ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page390.

Bahumpetaṃ asabbhi jātaveda yantaṃ vāladhinābhipūjayāma maṃsārahassa natthajja maṃsaṃ naṅguṭṭhampi bhavaṃ paṭiggahātūti. Tattha bahumpetanti ettakampi bahuṃ. Asabbhīti asappurisa asādhujātika. Jātavedāti aggiṃ ālapati. Aggi hi jātamattova vediyati khāyati pākaṭo hoti tasmā jātavedoti vuccati. Yantaṃ vāladhinābhipūjayāmāti yaṃ ajja mayaṃ attanopi santakaṃ rakkhituṃ asamatthaṃ bhagavantaṃ vāladhinā abhipūjayāma etampi te bahumevāti dasseti. Maṃsārahassāti maṃsārahassa tuyhaṃ natthi ajja maṃsaṃ. Naṅguṭṭhampi bhavaṃ paṭiggahātūti attano santakaṃ rakkhituṃ asakkonto bhavaṃ imaṃ sajaṅghacammaṃ naṅguṭṭhampi paṭiggaṇhatūti. Evaṃ vatvā mahāsatto aggiṃ udakena nibbāpetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā nibbutaggitāpaso ahamevāti. Naṅguṭṭhajātakaṃ catutthaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 390. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7754&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=36&A=7754&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=144              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=954              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=942              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=942              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]