ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page116.

Ṭhitā eva, 1- tasmā 2- evaṃ puthuppabhedesu vatthukāmesu visattaṃ kilesagaṇaṃ 3- ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkhāti. 4- Tattha yatonidānanti bhāvanapuṃsakaniddeso. Tena kiṃ dīpeti? ye sattā naṃ kilesagaṇaṃ "yatonidānaṃ uppajjatī"ti evaṃ jānanti, te naṃ "taṇhāsinehasinehite 5- attabhāve uppajjatī"ti ñatvā taṃ taṇhāsinehaṃ 6- ādīnavānupassanādinā bhāvanāñāṇagginā visodhentā 7- vinodenti pajahanti byantīkaronti ca, etaṃ amhākaṃ subhāsitaṃ suṇohi yakkhāti. Evamettha attabhāvapajānanena dukkhapariññaṃ, taṇhāsineharāgādikilesagaṇavinodanena samudayappahānañca dīpeti. Ye ca naṃ vinodenti, te duttaraṃ oghamimaṃ taranti atiṇṇapubbaṃ apunabbhavāya. Etena maggabhāvanaṃ nirodhasacchikiriyañca dīpeti. Ye hi naṃ kilesagaṇaṃ vinodenti, te avassaṃ maggaṃ bhāventi. Na hi maggabhāvanaṃ vinā kilesavinodanaṃ atthi. Ye ca maggaṃ bhāventi, te duttaraṃ pakatiñāṇena kāmoghādiṃ catubbidhampi oghamimaṃ taranti. Maggabhāvanā hi oghataraṇaṃ. Atiṇṇapubbanti iminā dīghena addhunā supinantepi 8- avītikkantapubbaṃ. Apunabbhavāyāti nibbānāya. Evamimaṃ catusaccadīpikaṃ kathaṃ suṇantā "sutvā dhammaṃ dhārenti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhantī"tiādikaṃ kathaṃ subhāviniyā 9- paññāya anukkamamānā te dvepi sahāyakā yakkhā gāthāpariyosāneyeva sotāpattiphale patiṭṭhahiṃsu, pāsādikā ca ahesuṃ suvaṇṇavaṇanā dibbālaṅkāravibhūsitāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya sūcilomasuttavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ṭhitā 2 cha.Ma. ayaṃ pāṭho na dissati 3 Sī. visattā kilesagaṇā, Ma. visatā @kilesakāmā 4 cha.Ma. yakkha 5 cha.na. taṇhāsnehasnehite @6 cha.Ma. taṇhāsnehaṃ 7 cha.Ma. visosenatā @8 cha.Ma. supinantenapi 9 Sī. ādikāya kamānugāminiyā, i. kammāsutāminiyā


             The Pali Atthakatha in Roman Book 29 page 116. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=2599&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=2599&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7858              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7841              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7841              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]