ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page381.

Tassa hatthato muttā sunakhā gaṇhiṃsu. Godhānaṃ mahāvināso uppajji. Bodhisatto kakaṇṭakaṃ nissāya bhayaṃ uppannanti ñatvā pāpapurisasaṃsaggo nāma na kātabbo pāpe nissāya hitasukhaṃ nāma natthi ekassa pāpakakaṇṭakassa vasena ettakānaṃ godhānaṃ vināso jātoti vātabilena palāyanto imaṃ gāthamāha na pāpajanasaṃsevī accantasukhamedhati godhākulaṃ kakaṇṭāva kaliṃ pāpeti attānanti. Tatrāyaṃ saṅkhepattho pāpajanasaṃsevī puggalo accantaṃ sukhaṃ nirantarasukhaṃ nāma na edhati na vindati na paṭilabhati. Yathā kiṃ. Godhākulaṃ kakaṇṭāva yathā kakaṇṭakā godhākulaṃ sukhaṃ na labhati evaṃ pāpajanasaṃsevī sukhaṃ na labhati ekanteneva kaliṃ pāpeti attānaṃ kali vuccati vināso ekanteneva pāpasevī attānañca aññe ca attanā saddhiṃ vasante vināsaṃ pāpetīti. Pāliyampana kaliṃ pāpeyyāti likhanti. Taṃ byañjanaṃ aṭṭhakathāyaṃ natthi. Atthopissa na yujjati. Tasmā yathāvuttameva gahetabbaṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kakaṇṭako devadatto ahosi bodhisattassa putto anovādakagodhapilliko vipakkhasevī bhikkhu godharājā pana ahamevāti. Godhajātakaṃ paṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 381. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7572&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=7572&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=141              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=938              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=926              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=926              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]