ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page163.

Phasso yato samudeti uppajjati, so "phassasamudayo"ti vuccati, vuttañhetaṃ "saḷāyatanapaccayā phasso"ti. 1- Atītaduko kālavasena vutto. Vedanāduko "upekkhā pana santattā, sukhamicceva bhāsitā"ti 2- vuttattā upekkhāvedanaṃ sukhameva katvā sukhadukkhavasena, nāmarūpaduko rūpārūpavasena, āyatanaduko saṃsārappavattivasena, sakkāyaduko pañcakkhandhavasena vuttoti veditabbo. Tattha sukhayatīti sukhā. Vedayatīti vedanā. Dukkhayatīti dukkhā. Namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Cakkhvāyatanādīni cha ajjhattikāni. Rūpāyatanādīni cha bāhirāni. Rūpakkhandhādayo pañcakkhandhā vijjamānaṭṭhena sakkāyo. Avijjākammataṇhāāhāraphassanāmarūpā sakkāyasamudayo. Cakkhusamphassoti cakkhatīti cakkhu, rūpaṃ assādeti vibhāveti cāti attho. Cakkhuto pavatto samphasso cakkhusamphasso. So pana attanā sampayuttāya vedanāya sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti. Suṇātīti sotaṃ. Taṃ sasambhārasotabilassa anto tanutambalomācite aṅguliveṭhakasaṇṭhāne padese sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Sotato pavatto samphasso sotasamphasso. Ghānasamphassādīsupi eseva nayo. Ghāyatīti ghānaṃ. Taṃ sasambhāraghānabilassa anto ajapadasaṇṭhāne padese ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Jīvitamavhayatīti 3- jivhā, sāyanaṭṭhena vā jivhā. Sā sasambhārajivhāya atiaggamūlapassāni vajjetvā uparimatalamajjhe bhinnauppaladalaggasaṇṭhāne padese jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo. Āyoti uppattideso. Yāvatā imasmiṃ kāye upādinnappavatti nāma atthi, tattha yebhuyyena kāyappasādo kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Munātīti mano, vijānātīti attho. Manoti sahāvajjanaṃ bhavaṅgaṃ. Manato pavatto samphasso manosamphasso. @Footnote: 1 vi.mahā. 4/1/1, abhi.vi. 35/225/161 2 abhi.A. 2/194 3 cha.Ma. jīvitamavhāyatīti

--------------------------------------------------------------------------------------------- page164.

Chabbidhampi phassaṃ duvidhameva hotīti dassetuṃ "adhivacanasamphasso paṭighasamphasso"ti āha. Manodvāriko adhivacanasamphasso. Pañcadvāriko vatthārammaṇādipaṭighena uppajjanato paṭighasamphasso. Sukhavedanāya ārammaṇo 1- sukhavedanīyo. Dukkhavedanāya ārammaṇo dukkhavedanīyo. Adukkhamasukhavedanāya ārammaṇo adukkhamasukhavedanīyo. Tattha sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khanati, khādati ca kāyacittābādhanti sukhaṃ. Dukkhayatīti dukkhaṃ, yassuppajjati, taṃ dukkhitaṃ karotīti attho. Na dukkhaṃ na sukhanti adukkhamasukhaṃ, makāro padasandhivasena vutto. Kusalotiādayo jātivasena vuttā. Tattha kusaloti ekavīsatikusalacittasampayutto. Akusaloti dvādasākusalacittasampayutto. Abyākatoti avasesavipākakiriyābyākatacitta- sampayutto. Punabbhavappabhedavasena niddisanto "kāmāvacaro"tiādimāha. Catupaññāsa- kāmāvacaracittasampayutto kāmāvacaro. Kāmaṃ pahāya rūpe avacaratīti rūpāvacaro, kusalābyākatavasena pañcadasarūpāvacaracittasampayutto. Kāmañca rūpañca pahāya arūpe avacaratīti arūpāvacaro, kusalābyākatavasena dvādasārūpāvacaracittasampayutto. Idāni abhinivesavasena dassento "suññato"tiādimāha. Tattha suññatoti rāgadosamohehi suññattā suññato. Rāgadosamohanimittehi animittattā animitto. Rāgadosamohapaṇidhīnaṃ abhāvato appaṇihitoti vuccati. Idāni vaṭṭapariyāpannaapariyāpannavasena dassento "lokiyo"tiādimāha. Loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo. Uttiṇṇoti uttaro, loke apariyāpannabhāvena lokato uttaroti lokuttaro. Phusanāti phusanākāro. Samphusanā samphusitattanti upasaggena padaṃ vaḍḍhitaṃ. @Footnote: 1 cha. ārammaṇe. evamuparipi

--------------------------------------------------------------------------------------------- page165.

Evaṃ ñātaṃ katvāti evaṃ pākaṭaṃ katvā jānanto tīreti dissati, 1- upari vattabbākārena cinteti. Aniccantikatāya ādiantavantatāya ca aniccato tīreti. Uppādavayapaṭipīḷanatāya dukkhavatthutāya ca dukkhato. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatosūlayogitāya 2- kilesāsucipaggharaṇatāya uppādajarābhaṅgehi uddhumātaparipakkapabhinnatāya ca gaṇḍato. Pīḷājanakatāya antotudanatāya dunnīharaṇīyatāya ca sallato. Vigarahaṇīyatāya 3- avuḍḍhiāvahanatāya 4- aghavatthutāya ca aghato. Aseribhāvajanakatāya ābādhapadaṭṭhānatāya ca ābādhato. Avasatāya avidheyyatāya ca parato. Byādhijarāmaraṇehi lujjanapalujjanatāya ca palokato. Anekabyasanāvahanatāya ītito. Aviditānañca 5- vipulānaṃ anatthānaṃ āvahanato sabbūpaddavavatthutāya ca upaddavato. Sabbabhayānaṃ ākaratāya ca dukkhavūpasamasaṅkhātassa ca paramassāsassa paṭipakkhabhūtatāya bhayato. Anekehi anatthehi anubandhatāya dosūpasaṇṭhitatāya, 6- upasaggo viya anadhivāsanārahatāya ca upasaggato. Byādhijarāmaraṇehi ceva lābhādīhi ca lokadhammehi cañcalitatāya 7- calato. Upakkamena ceva sarasena ca pabhaṅgupagamanasīlatāya pabhaṅguto. Sabbāvatthāvinipātitāya, thirabhāvassa ca abhāvatāya adhuvato. Atāyanatāya ceva alabbhaneyyakhematāya ca atāṇato. Allīyituṃ anarahatāya, allīnānampi ca leṇakiccākāritāya aleṇato. Nissitānaṃ bhayasārakattābhāvena asaraṇato. Yathāparikappitehi dhuvasubhasukhattabhāvehi rittatāya rittato. Rittatāyeva tucchato, appakattā vā. Appakampi hi loke "tucchan"ti vuccati. Sāminivāsikavedakakārakādhiṭṭhāyakavirahitatāya suññato. Sayañca assāmikabhāvādikatāya 8- anattato. Pavattidukkhatāya, dukkhassa ca ādīnavatāya ādīnavato. Atha vā ādīnaṃ vāti gacchati pavattatīti ādīnavo, @Footnote: 1 cha.Ma. tīrayati 2 cha.Ma. dukkhatāsūlayogitāya 3 Sī. visaharaṇīyatāya @4 cha.Ma. avaḍḍhiāvahanatāya 5 Sī. aviparitānañca, cha.Ma. aviditānaṃyeva @6 Sī. dosasūlasaṇṭhitatāya, cha.dosūpasaṭṭhatāya 7 cha.Ma. pacalitatāya @8 cha.Ma. asāmikabhāvāditāya

