ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

page278.

Ye dhammā ye sappaccayā sabhāvadhammā 1- santi saṃvijjanti upalabhantīti sambandho. Tesaṃ dhammānaṃ hetuṃ kāraṇaṃ tathāgato āha kathesi. Tesañca yo nirodhoti tesaṃ hetudhammānaṃ yo nirodho nirujjhanasabhāvo, evaṃvādī mahāsamaṇoti sīlasamādhipaññādiguṇaparivāramahantatāya samitapāpattā viddhaṃsitapāpattā ca mahāsamaṇo bhagavā evaṃvādī hetuvūpasamanādivadanasīlo kathetāti attho. [287] Tato vuttadhammaṃ sutvā attanā paccakkhakatappakāraṃ dassento sohantiādimāha. Taṃ uttānameva. [289] Eseva dhammo yadi tāvadevāti sacepi ito uttariṃ natthi, ettakameva idaṃ sotāpattiphalameva pattabbaṃ. Tathā eso eva dhammoti attho. Paccabyatha paṭividdhatha tumhe asokaṃ padaṃ nibbānaṃ. Amhehi nāma idaṃ padaṃ bahukehi kappanahutehi adiṭṭhameva abbhatītaṃ. [290] Yvāhaṃ dhammaṃ gavesantoti yo ahaṃ dhammaṃ santipadaṃ gavesanto pariyesanto kutitthe kucchitatitthe ninditabbatitthe sañcariṃ paribbhaminti attho. So me attho anuppattoti so pariyesitabbo attho mayā anuppatto sampatto, idāni pana me mayhaṃ nappamajjituṃ appamādena bhavituṃ kāloti attho. [291] Ahaṃ assajinā therena tosito katasomanasso acalaṃ niccalaṃ nibbānapadaṃ patvāna pāpuṇitvā sahāyakaṃ kolitamāṇavaṃ gavesanto pariyesanto assamapadaṃ agamāsinti attho. [292] Dūratova mamaṃ disvāti assamapadato dūratova āgacchantaṃ mamaṃ disvā susikkhito me mama sahāyo ṭhānanisajjādiiriyāpathehi sampanno samaṅgībhūto idaṃ upari vuccamānavacanaṃ abravi kathesīti attho. [293] Bho sahāya pasannamukhanettosi pasannehi sobhanehi daddallamānehi mukhanettehi samannāgato asi. Munibhāvo iva te dissati paññāyati. Itthambhūto @Footnote: 1 Sī., i. sappaccayā saṅkhāradhammā.

--------------------------------------------------------------------------------------------- page279.

Tvaṃ amatādhigato amataṃ nibbānaṃ adhigato asi, kacci accutaṃ nibbānapadaṃ adhigato adhigacchīti pucchāmīti attho. [294] Subhānurūpo āyāsīti subhassa pasannavaṇṇassa anurūpo hutvā āyāsi āgacchasi. Āneñjakārito viyāti tomarādīhi kārito āneñjo hatthī viya dantova tīhi māsehi susikkhito iva bāhitapāpattā brāhmaṇa dantadamatho sikkhitasikkho nibbānapade upasanto asīti pucchi. [295] Tena puṭṭho amataṃ mayātiādimāha. Taṃ uttānatthameva. [299] Apariyositasaṅkappoti "anāgate ekassa buddhassa aggasāvako bhaveyyana"ti patthitapatthanāya koṭiṃ appattasaṅkappoti attho. Kutitthe agantabbamagge ahaṃ sañcariṃ paribbhamiṃ. Bhante gotama lokajeṭṭha tava dassanaṃ āgamma patvā mama saṅkappo mayhaṃ patthanā pūrito arahattamaggādhigamena sāvakapāramīñāṇassa pāpuṇanena paripuṇṇoti adhippāyo. [300] Paṭhaviyaṃ patiṭṭhāyāti paṭhaviyaṃ nibbattā samaye hemantakāle pupphanti vikasanti, dibbagandhā sugandhā suṭṭhu pavanti pavāyanti, sabbapāṇinaṃ sabbe devamanusse tosenti somanassayutte karonti yathā. [301] Tathevāhaṃ mahāvīrāti mahāvīriyavanta sakyakulapasutamahāparivāra te tava sāsane patiṭṭhāya ahaṃ patiṭṭhahitvā pupphituṃ arahattamaggañāṇena vikasituṃ samayaṃ kālaṃ esāmi gavesāmi tathevāti sambandho. [302] Vimuttipupphanti sabbakilesehi vimuccanato vimocanato vā vimutti arahattaphalavimuttisaṅkhātaṃ pupphaṃ esanto gavesento, tañca kho bhavasaṃsāramocanaṃ kāmabhavādibhavesu saṃsaraṇaṃ gamanaṃ bhavasaṃsāraṃ, tato mocanaṃ bhavasaṃsāramocanaṃ. Vimuttipupphalābhenāti vimuccanaṃ vimuccanti vā katasambhārā etāyāti vimutti, aggaphalaṃ. Pupphanti vikasanti veneyyā etenāti pupphaṃ. Vimutti eva pupphaṃ vimuttipupphaṃ. Labhanaṃ lābho, vimuttipupphassa lābho vimuttipupphalābho. Tena

