ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                      3. Takkajatakam
     kodhana akatannu cati idam sattha jetavane viharanto
ukkanthitabhikkhunneva arabbha kathesi.
     Sattha saccam kira tvam bhikkhu ukkanthitositi pucchitva saccanti
vutte itthiyo nama akatannu mittadubbha kasma ta nissaya

--------------------------------------------------------------------------------------------- page90.

Ukkanthitositi vatva atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto isipabbajjam pabbajitva gangaya tire assamam mapetva samapattiyo ca abhinna ca nibbattetva jhanaratisukhena vihasi. Tasmim samaye baranasisetthidhita dutthakumari nama canda ahosi pharusa dasakammakare akkosati paharati. Atha nam ekadivasam parivaramanussa gahetva gangaya kilissamati agamamsu. Tesam kilantanamyeva suriyatthangamanavela jata megho utthahi. Manussa megham disva ito cito ca vegena palayimsu. Setthidhitaya dasakammakara ajja amhehi etissa pitthim passitum vattatiti tam antoudakasminneva chaddetva uttarimsu. Devo pavassi. Suriyopi atthangato. Andhakaram jatam. Te taya vinava geham gantva kaham sati vutte gangato tava uttinna aka nam na janama kaham gatati. Nataka vicinitvapi na passimsu. Sa mahaviravam viravanti udakena vuyhamana addharattikasamaye bodhisattassa pannasalaya samipam papuni. So tassa saddam sutva matugamassa saddo esa parittanamassa karissamiti tinukkam adaya naditiram gantva tam disva ma bhayi ma bhayiti assasetva nagabalo thamasampanno nadim taramano gantva tam ukkhipitva assamapadam anetva aggim katva adasi site vigate madhurani phalaphalani upanamesi tani khaditva thitam kattha vasika

--------------------------------------------------------------------------------------------- page91.

Kathanca gangaya patitasiti pucchi. Sa tam pavuttim arocesi. Atha nam tvam ettheva vasati pannasalaya vasapento dvihatiham sayam abbhokase vasitva idani gacchati aha. Sa imam tapasam silabhedam papetva gahetva gamissamiti na gacchati. Atha gacchante kale itthikuttam itthililham dassetva tassa silabhedam katva jhanam antaradhapesi. So tam gahetva aranneyeva vasati. Atha nam sa aha ayya kinno arannavasena manussapatham gamissamati. So tam adaya ekam paccantagamam gantva takkabhatiya jivitam kappetva tam poseti. Tassa takkam vikkinitva jivatiti takkapanditoti namam akamsu. Athassa gamavasino paribbayam datva amhakam suyuttam duyyuttam va acikkhanto ettha vasati gamadvare kutiyam vasesum. Tena ca samayena cora pabbata oruyha paccantam paharanti. Te ekadivasam tam gamam paharitva gamavasikehiyeva bhandani ukkhipapetva gacchanta tampi setthidhitaram gahetva attano vasanatthanam gantva sesajanam vissajjesum. Corajetthako pana tassa rupe bajjhitva tam attano bhariyam akasi. Bodhisatto itthannama kahanti pucchitva corajetthakena gahetva attano bhariya katati sutvapi na sa tattha maya vina vasissati palayitva agacchissatiti tassa agamanam olokento tattheva vasi. Setthidhitapi cintesi aham idha sukham vasami kadaci mam takkapandito kincideva nissaya

--------------------------------------------------------------------------------------------- page92.