--------------------------------------------------------------------------------------------- page166.

Kapaṇamanussassetaṃ adhivacanaṃ. Khandhāpi ca kapaṇāyevāti ādīnavasadisatāya ādīnavato. Jarāya ceva maraṇena cāti dvedhā pariṇāmapakatitāya vipariṇāmadhammato. Dubbalatāya, pheggu viya sukhabhañjanīyatāya ca asārakato. Aghahetutāya aghamūlato. Mittamukhasapatto viya vissāsaghātitāya vadhakato. Vigatabhavatāya vibhavasambhūtatāya ca vibhavato. Āsavapadaṭṭhānatāya sāsavato. Hetupaccayehi abhisaṅkhatatāya saṅkhatato. Maccumārakilesamārānaṃ āmisabhūtatāya mārāmisato. Jātijarābyādhimaraṇapakatitāya jātijarābyādhimaraṇadhammato. Sokaparidevaupāyāsahetutāya sokaparidevaupāyāsadhammato. Taṇhādiṭṭhiduccaritasaṅkilesānaṃ visayadhammatāya saṅkilesadhammato. Avijjākammataṇhāsaḷāyatanavasena uppattito samudayato. Tesaṃ abhāvena atthaṅgamato. Phasse chandarāgavasena madhurassādena assādato. Phassassa vipariṇāmena ādīnavato. Ubhinnaṃ nissaraṇena nissaraṇato tīretīti sabbesu ca imesu "tīretī"ti pāṭhaseso daṭṭhabbo. Pajahatīti sakasantānato nīharati. Vinodetīti tudati. Byantīkarotīti 1- vigatantaṃ karoti. Anabhāvaṅgametīti anu anu abhāvaṃ gameti. Ariyamaggasatthena ucchinnaṃ taṇhāvijjāmayaṃ 2- mūlametesanti ucchinnamūlā. Tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā. Yathā hi tālarukkhaṃ samūlaṃ uddharitvā tassa vatthumatte tasmiṃ padese kate na puna tassa tālassa uppatti paññāyati, evaṃ ariyamaggasatthena samūlarūpādirase uddharitvā tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate sabbepi te "tālāvatthukatā"ti vuccanti. Yassesoti yassa puggalassa eso gedho. Samucchinnoti sammāucchinno. 3- Vūpasantoti phalena vūpasanto. Paṭipassaddhoti paṭipassaddhippahānena paṭipassambhito. Upasaggena vā padaṃ vaḍḍhitaṃ. Abhabbuppattikoti puna uppajjituṃ abhabbo. Ñāṇagginā daḍḍhoti maggañāṇagginā jhāpito. Atha vā visanikkhittaṃ bhājanena saha chaḍḍitaṃ viya vatthunā saha pahīno. Mūlacchinnavisavalli viya samūlacchinnoti @Footnote: 1 cha.Ma. byantiṃ karotīti 2 cha.Ma. taṇhāavijjāmayaṃ 3 cha.Ma. ucchinno

--------------------------------------------------------------------------------------------- page167.

Samucchinno. Uddhane udakaṃ siñcitvā nibbāpitaaṅgāraṃ viya vūpasanto. Nibbāpitaaṅgāre patitaudakaphusitaṃ viya paṭipassaddho. Aṅkuruppattiyā hetucchinnaṃ bījaṃ viya abhabbuppattiko. Asanipātavisarukkho viya hi 1- ñāṇagginā 2- daḍḍhoti evameke vaṇṇayanti. Vītagedhoti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vigatagedhoti idaṃ ārammaṇe sālayabhāvapariccajanavasena. Cattagedhoti 3- idaṃ puna anādiyanabhāvadassanavasena. Muttagedhoti idaṃ santatito vinimocanavasena. Pahīnagedhoti idaṃ muttassāpi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhagedhoti idaṃ ādinnapubbassa nissaggadassanavasena vuttaṃ. Vītarāgo vigatarāgo cattarāgo vantarāgoti 4- vuttanayena yojetabbaṃ. Tattha gijjhanavasena gedho. Rañjanavasena rāgo. Nicchātoti nittaṇho. "nicchado"tipi pāṭho, taṇhāchadanavirahitoti attho. Nibbutoti nibbutasabhāvo. Sītibhūtoti sītasabhāvo. Sukhapaṭisaṃvedīti kāyikacetasikasukhaṃ anubhavanasabhāvo. Brahmabhūtenāti uttamasabhāvena. Attanāti cittena. Katattā cāti pāpakammānaṃ katabhāvena ca. Akatattā cāti kusalānaṃ akatabhāvena ca. Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucaritantiādayo dvāravasena avirativirativasena kammapathavasena ca vuttā. Sīlesumhi na paripūrakārītiādayo catupārisuddhisīlavasena. Jāgariyamananuyuttoti pañcajāgaraṇavasena. Satisampajaññenāti sātthakādisampajaññavasena. Cattāro satipaṭṭhānātiādayo bodhipakkhiyadhammā lokiyalokuttaravasena. Dukkhaṃ me apariññātantiādayo cattāro ariyasaccavasena vuttāti veditabbaṃ. Te atthato tattha tattha vuttanayattā pākaṭāyeva. Dhīro paṇḍitoti satta padā vuttatthāyeva. Api ca dukkhe akampiyaṭṭhena dhīro. Sukhe anuppilavanaṭṭhena 5- paṇḍito. Diṭṭhadhammikasamparāyikatthe kataparicayaṭṭhena @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 Ma. pariññāgginā 3 ka. vantagedhoti @4 cha.Ma. vītarāgo vigatarāgo cattarāgoti 5 cha.Ma. anuppilavaṭṭhena

--------------------------------------------------------------------------------------------- page168.