--------------------------------------------------------------------------------------------- page280.

Vimuttipupphalābhena adhigamanena sabbapāṇinaṃ sabbasatte tosemi somanassaṃ pāpemīti attho. [303] "yāvatā buddhakhettamhī"tiādīsu cakkhuma pañcahi cakkhūhi cakkhumanta yattake ṭhāne ratanasuttādīnaṃ parittānaṃ āṇā ānubhāvo pavattati, tattake satasahassakoṭicakkavāḷasaṅkhāte buddhakhette ṭhapetvāna mahāmuniṃ sammāsambuddhaṃ vajjetvā avasesesu sattesu añño koci tava puttassa tuyhaṃ puttena mayā paññāya sadiso samo natthīti sambandho. Sesaṃ uttānameva. [308] Paṭipannāti catumaggasamaṅgino ca phalaṭṭhā arahattaphale ṭhitā ca sekhā phalasamaṅgino heṭṭhimehi tīhi phalehi samannāgatā ca ete aṭṭha ariyabhikkhū uttamatthaṃ nibbānaṃ āsiṃsakā 1- gavesakā taṃ paññavantaṃ parivārenti sadā sabbakālaṃ sevanti bhajanti payirupāsantīti attho. [310] Kāyavedanācittadhammānupassanāsaṅkhātānaṃ catunnaṃ satipaṭṭhānānaṃ kusalā chekā satisambojjhaṅgādīnaṃ sattannaṃ sambojjhaṅgānaṃ bhāvanāya vaḍḍhanāya ratā allīnā. [314] Uḷurājāva tārakarājā iva ca sobhasi. [315] Rukkhapabbataratanasattādayo dhāretīti dharaṇī, dharaṇiyaṃ ruhā sañjātā vaḍḍhitā cāti dharaṇīruhā rukkhā. Paṭhaviyaṃ patiṭṭhāya ruhanti vaḍḍhanti vuḍḍhiṃ viruḷhiṃ āpajjanti. Vepullataṃ vipullabhāvaṃ paripūrabhāvaṃ pāpuṇanti, te rukkhā kamena phalaṃ dassayanti phaladhārino honti. [317-9] Punapi bhagavantameva thomento sindhu sarassatītiādimāha. Tattha sindhuvādi 2- nāma gaṅgā ca, sarassatī nāma gaṅgā ca, nandiyagaṅgā ca candabhāgāgaṅgā ca, gaṅgā nāma gaṅgā ca, yamunā nāma gaṅgā ca, sarabhū nāma gaṅgā ca, mahī nāma gaṅgā ca. Sandamānānaṃ gacchantīnaṃ etāsaṃ gaṅgānaṃ sāgarova samuddo eva sampaṭicchati paṭiggaṇhāti dhāreti. Tadā etā sabbagaṅgā purimaṃ nāmaṃ @Footnote: 1 cha.Ma. āsīsakā. 2 Sī. sindhuvāra.

--------------------------------------------------------------------------------------------- page281.

