṇahaṃsopi 3- muhuttakena yojanasahassampi gacchati, yojanampi asamattho itaro dissati. 4- Dassanīyattā 5- pana ubhopi dassanīyā honti, evaṃ gihī paṭhamasotāpannopi kiñcāpi maggadassanena dassanīyo hoti, atha kho so pacchā sotāpannassāpi maggadassanena tulyadassanīyabhāvassāpi bhikkhuno javena nānukaroti. Katamena javena? uparimaggavipassanāñāṇajavena. Gihino hi taṃ ñāṇaṃ dandhaṃ hoti puttadārādijaṭitāya 6- jaṭitattā, bhikkhuno pana tikkhaṃ hoti tassā jaṭāya vijaṭitattā. Svāyamattho bhagavatā "munino @Footnote: 1 cha.Ma. paṭhamakasotāpanno 2 cha.Ma. piṇḍacāriko @3 cha.Ma. suvaṇṇahaṃso hi 4 cha.Ma. ayaṃ pāṭho na dissati @5 cha.Ma. dassanīyatāya 6 cha.Ma. puttadārādijaṭāya

--------------------------------------------------------------------------------------------- page310.

Vivittassa vanasmiṃ jhāyato"ti iminā padena desito. 1- Ayaṃ hi sekkhamuni bhikkhu kāyacittavivekena ca vivitto hoti, lakkhaṇārammaṇūpanijjhānena ca niccaṃ vanasmiṃ jhāyati, kuto gihino evarūpo viveko ca jhānaṃ cāti ayaṃ hi ettha adhippāyoti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya munisuttavaṇṇanā niṭṭhitā. Niṭaṭhito ca paṭhamo vaggo atthavaṇṇanānayato. Nāmena uragavaggoti. ----------------


             The Pali Atthakatha in Roman Book 28 page 307-310. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=7206&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=28&A=7206&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7600              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7543              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7543              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]