Paññavā. Attatthaparatthe niccalaṭṭhena buddhimā. Gambhīrauttānatthe apaccosakkanaṭṭhena ñāṇī. Guḷhapaṭicchannatthe obhāsanaṭṭhena vibhāvī. Nikkilesabyāvadhānaṭṭhena 1- tulāsadisoti medhāvī. Na limpatīti sajātiyā na limpati ākāse lekhā viya. Na saṃlimpatīti 2- visesena na limpati. Na upalimpatīti saññogo hutvāpi na limpati hatthatale lekhā viya. Alittoti saññogo hutvāpi na kilissati kāsikavatthe ṭhapitamaṇiratanaṃ viya. Asaṃlittoti 3- visesena na 4- kilissati maṇiratane paliveṭhitakāsikavatthaṃ viya. Anupalittoti upagantvāpi na allīyati pokkharapatte udakabindu viya. Nikkhantoti bahi nikkhanto bandhanāgārato palāto viya. Nissaṭṭhoti vippahīno 5- amittassa paṭicchāditakiliṭṭhavatthaṃ viya. 6- Vippamuttoti suṭṭhu mutto gayhūpage vatthumhi ratiṃ nāsetvā puna nāgamanaṃ viya. Visaññuttoti 7- kilesehi ekato na yutto byādhinā muttagilāno viya. Vimariyādikatena cetasāti vigatamariyādakatena cittena, sabbabhavena sabbārammaṇena sabbakilesehi 8- muttacittenāti attho. [14] Saññaṃ pariññāti gāthāya pana ayaṃ saṅkhepattho:- na kevalañca phassameva, api ca kho pana kāmasaññādibhedaṃ saññaṃ, saññānusārena vā pubbe vuttanayeneva nāmarūpaṃpi tīhi pariññāhi parijānitvā imāya paṭipadāya catubbidhampi vitareyya oghaṃ, tato so tiṇṇogho taṇhādiṭṭhipariggahesu taṇhādiṭṭhikilesappahānena 9- anupalitto khīṇāsavamuni rāgādisallānaṃ abbūḷhattā abbūḷhasallo sativepullappattiyā appamatto caraṃ pubbabhāge vā appamatto caranto tena appamādacārena abbūḷhasallo hutvā sakaparattabhāvādibhedaṃ nāsiṃsati lokamimaṃ parañca, aññadatthu carimacittanirodhā nirupādānova jātavedo parinibbātīti arahattanikūṭena desanaṃ niṭṭhāpesi dhammanettiṭhapanameva karonto, na tu imāya desanāya maggaṃ vā phalaṃ vā uppādesi khīṇāsavassa desitattāti. @Footnote: 1 Sī. nikkilesapadānaṭṭhena, cha.Ma. nikkilesabyavadānaṭṭhena 2 cha.Ma.,ka. na palimpatīti @3 cha.Ma. apalittoti 4 cha.Ma. ayaṃ saddo na dissati 5 cha.Ma. nissaṭoti pāpapahīno @6 cha.Ma. paṭicchāpitakiliṭṭhavatthu viya 7 ka. visaṃyuttoti 8 Sī. sabbakilesena ekato @na yuttena 9 Ma. taṇhādiṭṭhilepappahānena

--------------------------------------------------------------------------------------------- page169.

Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā, paccābhiññāṇarasā. Catubhūmakasaññā hi no sañjānanalakkhaṇā nāma natthi, sabbā sañjānanalakkhaṇāva. Yā panettha abhiññāṇena sañjānāti, sā paccābhiññāṇarasā nāma hoti. Tassā vaḍḍhakissa dārumhi abhiññāṇaṃ katvā puna tena abhiññāṇena tassa 1- paccābhijānanakāle, purisassa kāḷatilakādiabhiññāṇaṃ sallakkhetvā puna tena abhiññāṇena "asuko nāma eso"ti tassa paccābhijānanakāle, rañño piḷandhanagopakabhaṇḍāgārikassa tasmiṃ tasmiṃ piḷandhane nāmapaṇṇakaṃ bandhitvā "asukaṃ piḷandhanaṃ nāma āharā"ti vutte dīpaṃ jāletvā sāragabbhaṃ pavisitvā paṇṇaṃ vācetvā tassa tasseva piḷandhanassa āharaṇakāle ca pavatti veditabbā. Aparo nayo:- sabbasaṅgāhikavasena hi sañjānanalakkhaṇā saññā, puna sañjānanapaccayanimittakaraṇarasā dāruādīsu tacchakādayo viya, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā hatthidassakaandhā viya, ārammaṇe anogāḷhavuttitāya aciraṭṭhānapaccupaṭṭhānā vā vijju viya, yathāupaṭṭhitavisayapadaṭṭhānā tiṇapurisakesu migapotakānaṃ purisoti 2- uppannasaññā viya. Yā panettha ñāṇasampayuttā hoti, sā ñāṇameva anuvattati sasambhārapaṭhavīādīsu sesadhammā paṭhavīādīni viyāti veditabbā. Kāmapaṭisaṃyuttā saññā kāmasaññā. Byāpādapaṭisaṃyuttā saññā byāpādasaññā. Vihiṃsāpaṭisaṃyuttā saññā vihiṃsāsaññā. Tesu dve sattesupi saṅkhāresupi uppajjanti. Kāmasaññā hi piye manāpe satte vā saṅkhāre vā vitakkentassa uppajjati. Byāpādasaññā appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva vināsanā uppajjati. Vihiṃsāsaññā saṅkhāresu na @Footnote: 1 cha.Ma. taṃ 2 cha.Ma. purisāti

--------------------------------------------------------------------------------------------- page170.

