ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page207.

1- "ramaṇīyā me kuṭikā saddhādeyyā manoramā na me attho kumārīhi yesaṃ attho tahiṃ gacchatha nāriyo"ti gāthaṃ abhāsi 1-. [58] Tattha ramaṇīyā me kuṭikāti "ramaṇīyā vo 2- bhante kuṭikā"ti yaṃ tumhehi vuttaṃ, taṃ saccaṃ. Ayaṃ mama vasanakuṭikā ramaṇīyā manuññarūpā, sā ca kho saddhādeyyā "evarūpāyaṃ 3- manāpaṃ katvā pabbajitānaṃ dinnāya idaṃ nāma phalaṃ hotī"ti kammaphalāni saddahitvā saddhāya dhammacchandena dātabbattā saddhādeyyā, na dhanena 4- nibbattitā. Sayañca tathādinnāni saddhādeyyāni passantānaṃ paribhuñjantānañca mano rametīti manoramā. Saddhādeyyattāeva hi manoramā, saddhādīhi deyyadhammaṃ sakkaccaṃ abhisaṅkharitvā denti, saddhādeyyañca paribhuñjantā sappurisā dāyakassa avisaṃvādanatthampi payogāsayasampannā honti, na tumhehi cintitākārena payogāsayavipannāti adhippāyo. Na me attho kumārīhīti yasmā sabbaso kāmehi vinivattitamānaso ahaṃ, tasmā na me attho kumārīhi. Kappiyakārakakammavasenapi hi mādisānaṃ itthīhi payojanaṃ nāma natthi, pageva rāgavasena, tasmā na me attho kumārīhīti. Kumāriggahaṇaṃ cettha upalakkhaṇaṃ daṭṭhabbaṃ. Mādisassa nāma santike evaṃ paṭipajjāhīti ayuttakārinīhi yāva aparaddhañca tumhehi samānajjhāsayānaṃ purato ayaṃ kiriyā sobheyyāti dassento āha "yesaṃ attho tahiṃ gacchatha nāriyo"ti. Tattha yesanti kāmesu avītarāgānaṃ. Atthoti payojanaṃ. Tahinti tattha tesaṃ santikaṃ. Nāriyoti ālapanaṃ. Taṃ sutvā itthiyo maṅkubhūtā pattakkhandhā āgatamaggeneva gatā. Ettha pana 5- "na me attho kumārīhī"ti kāmehi anatthikabhāvavacaneneva therena arahattaṃ byākatanti daṭṭhabbaṃ. Ramaṇīyakuṭikattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1-1 cha.Ma. "ramaṇīyā me kuṭikā, saddhādeyyā manoramā"ti gāthaṃ abhāsi 2 cha.Ma. te @3 cha.Ma. evarūpāya 4 Sī.,Ma. saddhādeyyena dhanena 5 Sī. evaṃ pana, cha.Ma. ettha ca


             The Pali Atthakatha in Roman Book 32 page 207. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4619&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=4619&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5311              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5555              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5555              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]