ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                Etādisaṃ āvasa rājaseṭṭha
                vimānaseṭṭhaṃ bahu sobhamānaṃ
                bārāṇasiṃ nagaraṃ iddha phītaṃ
                rajjañca kāresi anomapaññāti.
     Tattha rāsīti tesu tesu ṭhānesu tālappamāṇā rāsiyo.
Sovaṇṇagharānīti suvaṇṇagehāni. Nikkaddamāti evaṃ sante antepure
bhūmi nikkaddamā ca nīrajā ca bhavissati. Etādisanti evarūpaṃ
suvaṇṇamayaṃ rajaṭamayaṃ pākāraṃ muttāveḷuriyasanthataṃ bhūmibhāgaṃ. Phītanti
phītaṃ eva bārāṇasinagaraṃ āvasa. Anomapaññāti alāmakapañña.
     Rājā tassa kathaṃ sutvā adhivāsesi. Mahāsatto nāgabhavane
bheriñcārāpetvā sabbe rājapurisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ
dhanaṃ gaṇhantūti rañño ca anekehi sakaṭasatehi dhanaṃ pesesi.
Rājā mahantena yasena nāgabhavanā nikkhamitvā bārāṇasimeva gato.
Tato paṭṭhāya kira jambūdīpatalaṃ sahiraññaṃ jātaṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ porāṇakapaṇḍitā
nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsūti vatvā jātakaṃ samodhānesi
tadā ahituṇḍiko devadatto ahosi sumanā rāhulamātā ahosi
uggaseno sārīputto ahosi campeyyanāgarājā pana ahamevāti.
                   Campeyyajātakaṃ niṭṭhitaṃ.
                         Dasamaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 41 page 131. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=41&A=2681              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=41&A=2681              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8706              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9223              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9223              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]