Uppajjati. Saṅkhāro hi dukkhāpetabbo nāma natthi. "ime sattā haññantu vā, ucchijjantu vā, vinassantu vā, mā vā ahesun"ti cintanakāle pana sattesu uppajjati. Nekkhammapaṭisaṃyuttā saññā nekkhammasaññā, sā asubhapubbabhāge kāmāvacarā hoti, asubhajhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaRā. Abyāpādapaṭisaṃyuttā saññā abyāpādasaññā, sā mettāpubbabhāge kāmāvacarā hoti, mettājhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaRā. Avihiṃsāpaṭisaṃyuttā saññā avihiṃsāsaññā, sā karuṇāpubbabhāge kāmāvacarā, karuṇājhāne rūpāvacarā, taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaRā. Yadā alobho sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavantīti. Rūpārammaṇaṃ ārabbha uppannā saññā rūpasaññā. Saddasaññādīsupi eseva nayo. Idaṃ tassāyeva ārammaṇato nāmaṃ. Ārammaṇānaṃ vuttattā cakkhusamphassajādivatthūnipi vuttāneva honti. Yā evarūpā saññāti aññāpi "paṭighasamphassajā saññā adhivacanasamphassajā saññā"ti evamādikā veditabbā. Tattha adhivacanasamphassajā saññātipi pariyāyena chadvārikāyeva. Tayo hi arūpino khandhā sayaṃ piṭṭhivaṭṭakā hutvā attano 1- sahajātasaññāya "adhivacanasamphassajā saññā"ti nāmaṃ karonti, nippariyāyena pana paṭighasamphassajā saññā nāma pañcadvārikā saññā, adhivacanasamphassajā saññā nāma manodvārikā saññā. Etā atirekā saññā pariggahitāti veditabbā. Saññāti sabhāvanāmaṃ. Sañjānanāti sañjānanākāro. Sañjānitattanti sañjānitabhāvo. @Footnote: 1 cha.Ma. attanā

--------------------------------------------------------------------------------------------- page171.

Avijjoghanti pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ aviditaṃ karotīti avijjā. Dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ 1- atthaṃ aviditaṃ karotītipi avijjā. Antavirahite saṃsāre yonigatibhavaviññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā. Paramatthato avijjamānesu itthipurisādīsu javati, vijjamānesu khandhādīsu na javatīti avijjā. Api ca cakkhuviññāṇādīnaṃ vatthārammaṇaṃ paṭicca samuppannānañca 2- dhammānaṃ chādanatopi avijjā, taṃ avijjoghaṃ. Kāmoghavasena uttareyya. Bhavoghavasena patareyya. Diṭṭhoghavasena samatikkameyya. Avijjoghavasena vītivatteyya. Atha vā sotāpattimaggena pahānavasena uttareyya. Sakadāgāmimaggena pahānavasena patareyya. Anāgāmimaggena pahānavasena samatikkameyya. Arahattamaggena pahānavasena vītivatteyya. Atha vā "tareyyādipañcapadaṃ tadaṅgādipañcappahānena yojetabban"ti keci vadanti. "monaṃ vuccati ñāṇan"ti vatvā taṃ pabhedato dassetuṃ "yā paññā pajānanā"tiādimāha. Taṃ vuttanayameva ṭhapetvā "amoho dhammavicayo"ti padaṃ. Amoho kusalesu dhammesu abhāvanāya paṭipakkho bhāvanāhetu. Amohena aviparītaṃ gaṇhāti mūḷhassa viparītaggahaṇato. Amohena yāthāvaṃ yāthāvato dhārento yathāsabhāve pavattati. Mūḷho hi "tacchaṃ atacchaṃ, atacchañca tacchan"ti gaṇhāti, tathā icchitālābhadukkhaṃ hoti. 3- Amūḷhassa "taṃ kutettha labbhā"ti evamādipaccavekkhaṇasambhavato maraṇadukkhaṃ na hoti. Sammohamaraṇaṃ hi dukkhaṃ, na ca taṃ amūḷhassa hoti, pabbajitānaṃ sukhasaṃvāso hoti, tiracchānayoniyaṃ nibbatti na hoti. Mohena hi niccasammūḷhā tiracchānayoniṃ upapajjanti. Mohapaṭipakkho ca amoho mohavasena amajjhattabhāvassa @Footnote: 1 catubbidhaṃ catubbidhaṃ (paṭisaṃ.A. 1/98-99) 2 cha.Ma. vatthārammaṇānaṃ @paṭiccasamuppādapaṭiccasamuppannānañca 3 cha.Ma. na hoti

--------------------------------------------------------------------------------------------- page172.

