ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Idaṃ vuttaṃ hoti yo tvaṃ sucimaṃsupasecanaṃ rājakule rājārahaṃ
sālībhattaṃ bhuñji taṃ kathamidaṃ sāmākanivāraṃ aloṇaṃ pīṇeti toseti
kathaṃ te evaṃ ruccatīti.
     Taṃ sutvā kesavo catutthaṃ gāthamāha
      sādhuṃ vā yadivāsādhuṃ 1-    appaṃ vā yadivā bahuṃ
      vissaṭṭho yattha bhuñjeyya    vissāsaparamā rasāti.
     Tattha yadivāsādhunti yadivā asādhuṃ. Vissaṭṭhoti nirāsaṅko
vissāsappatto hutvā. Yattha bhuñjeyyāti yasmiṃ nivesane evaṃ
bhuñjeyya tattha evaṃ bhuttaṃ yaṃ kiñci bhojanaṃ sādhumeva. Kasmā.
Yasmā vissāsaparamā rasāti vissāso paramo uttamo etesanti
vissāsaparamā rasā. Vissāsarasasadiso hi raso nāma natthi.
Avissāsikena hi dinnaṃ catumadhurampi vissāsikena dinnaṃ ambilakañjiyaṃ
na agghatīti.
     Nārado tassa vacanaṃ sutvā rañño santikaṃ gantvā kesavo
idaṃ nāma kathetīti ācikkhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi nārado sārīputto kesavo bakamahābrahmā
kappo pana ahamevāti.
                     Kesavajātakaṃ chaṭṭhaṃ
                       --------
@Footnote: 1. asāduṃ yadivā sāduṃ.



             The Pali Atthakatha in Roman Book 38 page 409. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8490              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=38&A=8490              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=682              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3255              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3225              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3225              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]