ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Mā su soci na icchatīti ayaṃ maṃ na icchatītipi mā soci.
Tassā icchamānāya nandiṃ anicchamānāya sokaṃ akatvā majjhattova
hotīti dīpeti. Thīnaṃ bhāvo durājānoti itthīnaṃ bhāvo nāma
itthīmāyāya paṭicchannattā durājāno. Yathā kiṃ. Macchassevodake
gatanti yathā macchassa gamanaṃ udakena paṭicchannattā dujjānaṃ
teneva so kevaṭṭe āgate udakena gamanaṃ paṭicchādetvā palāyati
attānaṃ gaṇhituṃ na deti evameva itthiyo mahantampi dussīlakammaṃ
katvā mayaṃ evarūpaṃ na karomāti attanā katakammaṃ itthīmāyāya
paṭicchādetvā sāmike vañcenti evaṃ itthiyo nāmetā pāpadhammā
durācārā tāsu majjhattoyeva sukhito hotīti.
     Evaṃ bodhisatto antevāsikassa ovādaṃ adāsi. Tato paṭṭhāya
so tassā upari majjhatto ahosi. Sāpissa bhariyā ācariyena
kira me dussīlabhāvo ñātoti tato paṭṭhāya na anācāraṃ carati.
     Tassāpi upāsakassa itthī sammāsambuddhena kira mayhaṃ
durācārabhāvo ñātoti tato paṭṭhāya pāpakammaṃ nāma na akāsi.
     Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Satthā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā jāyapatikāyeva jāyapatikā
ācariyo pana ahameva ahosīti.
                   Durājānajātakaṃ catutthaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 97. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1924              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=1924              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=415              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=415              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]