Abhāvakaro. Amohena avihiṃsāsaññā dhātusaññā majjhimāya paṭipattiyā paṭipajjanaṃ, pacchimaganthadvayassa 1- pabhedanañca hoti. Pacchimāni dve satipaṭṭhānāni tasseva ānubhāvena ijjhanti. Amoho dīghāyukatāya paccayo hoti. Asammūḷho hi hitāhitaṃ ñatvā ahitaṃ parivajjento hitañca paṭisevamāno dīghāyuko hoti, attasampattiyā aparihīno hoti. Amūḷho hi attano hitameva karonto attānaṃ sampādeti, ariyavihārassa paccayo hoti, udāsinapakkhesu nibbuto hoti amūḷhassa sabbābhisaṅkitāya 2- abhāvato. Amohena anattadassanaṃ hoti. Amūḷho hi yāthāvagahaṇakusalo apariṇāyakaṃ khandhapañcakaṃ apariṇāyakato bujjhati. Yathā ca etena anattadassanaṃ, evaṃ anattadassanena amoho. 3- Ko hi nāma attasuññataṃ bujjhitvā puna sammohaṃ āpajjeyyāti. Tena ñāṇena samannāgatoti etena vuttappakārena ñāṇena samaṅgībhūto sekkhādayo muni. Monappattoti paṭiladdhañāṇena 4- munibhāvaṃ patto. Tīṇīti gaṇanaparicchedo. Moneyyānīti munibhāvakarā moneyyakarā paṭipadā dhammā. Kāyamoneyyantiādīsu viññattikāyarūpakāyavasena paññāpetabbaṃ kāyamoneyyaṃ. Viññattivācāsaddavācāvasena paññāpetabbaṃ vacīmoneyyaṃ. Manodvārikacittādivasena paññāpetabbaṃ manomoneyyaṃ. Tividhakāyaduccaritānaṃ pahānanti pāṇātipātāditividhānaṃ kāyato pavattānaṃ duṭṭhu caritānaṃ pajahanaṃ. Kāyasucaritanti kāyato pavattaṃ suṭṭhu caritaṃ. Kāyārammaṇe ñāṇanti kāyaṃ ārammaṇaṃ katvā aniccādivasena pavattaṃ kāyārammaṇe ñāṇaṃ. Kāyapariññāti kāyaṃ ñātatīraṇappahānapariññāhi jānanavasena pavattaṃ ñāṇaṃ. Pariññāsahagato maggoti ajjhattikaṃ kāyaṃ sammasitvā uppāditamaggo pariññāsahagato. Kāye chandarāgassa pahānanti kāye taṇhāchandarāgassa pajahanaṃ. 5- Kāyasaṅkhāranirodhoti assāsapassāsānaṃ nirodho āvaraṇo, catutthajjhānasamāpattisamāpajjanaṃ. Vacīsaṅkhāranirodhoti vitakkavicārānaṃ nirodho āvaraṇo, @Footnote: 1 ka. pacchimagaṇṭhadvayassa 2 cha.Ma. sabbābhisaṅgatāya 3 cha.Ma. evaṃ attadassanaṃ mohena @4 cha.Ma. paṭiladdhañāṇo 5 Sī.,Ma. kāyachandarāgassa pahānanti kāyataṇhāchandarāgassa pajahanaṃ

--------------------------------------------------------------------------------------------- page173.

Dutiyajjhānasamāpattisamāpajjanaṃ. Cittasaṅkhāranirodhoti saññāvedanānaṃ nirodho āvaraṇo, saññāvedayitanirodhasamāpattisamāpajjanaṃ. Paṭhamagāthāya kāyamunintiādīsu kāyaduccaritappahānavasena kāyamuni. Vacīduccaritap- pahānavasena vācāmuni. Manoduccaritappahānavasena manomuni. Sabbākusalappahānavasena anāsavamuni. Moneyyasampannanti jānitabbaṃ jānitvā phale ṭhitattā moneyyasampannaṃ. Āhu sabbappahāyinanti sabbakilese pajahitvā ṭhitattā sabbappahāyinaṃ kathayanti. Dutiyagāthāya ninhātapāpakanti yo ajjhattabahiddhasaṅkhāte sabbasmimpi āyatane ajjhattabahiddhārammaṇavasena uppattirahāni sabbapāpakāni maggañāṇena ninhāya dhovitvā ṭhitattā ninhātapāpakaṃ āhūti evamattho daṭṭhabbo. Agāramajjhe vasantā āgāramunayo 1- pabbajjupagatā anāgāramunayo. Satta 2- sekkhā sekkhamunayo. Arahanto asekkhamunayo. Paccekabuddhā paccekamunayo. Sammāsambuddhā munimunayo. Puna kathetukamyatāpucchāvasena "katame āgāramunayo"ti āha. Āgārikāti kasigorakkhādi- agārikakamme niyuttā. Diṭṭhapadāti diṭṭhanibbānā. Viññātasāsanāti viññātaṃ sikkhattayasāsanaṃ etesanti viññātasāsanā. Anāgārāti kasigorakkhādiagāriyakammaṃ etesaṃ natthīti pabbajitā "anāgārā"ti vuccanti. Satta sekkhāti sotāpannādayo satta. Tīsu sikkhāsu sikkhantīti sekkhā. Arahanto na sikkhantīti asekkhā. Taṃ taṃ kāraṇaṃ paṭicca ekakāva anācariyakāva catusaccaṃ bujjhitavantoti paccekabuddhā paccekamunayo. Munimunayo vuccanti tathāgatāti ettha aṭṭhahi kāraṇehi bhagavā tathāgato:- tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya 3- tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti. @Footnote: 1 cha.Ma. agāramunino. evamuparipi 2 cha.Ma. tattha 3 cha.Ma. tathavāditāya

--------------------------------------------------------------------------------------------- page174.

Kathaṃ bhagavā tathā āgatoti tathāgato? yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā. Kiṃ vuttaṃ hoti? yenābhinīhārena purimakā bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā purimakā bhagavanto dānasīlanekkhammapaññāvīriyakhantisaccādhiṭṭhānamettupekkhāsaṅkhātā dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā aṅgapariccāganayanadhana- rajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubba- cariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgatā, tathā amhākampi bhagavā āgato. Yathā ca purimakā bhagavanto cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyamaṭṭhaṅgikaṃ maggaṃ bhāvetvā pūretvā āgatā, tathā amhākampi bhagavā āgato. Evaṃ tathā āgatoti tathāgato. Yathā ca dīpaṅkarabuddhaādayo sabbaññubhāvaṃ munayo idhāgatā tathā ayaṃ sakyamunīpi āgato tathāgato vuccati tena cakkhumāti. (1) Kathaṃ tathā gatoti tathāgato? yathā sampatijātā purimakā bhagavanto gatā. Kathañca te gatā? te hi sampatijātā samehi pādehi paṭhaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā. Yathāha:- sampatijāto ānanda bodhisatto samehi pādehi paṭhaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati "aggohamasmi lokassa jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthidāni punabbhavo"ti. 1- @Footnote: 1 dī.mahā. 10/31/13, Ma.u. 14/207/173

--------------------------------------------------------------------------------------------- page175.

Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yaṃ hi so sampatijāto samehi pādehi patiṭṭhāti, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ. Uttaramukhabhāvo panassa sabbalokuttarabhāvassa pubbanimittaṃ. Satta- padavītihāro sattabojjhaṅgaratanapaṭilābhassa. "suvaṇṇadaṇḍā vītipatanti cāmarā"ti 1- ettha vuttacāmarukkhepo pana sabbatitthiyanimmadanassa. 2- Setacchattadhāraṇaṃ arahattavimutti- varavimalasetacchattapaṭilābhassa. Sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa. Āsabhivācābhāsanaṃ pana appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā:- "muhuttajātova gavampatī yathā samehi pādehi phusī vasundharaṃ so vikkamī satta padāni gotamo setañca chattaṃ anudhārayuṃ marū. Gantvāna so satta padāni gotamo disā vilokesi samā samantato aṭṭhaṅgupetaṃ giramabbhudīrayi sīho yathā pabbatamuddhaniṭṭhito"ti. 3- Evaṃ tathā gatoti tathāgato. Atha vā yathā purimakā bhagavanto, ayampi bhagavā tatheva nekkhammena 4- kāmacchandaṃ .pe. Paṭhamajjhānena nīvaraṇe .pe. Aniccānupassanāya niccasaññaṃ .pe. Arahattamaggena sabbakilese pahāya gato, evampi tathā gatoti tathāgato. (2) @Footnote: 1 khu.su. 25/694/470 2 Sī.,Ma. sabbatitthiyanimmathanassa @3 paṭisaṃ.A. 1/223 4 ka. nikkhamena

--------------------------------------------------------------------------------------------- page176.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? paṭhavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ. Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ, sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ. Saddhindriyassa adhimokkhalakkhaṇaṃ, vīriyindriyassa paggahaṇalakkhaṇaṃ, 1- satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa pajānanalakkhaṇaṃ. Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, vīriyabalassa kosajje, satibalassa muṭṭhassacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ. Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ, vīriyasambojjhaṅgassa paggahalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhisambojjhaṅgassa upasamalakkhaṇaṃ, samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ. Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ, sammāvācāya pariggahaṇalakkhaṇaṃ, 2- sammākammantassa samuṭṭhānalakkhaṇaṃ, sammāājīvassa vodānalakkhaṇaṃ, sammāvāyāmassa paggahaṇalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa avikkhepalakkhaṇaṃ. Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ, nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ, @Footnote: 1 cha.Ma. paggahalakkhaṇaṃ. evamuparipi 2 cha.Ma. pariggahalakkhaṇaṃ

--------------------------------------------------------------------------------------------- page177.

Phassassa phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ, bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jīraṇalakkhaṇaṃ, maraṇassa cutilakkhaṇaṃ. Dhātūnaṃ suññatalakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ, indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ, maggassa hetulakkhaṇaṃ. Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ, samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anativattanalakkhaṇaṃ. Sīlavisuddhiyā saṃvaraṇalakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā dassanalakkhaṇaṃ, khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ, chandassa mūlalakkhaṇaṃ. Manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ, vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā ādhipateyyalakkhaṇaṃ, paññāya tatuttariyalakkhaṇaṃ, vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ, etaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato. (3) Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? tathadhammā nāma cattāri ariyasaccāni. Yathāha:- "cattārimāni bhikkhave tathāni avitathāni anaññathāni. Katamāni cattāri? `idaṃ dukkhan'ti bhikkhave tathametaṃ avitathametaṃ anaññathametan"ti. 1- Vitthāro. @Footnote: 1 saṃ.mahā. 19/1090/375

--------------------------------------------------------------------------------------------- page178.

Tāni ca bhagavā abhisambuddhoti tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambodhattho 1- hi ettha gatasaddo. Api ca jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho .pe. Saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho .pe. Jātiyā jarāya maraṇassa 2- paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ abhisambuddhattā tathāgato. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato. (4) Kathaṃ tathadassitāya tathāgato? bhagavā yaṃ sadevake loke .pe. Sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārena jānāti passati. Evaṃ jānato passato 3- ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā "katamantaṃ rūpaṃ rūpāyatanaṃ? yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakan"tiādinā 4- nayena anekehi nāmehi terasahi vārehi dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttampi cetaṃ bhagavatā:- "yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi .pe. Tamahaṃ abbhaññāsiṃ. Taṃ tathāgatassa viditaṃ, taṃ tathāgate 5- na upaṭṭhāsī"ti. 6- Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo. (5) @Footnote: 1 cha.Ma. abhisambuddhattho 2 cha.Ma. jarāmaraṇassa 3 cha.Ma. evaṃ jānatā passatā @4 abhi.saṅ. 34/616/188 5 cha.Ma. tathāgato 6 aṅ.catukka. 21/24/29

--------------------------------------------------------------------------------------------- page179.

Kathaṃ tathavāditāya tathāgato? yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno catunnaṃ 1- mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchibodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ .pe. Vedallaṃ. Sabbantaṃ atthato ca byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi pakkhalitaṃ, sabbantaṃ ekamuddikāya lañcitaṃ viya, 2- ekanāḷiyā minitaṃ viya, 3- ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ anaññathaṃ. Tenāha 4-:- "yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati. Sabbantaṃ tatheva hoti no aññathā, tasmā `tathāgato'ti vuccatī"ti. 5- Gadattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato. Api ca āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā. (6) Kathaṃ tathākāritāya tathāgato? bhagavato hi vācāya kāyo anulometi, kāyassāpi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. 6- Tenevāha "yathāvādī bhikkhave tathāgato tathākārī, @Footnote: 1 su.vi. 1/64, pa.sū. 1/55, mano.pū. 1/99 2 cha.Ma. lañchitaṃ viya 3 cha.Ma. mitaṃ viya @4 cha.Ma. yathāha 5 dī.pā. 11/188/117 6 ka. tathā gatāti tathāgato

--------------------------------------------------------------------------------------------- page180.

Yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. `tasmā Tathāgato'ti vuccatī"ti. 1- Evaṃ tathākāritāya tathāgato. (7) Kathaṃ abhibhavanaṭṭhena tathāgato? upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena, na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro rājādhirājā devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha:- "sadevake bhikkhave loke .pe. Sadevamanussāya pajāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā tathāgato'ti vuccatī"ti. 1- Tatthevaṃ 2- padasiddhi veditabbā:- agado viya agado. Ko panesa? desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhave 3- tatho aviparīto desanāvilāsamayo ceva puññamayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato. (8) Api ca tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto patto paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato, lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato, lokanirodhagāminīpaṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā:- "loko bhikkhave tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. @Footnote: 1 aṅ.catukka. 21/23/28 2 Sī.,Ma. tatrevaṃ 3 cha.Ma....lokābhibhavane

--------------------------------------------------------------------------------------------- page181.

