ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

              Bahumpetaṃ asabbhi jātaveda
              yantaṃ vāladhinābhipūjayāma
              maṃsārahassa natthajja maṃsaṃ
              naṅguṭṭhampi bhavaṃ paṭiggahātūti.
     Tattha bahumpetanti ettakampi bahuṃ. Asabbhīti asappurisa
asādhujātika. Jātavedāti aggiṃ ālapati. Aggi hi jātamattova
vediyati khāyati pākaṭo hoti tasmā jātavedoti vuccati. Yantaṃ
vāladhinābhipūjayāmāti yaṃ ajja mayaṃ attanopi santakaṃ rakkhituṃ asamatthaṃ
bhagavantaṃ vāladhinā abhipūjayāma etampi te bahumevāti dasseti.
Maṃsārahassāti maṃsārahassa tuyhaṃ natthi ajja maṃsaṃ. Naṅguṭṭhampi
bhavaṃ paṭiggahātūti attano santakaṃ rakkhituṃ asakkonto bhavaṃ imaṃ
sajaṅghacammaṃ naṅguṭṭhampi paṭiggaṇhatūti.
     Evaṃ vatvā mahāsatto aggiṃ udakena nibbāpetvā isipabbajjaṃ
pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano
ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
nibbutaggitāpaso ahamevāti.
                   Naṅguṭṭhajātakaṃ catutthaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 390. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7754              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=7754              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=144              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=954              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=942              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=942              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]