ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page97.

Mā su soci na icchatīti ayaṃ maṃ na icchatītipi mā soci. Tassā icchamānāya nandiṃ anicchamānāya sokaṃ akatvā majjhattova hotīti dīpeti. Thīnaṃ bhāvo durājānoti itthīnaṃ bhāvo nāma itthīmāyāya paṭicchannattā durājāno. Yathā kiṃ. Macchassevodake gatanti yathā macchassa gamanaṃ udakena paṭicchannattā dujjānaṃ teneva so kevaṭṭe āgate udakena gamanaṃ paṭicchādetvā palāyati attānaṃ gaṇhituṃ na deti evameva itthiyo mahantampi dussīlakammaṃ katvā mayaṃ evarūpaṃ na karomāti attanā katakammaṃ itthīmāyāya paṭicchādetvā sāmike vañcenti evaṃ itthiyo nāmetā pāpadhammā durācārā tāsu majjhattoyeva sukhito hotīti. Evaṃ bodhisatto antevāsikassa ovādaṃ adāsi. Tato paṭṭhāya so tassā upari majjhatto ahosi. Sāpissa bhariyā ācariyena kira me dussīlabhāvo ñātoti tato paṭṭhāya na anācāraṃ carati. Tassāpi upāsakassa itthī sammāsambuddhena kira mayhaṃ durācārabhāvo ñātoti tato paṭṭhāya pāpakammaṃ nāma na akāsi. Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā jāyapatikāyeva jāyapatikā ācariyo pana ahameva ahosīti. Durājānajātakaṃ catutthaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 97. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1924&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=1924&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=415              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=415              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]