ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page27.

Channā paliguṇṭhitā. Taṇhāchadanachāditāti tatoeva taṇhāsaṅkhātena chadanena chāditā nivutā sabbaso paṭikujjhitā. Pamattabandhunā baddhā, macchāva kumināmukheti kumināmukhe macchabandhānaṃ macchapasibbakamukhe baddhā macchā viya pamattabandhunā mārena yena kāmabandhanena baddhā ime sattā tato na nigacchanti antobandhanagatāvahonti. Taṃ tathārūpaṃ kāmaṃ bandhanabhūtaṃ ujjhitvā pubbabhāgapaṭipattiyā pahāya kilesa- mārassa bandhanaṃ chetvā puna ariyamaggasatthena anavasesato samucchinditvā tatoeva avijjāsaṅkhātena mūlena samūlaṃ kāmataṇhādikaṃ taṇhaṃ abbuyha uddharitvā sabba- kilesadarathapariḷāhābhāvato sītibhūto saupādisesāya nibbānadhātuyā nibbuto ahaṃ asmi homīti attho. Rāhulattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 33 page 27. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=597&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=597&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=330              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6269              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6380              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6380              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]