Sindhuvādigaṅgātyādikaṃ purimaṃ nāmapaññattivohāraṃ jahanti chaḍḍenti sāgaroteva sāgaro iti eva ñāyati pākaṭā bhavati yathā. Tatheva tathā eva ime catubbaṇṇā khattiyabrāhmaṇavessasuddasaṅkhātā cattāro kulā tavantike tava antike samīpe pabbajitvā pattakāsāyacīvaradhārino paricarantā purimaṃ nāmaṃ khattiyādināmadheyyaṃ paññattivohāraṃ jahanti cajanti, buddhaputtāti buddhassa orasāti jhāyare pākaṭā bhaveyyuṃ. [320-4] Cando candamaṇḍalo abbhā mahikā rajo dhumo rāhūti pañcahi upakkilesehi virahitattā vimalo vigatamalo nimmalo ākāsadhātuyā ākāsagabbhe gacchaṃ gacchanto sabbe tārakasamūhe ābhāya maddamāno loke atirocati daddallati yathā. Tatheva tathā eva tvaṃ .pe.. [325-7] Udake jātā udake saṃvaḍḍhā kumudā mandālakā ca bahū saṅkhātikkantā toyena udakena kaddamakalalena ca upalimpanti allīyanti yathā, tatheva bahukā sattā aparimāṇā sattā loke jātā saṃvaḍḍhā rāgena ca dosena ca aṭṭitā bandhitā virūhare viruhanti. Kaddame kumudaṃ yathā viruhati sañjāyati. Kesarīti padumaṃ. [329-30] Rammake māseti kattikamāse "komudiyā cātumāsiniyā"ti vuttattā. Vārijā padumapupphādayo bahū pupphā pupphanti vikasanti, taṃ māsaṃ taṃ kattikamāsaṃ nātivattanti vārijāti sambandho. Samayo pupphanāya soti so kattikamāso pupphanāya vikasanāya samayo kāloti attho. Yathā pupphanti tatheva tvaṃ sakyaputta pupphito vikasito asi. Pupphito te vimuttiyāti te tuyhaṃ sissā katasambhārā bhikkhū vimuttiyā arahattaphalañāṇena pupphito vikasito. Yathā vārijaṃ padumaṃ pupphanasamayaṃ nātikkamati, tathā te sāsanaṃ ovādānusāsaniṃ nātivattanti nātikkamantīti attho. [333-4] Yathāpi selo himavāti himavā nāma selamayapabbato. Sabbapāṇinaṃ sabbesaṃ byādhitānaṃ sattānaṃ osadho osadhavanto sabbanāgānaṃ

--------------------------------------------------------------------------------------------- page282.

