ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page288.

#[772] Tattha tassevāti tasseva mayhaṃ pubbe kulūpakabhikkhubhūtassa petassa. Pāpakammassāti pāpasamācārassa. Sīse tiṭṭhāmi matthaketi sīse tiṭṭhāmi, tiṭṭhanto ca matthake eva tiṭṭhāmi, na sīsappamāṇe ākāseti attho. Paravisayaṃ pattoti manussalokaṃ upādāya paravisayabhūtaṃ pettivisayaṃ patto. Mamevāti mayhaṃ eva paricārako ahosīti vacanaseso. #[773] Yaṃ bhadante hadantaññeti bhadante ayya mahāmoggallāna tassaṃ vaccakuṭiyaṃ yaṃ aññe uhadanti vaccaṃ ossajanti. Etaṃ me hoti bhojananti etaṃ vaccaṃ mayhaṃ divase divase bhojanaṃ hoti. Yaṃ hadāmīti taṃ pana vaccaṃ khāditvā yampahaṃ vaccaṃ karomi. Etaṃ so upajīvatīti etaṃ mama vaccaṃ so kulūpakapeto divase divase khādanavasena upajīvati, attabhāvaṃ yāpetīti attho. Tesu kuṭumbiko pesale bhikkhū "evaṃ āhāraparibhogato varaṃ tumhākaṃ gūthakhādanan"ti akkosi. Kulūpako pana kuṭumbikampi tathāvacane samādapetvā sayaṃ tathā akkosi, tenassa tatopi paṭikuṭṭhatarā 1- jīvikā ahosi. Āyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā upavāde ādīnavaṃ dassetvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Gūthakhādakapetavatthuvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 31 page 288. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6384&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=6384&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4786              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5139              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5139              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]