ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page571.

[250] Saddhāya abhinikkhamma navapabbajito navo saṃghasmiṃ viharaṃ bhikkhu sikkhetha vinayaṃ budho. [251] Saddhāya abhinikkhamma navapabbajito navo kappākappesu kusalo careyya apurakkhato"ti tisso gāthā abhāsi. Tattha saddhāyāti saddhānimittaṃ, na jīvikatthanti attho. Saddhāyāti vā kammaphalāni ratanattayaguṇañca saddahitvā. Abhinikkhammāti gharāvāsato nikkhamitvā. Navapabbajitoti navo hutvā pabbajito, paṭhamavayeeva pabbajito. Navoti sāsane sikkhāya abhinavo daharo. Mitte bhajeyya kalyāṇe, suddhājīve atanditeti "piyo 1- garu bhāvanīyo"tiādinā 2- vuttalakkhaṇe kalyāṇamitte, micchājīvavivajjanena suddhājīve, āraddhaviriyatāya atandite bhajeyya upasaṅkameyya, tesaṃ ovādānusāsanīpaṭiggahaṇavasena seveyya. Saṃghasmiṃ viharanti saṃghe bhikkhusamūhe vattapaṭivattapūraṇavasena viharanto. Sikkhetha vinayaṃ budhoti bodhañāṇatāsukusalo hutvā vinayapariyattiṃ sikkheyya. Vinayo hi sāsanassa āyu, tasmiṃ ṭhite sāsanaṃ ṭhitaṃ hoti. "buddho"ti ca paṭhanti, so evattho. Kappākappesūti kappiyākappiyesu kusalo suttavasena suttānulomavasena ca nipuṇo cheko. Apurakkhatoti na purakkhato taṇhādīhi kutoci 3- purekkhāraṃ apaccāsīsanto 4- hutvā vihareyya. Upālittheragāthāvaṇṇanā niṭṭhitā. --------------- @Footnote: 1 pāli.,Sī.,i. piyo ca 2 aṅ.sattaka. 23/34/33 dutiyamittasutta (syā) @3 Sī. tato ca, Ma. tatopi 5 Sī.,i. apaccāsiṃsanto


             The Pali Atthakatha in Roman Book 32 page 571. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12817&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=12817&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=317              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6253              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6253              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]