Sabbaasurānaṃ sabbadevānañca ālayo agārabhūto yathā, tatheva tvaṃ mahāvīra sabbapāṇinaṃ jarābyādhimaraṇādīhi pamocanato osadho viya. Yathā so himavā nāgādīnaṃ ālayo, tathā, tatheva tvaṃ mahāvīra sabbapāṇinaṃ jarābyādhimaraṇādīhi pamocanato osadho viya. Yathā so himavā nāgādīnaṃ ālayo, tathā tevijjāya ca chaḷabhiññāya ca iddhiyā ca pāramiṃ pariyosānaṃ gatā pattā tuvaṃ nissāya vasantīti sambandho. Heṭṭhā vā upari vā upamāupameyyavasena gāthānaṃ sambandhanayā suviññeyyāva. [342] Āsayānusayaṃ ñatvāti ettha āsayoti ajjhāsayo cariyā, anusayoti thāmagatakileso. "ayaṃ rāgacarito ayaṃ dosacarito ayaṃ mohacarito"tiādinā āsayañca anusayaṃ kilesapavattiñca jānitvāti attho. Indriyānaṃ balābalanti saddhindriyādīnaṃ pañcannaṃ indriyānaṃ tikkhindriyo mudindriyo svākāro dvākāro suviññāpayo duviññāpayoti evaṃ balābalaṃ jānitvā. Bhabbābhabbe viditvānāti "mayā desitaṃ dhammaṃ paṭivijjhituṃ ayaṃ puggalo bhabbo samattho ayaṃ puggalo abhabbo"ti viditvā paccakkhaṃ katvā bhante sabbaññu tvaṃ cātuddīpikamahāmegho viya dhammadesanāsīhanādena abhītanādena gajjasi sakalaṃ cakkavāḷaṃ ekaninnādaṃ karosi. [343-4] Cakkavāḷapariyantāti samantā cakkavāḷagabbhaṃ pūretvā parisā nisinnā bhaveyya. Te evaṃ nisinnā nānādiṭṭhī anekadassanagāhino vivadamāno dveḷhakajāto vivadanti, taṃ tesaṃ vimaticchedanāya dubuddhichindanatthāya sabbesaṃ sattānaṃ cittamaññāya cittācāraṃ ñatvā opammakusalo upamāupameyyesu dakkho tvaṃ muni ekaṃ pañhaṃ kathentova ekeneva pañhakathanena sakalacakkavāḷagabbhe nisinnānaṃ pāṇīnaṃ vimatiṃ saṃsayaṃ chindasi nikkaṅkhaṃ karotīti attho. [345] Upadisasadisehevāti ettha udakassa upari dissanti pākaṭā hontīti upadisā, sevālā. Upadisehi sadisā upadisasadisā, manussā. Yathā hi upadisā sevālā udakaṃ adissamānaṃ katvā tassupari pattharitvā ṭhitāhonti, tathā vasudhā paṭhavī tehi upadisasadisehi eva manussehi nirantaraṃ pattharitvā

--------------------------------------------------------------------------------------------- page283.

Ṭhitehi pūritā bhaveyya. Te sabbeva paṭhaviṃ pūretvā ṭhitā manussā pañjalikā sirasi añjaliṃ paggahitā kittayuṃ lokanāyakaṃ lokanāyakassa buddhassa guṇaṃ katheyyuṃ. [346] Te sabbe devamanussā kappaṃ vā sakalaṃ kappaṃ kittayantā guṇaṃ kathentāpi nānāvaṇṇehi nānappakārehi guṇehi kittayuṃ. Tathāpi te sabbe parimetuṃ guṇapamāṇaṃ kathetuṃ na pappeyyuṃ na sampāpuṇeyyuṃ na sakkuṇeyyuṃ. Appameyyo tathāgato sammāsambuddho aparimeyyo guṇātireko. Etena guṇamahantataṃ dīpeti. [347] Sakena thāmena attano balena heṭṭhā upamāupameyyavasena jino jitakileso buddho mayā kittito thomito yathā ahosi, evameva sabbe devamanussā kappakoṭīpi 1- kappakoṭisatepi kittentā pakittayuṃ katheyyunti attho. [348] Punapi guṇānaṃ appamāṇataṃ dīpetuṃ sace hi koci devo vātiādimāha. Pūritaṃ parikaḍḍheyyāti mahāsamudde pūritaudakaṃ samantato ākaḍḍheyya. So puggalo vighātaṃ dukkhameva labheyya pāpuṇeyyāti attho. [350] Vattemi jinasāsananti jinena bhāsitaṃ sakalaṃ piṭakattayaṃ. Vattemi pavattemi rakkhāmīti attho. Dhammasenāpatīti dhammena paññāya bhagavato catuparisasaṅkhātāya parisāya pati padhānoti dhammasenāpati. Sakyaputtassa bhagavato sāsane ajja imasmiṃ vattamānakāle cakkavattirañño jeṭṭhaputto viya sakalaṃ buddhasāsanaṃ pālemīti attho. [352-3] Attano saṃsāraparibbhamaṃ dassento yo koci manujo bhārantiādimāha. Yo koci manujo mānuso bhāraṃ sīsabhāraṃ matthake sīse ṭhapetvā dhāreyya vaheyya, sadā sabbakālaṃ so manujo tena bhārena dukkhito pīḷito abhibhūto assa bhaveyya. Bhāro bharitabhāro bharito atīva bhārito. Tathā tena pakārena ahaṃ rāgaggidosaggimohaggisaṅkhātehi tīhi aggīhi ḍayhamāno giriṃ uddharito yathā mahāmerupabbataṃ uddharitvā ukkhipitvā sīse ṭhapito bhavabhārena bhavasaṃsāruppattibhārena bharito dukkhito bhavesu saṃsariṃ paribbhaminti sambandho. @Footnote: 1 Sī. kappakoṭiṃ.

