ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   51. Sotadhātuvisuddhiñāṇaniddesavaṇṇanā
     [103] Sotadhātuvisuddhiñāṇaniddese dūrepi saddānantiādi dibbasotaṃ
uppādetukāmassa ādikammikassa bhikkhuno upāyasandassanatthaṃ vuttaṃ. Tattha dūrepi
saddānaṃ saddanimittanti dūre sattānaṃ antare saddaṃ. Saddoyeva hi nimittakaraṇa-
vasena saddanimittaṃ. "dūre"ti vuttepi pakatisotassa āpāthaṭṭhāneyeva. Oḷārikānanti

--------------------------------------------------------------------------------------------- page363.

Thūlānaṃ. Sukhumānanti aṇūnaṃ. Saṇhasaṇhānanti saṇhatopi saṇhānaṃ, atisaṇhānanti attho. Etena paramasukhumā saddā vuttā honti. Imaṃ ñāṇaṃ uppādetukāmena ādikammikena jhāyinā abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya parikammasamādhicittena paṭhamataraṃ pakatisotapathe dūre oḷāriko araññe sīhādīnaṃ saddo āvajjitabbo. Vihāre ghaṇḍisaddo 1- bherisaddo saṅkhasaddo sāmaṇeradaharabhikkhūnaṃ sabbathāmena sajjhāyantānaṃ sajjhāyanasaddo pakatikathaṃ kathentānaṃ "kiṃ bhante, kiṃ āvuso"tiādisaddo sakuṇasaddo vātasaddo padasaddo pakakuthitaudakassa cicciṭāyanasaddo ātape sussamānatālapaṇṇasaddo kunthakipillikādi- saddoti evaṃ sabboḷārikato pabhuti yathākkamena sukhumasukhumasaddā āvajjitabbā. Evaṃ karontena ca puratthimādīsu dasasu disāsu kamena ekekissā disāya saddanimittaṃ vuttanayena manasikātabbaṃ. Manasikarontena ca ye saddā pakatisotassa suyyati, tesu pakatisotamodhāya manodvārikena cittena manasikātabbaṃ. Tassa te saddā pakaticittassāpi pākaṭā honti, parikammasamādhicittassa pana ativiya pākaṭā honti. Tassevaṃ saddanimittaṃ manasikaroto idāni dibbasotadhātu uppajjissatīti tesu saddesu aññataraṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati, tasmiṃ niruddhe cattāri pañca vā javanāni javanti. Yesaṃ purimāni tīṇi cattāri vā parikammopacārā- nulomagotrabhunāmakāni kāmāvacarāni, catutthaṃ pañcamaṃ vā appanācittaṃ rūpāvacara- catutthajjhānikaṃ. Tattha yaṃ tena appanācittena saddhiṃ uppannaṃ ñāṇaṃ, ayaṃ dibbasotadhātu. Taṃ thāmagataṃ karontena "etthantare saddaṃ suṇāmī"ti ekaṅgulamattaṃ paricchinditvā vaḍḍhetabbaṃ, tato dvaṅgulacaturaṅgulaaṭṭhaṅgulavidatthiratanaantogabbha- pamukhapāsādapariveṇasaṃghārāmagocaragāmajanapadādivasena yāva cakkavāḷaṃ, tato vā bhiyyopi paricchinditvā paricchinditvā vaḍḍhetabbaṃ. Evaṃ adhigatābhiñño @Footnote: 1 Sī. gaṇḍisaddo

--------------------------------------------------------------------------------------------- page364.

Esa pādakajjhānārammaṇena phuṭṭhokāsabbhantaragate sadde puna pādakajjhānaṃ asamāpajjitvāpi abhiññāñāṇena suṇātiyeva. Evaṃ suṇanto ca sacepi yāva brahmalokā saṅkhabheripaṇavādisaddehi ekakolāhalaṃ hoti, pāṭiyekkaṃ vavatthāpetu- kāmatāya sati "ayaṃ saṅkhasaddo, ayaṃ bherisaddo"ti vavatthāpetuṃ sakkotiyeva. Abhiññāñāṇena sute sātthake sadde pacchā kāmāvacaracittena atthaṃ jānāti. Dibbasotaṃ pakatisotavatoyeva uppajjati, no badhirassa pacchā pakatisote vinaṭṭhepi dibbasotaṃ na vinassatīti vadanti. So dibbāya sotadhātuyāti ettha dibbasadisattā dibbā. Devānaṃ hi sucaritakammābhinibbattā pittasemharudhirādīhi apalibuddhā upakkilesavimuttāya dūrepi ārammaṇaṃ sampaṭicchannasamatthā dibbā pasādasotadhātu hoti. Ayañcāpi imassa bhikkhuno vīriyabhāvanābalanibbattā ñāṇasotadhātu tādisāyevāti dibbasadisattā dibbā. Apica dibbavihāravasena paṭiladdhattā, attanāva dibbavihārasannissitattāpi dibbā, savanaṭṭhena nijjīvaṭṭhena ca sotadhātu, sotadhātukiccakaraṇena ca sotadhātu viyātipi sotadhātu. Tāya dibbāya sotadhātuyā. Visuddhāyāti parisuddhāya nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddasavanena mānusikaṃ maṃsasotadhātuṃ atikkantāya vītivattitvā ṭhitāya. Ubho sadde suṇātīti dve sadde suṇāti. Katame dve? dibbe ca mānuse ca, devānañca manussānañca saddeti vuttaṃ hoti. Etena padesapariyādānaṃ veditabbaṃ. Ye dūre santike cāti ye saddā dūre paracakkavāḷepi, ye ca santike antamaso sadehasannissitapāṇakasaddāpi, te suṇātīti vuttaṃ hoti. Etena nippadesapariyādānaṃ veditabbanti. Sotadhātuvisuddhiñāṇaniddesavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 47 page 362-364. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=8101&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=47&A=8101&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2822              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3268              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3268              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]