ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

    #[802]  Tattha pasādentoti pasanne karonto, ratanattaye saddhaṃ
uppādentoti attho.
    #[803]  Cittanti vicittaṃ acinteyyaṃ. Kammaphalanti deyyadhammassa
anuḷārattepi khettasampattiyā ca cittasampattiyā ca uḷārassa puññakammassa phalaṃ
passāti yojanā. Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalanti ettha katanti
kāraṇavasena 1- sakkāravasena āyatane viniyuttaṃ. Deyyanti dātabbavatthuṃ.
Puññanti tathāpavattaṃ puññakammaṃ.
    #[804]  Idāni yattha appakampi kataṃ puññaṃ mahapphalaṃ  hoti, taṃ pākaṭaṃ
katvā dassento "natthi citte pasannamhī"ti gāthamāha. Taṃ suviññeyyameva.
    #[805-6]  Amhepīti mayampi. Mahemaseti mahāmase pūjāmase. Cetopaṇidhihetu
hīti attano cittassa sammadeva ṭhapananimittaṃ, attasammāpaṇidhānenāti attho.
Tenāha bhagavā:-
            "na taṃ mātā pitā kayirā     aññe vāpi ca ñātakā
             sammāpaṇihitaṃ cittaṃ          seyyaso naṃ tato kare"ti. 2-
     Evañca pana vatvā sakko devānamindo uyyānakīḷāya ussāhaṃ
paṭippassambhetvā tatova paṭinivattitvā attano abhiṇhaṃ pūjanīyaṭṭhānabhūte 3-
cuḷāmaṇicetiye sattāhaṃ pūjaṃ akāsi. Atha aparena samayena devacārikaṃ gatassa
āyasmato nāradattherassa taṃ pavattiṃ gāthāheva kathesi, thero dhammasaṅgāhakānaṃ
ārocesi, te tathā naṃ saṅgahaṃ āropesunti. 4-
                       Pītavimānavaṇṇanā  niṭṭhitā.
@Footnote: 1 Ma. karaṇavasena  2 khu.dha. 25/43/24
@3 cha.Ma. attanā abhiṇhaṃ pūjaneyyaṭṭhānabhūte  4 ka. ārocesunti



             The Pali Atthakatha in Roman Book 30 page 233. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4904              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=4904              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1643              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1643              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]