ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page287.

Hutvā etaṃ avocuṃ. Iti kira nesaṃ ahosi:- sace samaṇo gotamo "taṃ jīvaṃ taṃ sarīran"ti vakkhati, athassa mayaṃ etaṃ vādaṃ āropessāma "bho gotama tumhākaṃ laddhiyā idheva satto bhijjati, tena vo vādo ucchedavādo hotī"ti. Sace pana "aññaṃ jīvaṃ aññaṃ sarīran"ti vakkhati, athasseva 1- vādaṃ āropessāma "tumhākaṃ vāde rūpaṃ bhijjati, na satto bhijjati. Tena vo vāde satto sassato āpajjatī"ti. [379-380] Atha bhagavā "ime vādāropanatthāya pañhaṃ pucchanti, mama sāsane pana ime dve ante anupagamma majjhimā paṭipadā atthī"ti na jānanti, hande nesaṃ pañhaṃ avissajjetvā tassāyeva paṭipadāya āvibhāvatthaṃ dhammaṃ desemī"ti cintetvā "tenahāvuso"ti ādimāha. Tattha kallaṃ nu kho tassetaṃ vacanāyāti tassetaṃ saddhāpabbajitassa tividhaṃ sīlaṃ paripūretvā paṭhamajjhānaṃ pattassa yuttaṃ 2- nu kho etaṃ vattunti 2- attho. Taṃ sutvā paribbājakā "puthujjano nāma yasmā nibbicikiccho na hoti, tasmā kadāci evaṃ vadeyyā"ti maññamānā "kallaṃ tassetaṃ vacanāyā"ti āhaṃsu. Atha ca panāhaṃ na vadāmīti ahaṃ evametaṃ 3- jānāmi, no ca evaṃ vadāmi, atha kho kasiṇaparikammaṃ katvā bhāventassa paññābalena uppannaṃ mahaggatacittametanti saññaṃ ṭhapesiṃ. Na kallaṃ tassetanti idaṃ te paribbājakā "yasmā khīṇāsavo vigatasammoho tiṇṇavicikiccho, tasmā na yuttantassetaṃ vattun"ti maññamānā vadanti. Sesamettha 4- uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāṭṭhakathāya jāliyasuttavaṇṇanā niṭṭhitā. Sattamaṃ ----------------- @Footnote: 1 cha.Ma. athassetaṃ, i. athassa evaṃ 2-2 ka. yuttaṃ nu kho etaṃ vacanāya @ vattuṃ yuttanti, Sī....etaṃ vacanāya etaṃ vattuṃ yuttanti @3 cha.Ma. etamevaṃ 4 Sī. sesaṃ sabbattha


             The Pali Atthakatha in Roman Book 4 page 287. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=7526&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=7526&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=256              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=4961              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=4034              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=4034              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]