--------------------------------------------------------------------------------------------- page284.

[354] Oropito ca me bhāroti idāni pabbajitakālato paṭṭhāya so bhavabhāro mayā oropito nikkhitto. Bhavā ugghāṭitā mayāti sabbe nava bhavā mayā viddhaṃsitā. Sakyaputtassa bhagavato sāsane yaṃ karaṇīyaṃ kattabbaṃ maggapaṭipāṭiyā kilesaviddhaṃsanakammaṃ atthi, taṃ sabbaṃ mayā katanti attho. [355] Puna attano visesaṃ dassento yāvatā buddhakhettamhītiādimāha. Tattha yāvatā yattake dasasahassacakkavāḷasaṅkhāte buddhakhette sakyapuṅgavaṃ sakyakulajeṭṭhakaṃ bhagavantaṃ ṭhapetvā avasesasattesu kocipi paññāya me mayā samo natthīti dīpeti. Tenāha "ahaṃ aggomhi paññāya, sadiso me na vijjatī"ti. [356] Puna attano ānubhāvaṃ pakāsento samādhimhītyādimāha. Taṃ suviññeyyameva. [360] Jhānavimokkhānakhippapaṭilābhīti paṭhamajjhānādīnaṃ jhānānaṃ lokato vimuccanato "vimokkhan"ti saṅkhaṃ gatānaṃ aṭṭhannaṃ lokuttaravimokkhānañca khippalābhī sīghaṃ pāpuṇātīti attho. [362] Evaṃ mahānubhāvassāpi attano sabrahmacārīsu gāravabahumānataṃ pakāsento uddhatavisovātiādimāha. 1- Tattha uddhataviso uppāṭitaghoraviso sappo iva chinnavisāṇova chinditasiṅgo usabho iva ahaṃ idāni nikkhittamānadappova chaḍḍitagottamadādimānadappova gaṇaṃ saṃghassa santikaṃ garugāravena ādarabahumānena upemi upagacchāmi. [363] Idāni attano paññāya mahattataṃ pakāsento yadi rūpinītiādimāha. Evarūpā me mahatī paññā arūpinī samānā yadi rūpinī bhaveyya, tadā me mama paññā vasupatīnaṃ paṭhavissarānaṃ rājūnaṃ sameyya samā bhaveyyāti adhippāyo. Evaṃ attano paññāya mahattabhāvaṃ dassetvā tato pubbenivāsānussatiñāṇena pubbe kammaṃ saritvā anomadassissātiādimāha. Tattha anomadassissa bhagavato mayā katāya ñāṇathomanāya phalaṃ etaṃ mama paññāmahattanti attho. @Footnote: 1 pāḷi. uddhaṭadāḍhova.

--------------------------------------------------------------------------------------------- page285.

[364] Pavattitaṃ dhammacakkanti ettha cakkasaddo panāyaṃ "catucakkayānan"tiādīsu vāhane vattati. "pavattite ca pana bhagavatā dhammacakke"tiādīsu 1- desanāyaṃ. "cakkaṃ vattaya sabbapāṇinan"tiādīsu 2- dānamayapuññakiriyāyaṃ. "cakkaṃ vatteti ahorattan"tiādīsu iriyāpathe. "icchāhatassa posassa, cakkaṃ bhamati matthake"tiādīsu 3- khuracakke. "rājā cakkavattī cakkānubhāvena vattanako"tiādīsu 4- ratanacakke. Idha panāyaṃ desanāyaṃ. Tādinā tādiguṇasamannāgatena sakyaputtena gotamasambuddhena pavattitaṃ desitaṃ piṭakattayasaṅkhātaṃ dhammacakkaṃ ahaṃ sammā aviparītena anuvattemi anugantvā vattemi, desemi desanaṃ karomi. Idaṃ anuvattanaