ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page219.

Phalaṃ hoti 1-, divasabhāge mahantā sunakhā upadhāvitvā aṭṭhisaṅghātamattāvasesaṃ sarīraṃ karonti. Rattiyā pana upagatāya taṃ pākatikameva hoti, dibbasampattiṃ anubhavati. Tena vuttaṃ. #[486] "tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ divā paṭihatāva kukkurā upadhāvanti samantā khāditun"ti. Tattha paṭihatāti paṭihatacittā baddhāghātā viya hutvā. Samantā khāditunti mama sarīraṃ samantato khādituṃ upadhāvanti. Idañca nesaṃ ativiya attano bhayāvahaṃ upagamanakālaṃ gahetvā vuttaṃ, te pana upadhāvitvā aṭṭhimattāvasesaṃ sarīraṃ katvā gacchanti. #[487] Ye ca te satatānuyoginoti osānagāthāya ayaṃ saṅkhepattho:- ahampi nāma rattiyaṃ pāṇavadhamattato virato evarūpaṃ sampattiṃ anubhavāmi. Ye pana te purisā sugatassa buddhassa bhagavato sāsane adhisīlādike dhuvaṃ payuttā daḷhaṃ payuttā satataṃ sabbakālaṃ anuyogavantā, te puññavanto kevalaṃ lokiyasukhena asammissaṃ "asaṅkhataṃ padan"ti laddhanāmaṃ amatameva adhigacchanti maññe, natthi tesaṃ tadadhigame koci vibandhoti. Evaṃ tena petena vutte thero taṃ pavattiṃ satthu ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sabbampi vuttanayameva. Migaluddakapetavatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. hotīti


             The Pali Atthakatha in Roman Book 31 page 219. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4854&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=4854&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=117              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4224              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4425              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4425              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]