Lokasamudayo bhikkhave tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho bhikkhave tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ bhikkhave sadevakassa lokassa .pe. Anuvicaritaṃ manasā, sabbantaṃ tathāgatena abhisambuddhaṃ. Tasmā `tathāgato'ti vuccatī"ti. 1- Tassa evampi attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattakameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Yasmā pana sabbabuddhā tathāgataguṇenāpi samasamā, tasmā sabbesaṃ vasena "tathāgato"ti āha. Arahantoti kilesehi ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvā tathāgato arahaṃ. Ārakā hi so sabbakilesehi suvidūravidūre ṭhito maggena savāsanānaṃ kilesānaṃ viddhaṃsitattāti ārakattā arahaṃ. So tato ārakā nāma yassa yenāsamaṅgitā asamaṅgī ca dosehi nātho tenārahaṃ mato. Te ca tena 2- kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ. Yasmā rāgādisaṅkhātā sabbepi arayo hatā paññāsatthena nāthena tasmāpi arahaṃ mato. Yañcetaṃ avijjābhavataṇhāmayanābhiṃ 3- puññādiabhisaṅkhārāraṃ jarāmaraṇanemiṃ 4- āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapaṭhaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakaraṃ ñāṇapharasuṃ gahetavā sabbe arā hatāti arahaṃ. @Footnote: 1 aṅ. catukka. 21/23/27-8 2 cha.Ma. te cānena 3 ka....taṇhāmayanābhi @4 ka.jarāmaraṇanemi

--------------------------------------------------------------------------------------------- page182.

Arā saṃsāracakkassa hatā ñāṇāsinā yato lokanāthena tenesa "arahan"ti pavuccati. Aggadakkhiṇeyyattā ca cīvarādipaccaye arahati pūjāvisesañca, teneva ca uppanne tathāgate ye keci mahesakkhā devamanussā, na te aññattha pūjaṃ karonti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devā ca manussā ca bimbisārakosalarājādayo. Parinibbutampi ca bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe caturāsītivihārasahassāni patiṭṭhāpesi. Ko pana vādo aññesaṃ pūjāvisesānanti paccayādīnaṃ arahattāpi arahaṃ. Pūjāvisesaṃ saha paccayehi yasmā ayaṃ arahati lokanātho atthānurūpaṃ arahanti loke tasmā jino arahati nāmametaṃ. Yathā ca loke ye keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti, evamesa na kadāci pāpaṃ karotīti pāpakaraṇe rahābhāvatopi arahaṃ. Yasmā natthi raho nāma pāpakammesu tādino rahābhāvena tenesa arahaṃ iti vissuto. Evaṃ sabbathāpi:- ārakattā hatattā ca kilesārīna so muni hatasaṃsāracakkāro paccayādīnamāraho 1- na raho karoti pāpāni arahaṃ tena pavuccatīti. 2- @Footnote: 1 cha.Ma. paccayādīna cāraho 2 cha.Ma. vuccatīti

--------------------------------------------------------------------------------------------- page183.

Yasmā pana sabbe buddhā arahattaguṇenāpi samasamā, tasmā sabbesampi vasena "arahanto"ti āha. Sammāsambuddhāti sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho. Tathā hesa sabbadhamme sammāsambuddho, abhiññeyye dhamme abhiññeyyato, pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe dhamme bhāvetabbato. Tenevāha:- "abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ pahātabbaṃ pahīnamme tasmā buddhosmi brāhmaṇā"ti. 1- Atha vā cakkhu dukkhasaccaṃ, tassa mūlakāraṇabhāvena samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārenāpi sabbadhamme sammā sāmañca buddho. Esa nayo sotaghānajivhākāyamanesu. Eteneva ca nayena rūpādīni cha āyatanāni, cakkhuviññāṇādayo cha viññāṇakāyā, cakkhusamphassādayo cha phassā, cakkhusamphassajā vedanādayo cha vedanā, rūpasaññādayo cha saññā, rūpasañcetanādayo cha cetanā, rūpataṇhādayo cha taṇhākāyā, rūpavitakkādayo cha vitakkā, rūpavicārādayo cha vicārā, rūpakkhandhādayo pañcakkhandhā, dasa kasiṇāni, dasa anussatiyo, uddhumātakasaññādivasena dasa saññā, kesādayo dvattiṃsākārā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kāmabhavādayo nava bhavā, paṭhamādīni cattāri jhānāni, mettābhāvanādayo catasso appamaññāyo, catasso arūpasamāpattiyo, paṭilomato jarāmaraṇādīni, anulomato avijjādīni paṭiccasamuppādaṅgāni ca yojetabbāni. Tatrāyaṃ ekapadayojanā:- jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnaṃ nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārena @Footnote: 1 khu.sutta. 25/574/448, Ma.Ma. 13/399/385

--------------------------------------------------------------------------------------------- page184.