Agantva ito adaya gaccheyya atha etasma sukha parihayissami yannunaham sampiyayamana viya tam pakkosapetva ghatapeyyanti. Sa ekam manussam pakkositva aham idha dukkham jivami takkapandito agantva mam adaya gacchatuti sasanam pesesi. So tam sasanam sutva saddahitva tattha gantva gamadvare thatva sasanam pesesi. Sa nikkhamitva tam disva ayya sace mayam idani gacchissama corajetthako anubandhitva ubhopi amhe ghatessati rattibhage gamissamati tam anetva bhojetva kotthake nisidapetva sayam corajetthakassa agantva suram pivitva mattakale sami sace imaya velaya tava sattum passeyyasi kinti nam kareyyasiti aha. Idancidanca karissamiti aha. Kim pana so dure nanu kotthake nisinnoti. Corajetthako khaggam adaya tattha gantva tam disva gahetva gehamajjhe patetva dandakappuradihi yatharucim pothesi. So pothiyamano annam kinci avatva kodhana akatannu ca pisuna mittadubbhikati ettakameva vadati. Coropi tam pothetva bandhitva nipajjapetva sayamasam bhunjitva sayitva pabuddho jinnaya suraya puna tam pothetum arabhi. Sopi taneva cattari padani vadati. Coro cintesi ayam evam pothiyamanopi annam kinci avatva imaneva cattari ca padani vadati pucchissami nanti cintetva tam pucchi ambho purisa tvam evam pothiyamanopi kasma etaneva padani

--------------------------------------------------------------------------------------------- page93.

Vadasiti. Takkapandito tenahi sunahiti tam karanam adito patthaya kathesi aham pubbe arannavasiko eko tapaso jhanalabhi svaham etam gangaya vuyhamanam uttaretva patijaggim atha mam esa palobhetva jhana parihapesi svaham arannam pahaya etam posento paccantagamake vasami athesa corehi idha anita aham dukkham vasami agantva mam netuti mayham sasanam pesetva idani tava hatthe papesi imina karanenaham evam kathemiti. Coro cintesi ya esa evarupe gunasampanne upakarake evam vippatipajji sa mayham katarannama upaddavam kareyya maretabba esati. So takkapanditam assasetva tam pabodhetva khaggam adaya nikkhamitva etam purisam gamadvare ghatessamati vatva taya saddhim bahigamam gantva etam hatthe ganhati tam taya hatthe gahapetva khaggam adaya takkapanditam paharanto viya tam dvidha chinditva sisam nhatva takkapanditam katipaham panitabhojanena santappetva idaneva kaham gamissasiti aha. Takkapandito gharavasena me kiccam natthi isipabbajjam pabbajitva tattheva aranne vasissamiti aha. Tenahi ahampi pabbajissamiti. Ubhopi pabbajitva tam arannayatanam gantva pancabhinna attha samapattiyo ca nibbattetva jivitapariyosane brahmalokaparayana ahesum. Sattha imani dve vatthuni kathetva abhisambuddho hutva imam gathamaha

--------------------------------------------------------------------------------------------- page94.

Kodhana akatannu ca pisuna ca vibhedika brahmacariyam cara bhikkhu so sukham na vihahisiti. Tatrayam pindattho bhikkhu itthiyo nameta kodhana uppannakodham nivaretum na sakkonti akatannu ca atimahantampi upakaram na jananti pisuna ca pesunnabhavakaranameva katham kathenti vibhedika mitte bhindanti mittabhedanakatham kathanasilayeva evarupehi papadhammehi samannagata eta kinte etahi brahmacariyam cara bhikkhu ayam hi methunavirati parisuddhatthena brahmacariyam nama tam cara. So sukham na vihahisiti so tvam etam brahmacariyavasam vasanto jhanasukham maggasukham phalasukhanca na vihahisi etam sukham na vijahissasi etasma sukha na parihayissasiti attho. Na parihayasitipi patho ayameva attho. Sattha imam dhammadesanam aharitva saccani pakasesi. Saccapariyosane ukkanthitabhikkhu sotapattiphale patitthahi. Satthapi jatakam samodhanesi tada corajetthako anando ahosi takkapandito pana ahamevati. Takkajatakam tatiyam. ---------


             The Pali Atthakatha in Roman Book 36 page 89-94. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1776&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=1776&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=63              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=417              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=409              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]