ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page281.

[563] Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā "mayā pavattitan"ti gāthamāha. Tattha anujāto tathāgatanti tathāgatahetu anujāto, tathāgatena hetunā jātoti attho. [564] Evaṃ "ko nu senāpatī"ti pañhaṃ byākaritvā yaṃ selo āha "sambuddho paṭijānāsī"ti, tatra naṃ nikkaṅkhaṃ kātukāmo "nāhaṃ paṭiññāmatteneva paṭijānāmi, apicāhaṃ iminā kāraṇena buddho"ti ñāpetuṃ "abhiññeyyan"ti gāthamāha. Tattha abhiññeyyanti vijjā ca vimutti ca. Maggasaccasamudayasaccāni pana bhāvetabbapahātabbāni, hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi vuttāneva bhavanti, yato sacchikātabbaṃ sacchikataṃ pariññeyyaṃ pariññātanti evamettha 1- vuttameva hoti. Evaṃ catusaccabhāvanāphalañca vijjāvimuttiñca 2- dassento "bodhitabbaṃ 3- bujjhitvā buddho jātomhī"ti vuttena hetunā buddhattaṃ sādheti. 4- [565-7] Evaṃ nippariyāyena attānaṃ pātukatvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ abhittharayamāno "vinayassū"ti gāthāttayamāha. Tattha sallakattoti rāgasallādisattasallakattano. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto upamaṃ atīto, nirūpamoti attho. Mārasenappamaddanoti "kāmā te paṭhamā senā"tiādikāya 5- "pare ca avajānātī"ti 5- evaṃ vuttāya māraparisasaṅkhātāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārādike sabbapaccatthike. Vasīkatvāti attano vase vattetvā. Akutobhayoti kutoci abhayo. @Footnote: 1 cha.Ma.,i. evampettha 2 ka. catusaccabhāvanaṃ catusaccabhāvanaphalaṃ ca vijjā ca vimuttiṃ ca @3 cha.Ma. bujjhitabbaṃ 4 ka. sāveti @ 5 khu.su. 25/439/416, khu.mahā. 29/134/111, khu.cūḷa. 30/289/144 (syā)

--------------------------------------------------------------------------------------------- page282.

[568-70] Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātappasādo pabbajjāpekkho hutvā "imaṃ bhonto"ti 1- gāthāttayamāha yathātaṃ paripākagatāya upanissayasampattiyā sammā ovadiyamāno. 2- Tattha kaṇhābhijātikoti caṇḍālādinīcakulajātiko. 3- [571] Tato tepi māṇavakā tatheva pabbajjāpekkhā hutvā "evaṃ ce 4- ruccati bhoto"ti gāthamāhaṃsu yathātaṃ teneva 5- saddhiṃ katādhikārā kulaputtā. [572] Atha selo tesu māṇavakesu tuṭṭhacitto te dassento pabbajjaṃ yācamāno "brāhmaṇā"ti gāthamāha. [573] Tato bhagavā yasmā selo atīte padumuttarassa bhagavato sāsane tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇaseṭṭho hutvā tehi saddhiṃ pariveṇaṃ kārāpetvā dānādīni puññāni ca katvā kamena devamanussasampattiṃ anubhavamāno pacchime bhave tesaṃyeva ācariyo hutvā nibbatto, tañca nesaṃ kammaṃ vimuttiparipākāya paripakkaṃ ehibhikkhubhāvassa ca upanissayabhūtaṃ, tasmā te sabbeva ehibhikkhupabbajjāya pabbājento "svākkhātan"ti gāthamāha. Tattha sandiṭṭhikanti paccakkhaṃ. Akālikanti maggānantaraphaluppattito na kālantare pattabbaphalaṃ. Yatthāti yannimittā. Maggabrahmacariyanimittā hi pabbajjā appamattassa sativippavāsavirahitassa tīsu sikkhāsu sikkhato amoghā hoti. Tenāha "svākkhātaṃ .pe. Sikkhato"ti. Evañca vatvā "etha bhikkhavo"ti bhagavā avoca, te sabbe pattacīvaradharā hutvā ākāsenāgamma bhagavantaṃ abhivādesuṃ, evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya saṅgītikārakā 6- "alattha kho selo .pe. Upasampadan"ti āhaṃsu. @Footnote: 1 cha.Ma. bhavantoti 2 cha.Ma. codiyamāno 3 cha.Ma....kule jāto @4 cha.Ma.,i. etañce 5 cha.Ma. tena 6 cha.Ma. saṅgītikārā

--------------------------------------------------------------------------------------------- page283.

Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. Tattha "upagantvā"ti pāṭhaseso daṭṭhabbo. Itarathā hi bhagavantaṃ nisīdīti na yujjati. [574] Aggihuttaṃ mukhāti 1- bhagavā keṇiyassa cittānukūlavasena anumodanto evamāha. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato "aggihuttaṃ mukhā yaññā"ti vuttaṃ. Aggihuttaseṭṭhā aggihuttapadhānāti attho. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato 2- sāvittī "../../bdpicture/chandaso mukhan"ti vuttā. Manussānaṃ seṭṭhato rājā "mukhan"ti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca sāgaro "mukhan"ti vutto. Candayogavasena "ajja kattikā ajja rohiṇī"ti sañjānanato 3- ālokakaraṇato somabhāvato ca "nakkhattānaṃ mukhaṃ cando"ti vutto. Tapantānaṃ aggattā ādicco "tapataṃ mukhan"ti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṃghaṃ sandhāya "puññamākaṅkhamānānaṃ, saṃgho ve yajataṃ mukhan"ti vutto. Tena saṃgho puññassa āyamukhanti dasseti. [576] Yantaṃ saraṇanti aññabyākaraṇabhāvamāha. Tassattho:- pañcahi cakakhūhi cakkhumā bhagavā yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ agamamha, 4- tasmā sattarattena tava sāsane anuttarena damathena dantamha, aho te saraṇassa ānubhāvoti. [577-8] Tato paraṃ bhagavantaṃ dvīhi gāthāhi thunitvā tatiyāya vandanaṃ yācati:- @Footnote: 1 cha.Ma. aggihuttamukhāti 2 Sī. ajjhāyantehi paṭhamaṃ ajjhetabbato @3 ka. paññāṇato 4 ka. āgatamhā

--------------------------------------------------------------------------------------------- page284.

[579] "bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā pāde vīra pasārehi nāgā vandantu satthuno"ti paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya selasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 29 page 281-284. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=6336&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=6336&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=373              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9007              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9075              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9075              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]