Sabbadhamme sammā sāmañca buddho anubuddho paṭividdho. Yaṃ vā pana kiñci atthi neyyaṃ nāma, sabbassa sammāsambuddhattā vimokkhantikañāṇavasena sammāsambuddho. Tesampana vibhāgo upari āvibhavissatīti. 1- Yasmā pana sabbabuddhā sammāsambuddhaguṇenāpi samasamā, tasmā sabbesampi vasena "sammāsambuddhā"ti āha. Monenāti kāmaṃ hi moneyyapaṭipadāsaṅkhātena maggañāṇamonena muni nāma hoti, idha pana tuṇhībhāvaṃ sandhāya "na monenā"ti 2- vuttaṃ. Mūḷharūpoti tuccharūPo. Aviddasūti aviññū. Evarūpo hi tuṇhībhūtopi muni nāma na hoti. Atha vā moneyyamuni nāma na hoti, tucchabhāvo ca pana añāṇīva 3- hotīti attho. Yo ca tulaṃva paggayhāti yathā hi tulaṃ gahetvā ṭhito atirekaṃ ce hoti, harati, ūnaṃ ce hoti, pakkhipati, evameva so atirekaṃ haranto viya pāpaṃ harati parivajjeti, ūnake pakkhipanto viya kusalaṃ paripūreti. Evañca pana karonto sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātaṃ varaṃ uttamameva ādāya pāpāni akusalakammāni parivajjeti sa muni nāmāti attho. Tena so munīti kasmā pana so munīti ce? yaṃ heṭṭhā vuttakāraṇaṃ, tena so Munīti attho. Yo munāti ubho loketi yo puggalo imasmiṃ khandhādiloke tulaṃ āropetvā minanto viya "ime ajjhattikā khandhā, ime bāhirā"tiādinā nayena ime ubho atthe munāti. Muni tena pavuccatīti tena pana kāraṇena "munī"ti vuccatiyevāti attho. Asatañcāti gāthāya ayaṃ saṅkhepattho:- yvāyaṃ akusalakusalappabhedo, asatañca satañca dhammo, taṃ "ajjhattabahiddhā"ti imasmiṃ sabbaloke pavicayañāṇena asatañca satañca ñatvā dhammaṃ. Tassa ñātattā eva, rāgādibhedato sattavidhaṃ saṅgaṃ taṇhādiṭṭhibhedato duvidhaṃ jālañca aticca atikkamitvā ṭhito, so tena monasaṅkhātena pavicayañāṇena samannāgatattā muni. Devamanussehi pūjitoti idaṃ panassa thutivacanaṃ. So hi khīṇāsavamunittā devamanussānaṃ pūjāraho hoti, tasmā evaṃ vuttoti. @Footnote: 1 cha.Ma. āvi bhavissati 2 ka. monenāti 3 cha.Ma. aññāṇī ca

--------------------------------------------------------------------------------------------- page185.

Sallanti mūlapadaṃ. Satta sallānīti gaṇanaparicchedo. Rāgasallanti rañjanaṭṭhena rāgo ca pīḷājanakatāya antotudanatāya dunnīharaṇatāya sallañcāti rāgasallaṃ. Dosasallādīsupi eseva nayo. Abbūḷhasalloti mūlapadaṃ. Abbūhitasalloti 1- nīhaṭasallo. Uddhaṭasalloti 2- uddhaṃ hatasallo uddharitasallo. Samuddhaṭasalloti 3- upasaggavasena vutto. Uppāṭitasalloti luñcitasallo. Samuppāṭitasalloti upasaggavasena. 4- Sakkaccakārīti dānādikusaladhammānaṃ bhāvanāya puggalassa vā deyyadhammassa vā sakkaccakaraṇavasena sakkaccakārī. Satatabhāvakaraṇena sātaccakārī. Aṭṭhitakaraṇena aṭṭhitakārī. Yathā nāma kakaṇṭako 5- thokaṃ gantvā thokaṃ tiṭṭhati, na nirantaraṃ gacchati, evameva yo puggalo ekadivasaṃ dānaṃ datvā pūjaṃ vā katvā dhammaṃ vā sutvā samaṇadhammaṃ vā katvā puna cirassaṃ karoti, taṃ na nirantaraṃ pavatteti. So "asātaccakārī, anaṭṭhitakārī"ti vuccati. Ayaṃ evaṃ na karotīti aṭṭhitakārī. Anolīnavuttikoti nirantarakaraṇasaṅkhātassa vipphārassa bhāvena na līnavuttikoti anolīnavuttiko. Anikkhittacchandoti kusalakaraṇe vīriyacchandassa anikkhittabhāvena anikkhittacchando. Anikkhittadhuroti vīriyadhurassa anoropanena anikkhittadhuro, anosakkitamānasoti attho. Yo tattha chando ca vāyāmo cāti yo tesu kusaladhammesu kattukamyatādhammacchando ca payuttasaṅkhāto 6- vāyāmo ca. Ussahanavasena ussāho ca. Adhimattussahanavasena ussoḷhī ca. Vāyāmo ceso pāraṃ gamanaṭṭhena. Ussāho ceso pubbaṅgamanaṭṭhena. Ussoḷhī ceso adhimattaṭṭhena. Appaṭivāni cāti anivattanā ca. Sati ca sampajaññañcāti saratīti sati. Sampajānātīti sampajaññaṃ, samantato pakārehi jānātīti attho. Sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti imassa sampajānassa vasena bhedo veditabbo. Ātappanti kilesatāpanavīriyaṃ. Padhānanti uttamavīriyaṃ. Adhiṭṭhānanti kusalakaraṇe patiṭṭhābhāvo. Anuyogoti anuyuñjanaṃ. Appamādoti nappamajjanaṃ, satiyā avippavāso. @Footnote: 1 cha.Ma. abbahitasalloti 2 cha.Ma. uddhatasalloti 3 ka. samuddharitassalloti, @cha.Ma. samuddhatasalloti 4 cha.Ma. upasaggavaseneva 5 Sī. kukaṇṭako @6 cha.Ma. payattasaṅkhāto

--------------------------------------------------------------------------------------------- page186.

Imaṃ lokaṃ nāsiṃsatīti mūlapadaṃ. Sakattabhāvanti attano attabhāvaṃ. Parattabhāvanti paraloke attabhāvaṃ. Sakarūpavedanādayo attano pañcakkhandhe, pararūpavedanādayo ca paraloke pañcakkhandhe. Kāmadhātunti kāmabhavaṃ. Rūpadhātunti rūpabhavaṃ. Arūpadhātunti arūpabhavaṃ. Puna rūpārūpavasena dukaṃ 1- dassetuṃ kāmadhātuṃ rūpadhātuṃ ekaṃ katvā, arūpadhātuṃ ekaṃ katvā vuttaṃ. Gatiṃ vāti patiṭṭhānavasena pañcagati vuttā. Upapattiṃ vāti nibbattivasena catuyoni vuttā. Paṭisandhiṃ vāti tiṇṇaṃ bhavānaṃ ghaṭanavasena paṭisandhi vuttā. Bhavaṃ vāti kammabhavavasena. Saṃsāraṃ vāti khandhādīnaṃ abbocchinnavasena. Vaṭṭaṃ vāti tebhūmakavaṭṭaṃ nāsiṃsatīti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya guhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 ka. dukkhaṃ


             The Pali Atthakatha in Roman Book 45 page 163-186. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=3793&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=45&A=3793&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=487              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=498              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=498              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]