ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Nāhosi. Sītālukāti sītapakatikā ye pakatiyāva sītena kilamanti.
Etadahosi yepi kho te kulaputtāti na bhagavā ajjhokāse
anisīditvā ematthaṃ na jānāti mahājanassa saññāpanatthaṃ pana
evamakāsi. Dviguṇaṃ saṅghāṭinti dupaṭṭaṃ saṅghāṭiṃ. Ekacciyanti
ekapaṭṭaṃ. Iti bhagavā attanā catūhi cīvarehi yāpeti
amhākampana ticīvaraṃ anujānātīti vacanassa okāsaṃ upacchindituṃ
dviguṇaṃ saṅghāṭiṃ anujānāti ekaccike itare evañhi nesaṃ cattāri
bhavissantīti. {348} Aggaḷaṃ acchupeyyanti chinnaṭṭhāne pilotikakhaṇḍaṃ
ṭhapeyyaṃ. Ahatakappānanti ekavāradhotānaṃ. Utuddhatānanti ututo
dīghakālato uddhatānaṃ gatavatthukānaṃ pilotikānanti vuttaṃ hoti.
Pāpaṇiketi antarāpaṇato patitapilotikacīvare. Ussāho karaṇīyoti
pariyesanā kātabbā. Paricchedo pana natthi paṭṭasataṃpi vaṭṭati.
Sabbamidaṃ sādiyantassa bhikkhuno vuttaṃ. Aggaḷaṃ tunnanti ettha
uddharitvā alliyāpanakhaṇḍaṃ aggaḷaṃ suttakena saṃsibbanaṃ tunnaṃ
vijjhitvā karaṇaṃ ovaṭṭikaṃ kaṇḍūsakaṃ vuccati muddikā.
Daḷhīkammanti anuddharitvāva upassayaṃ katvā alliyāpanakaṃ vatthakhaṇḍaṃ.



             The Pali Atthakatha in Roman Book 3 page 238. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4896              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=4896              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3106              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3278              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3278              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]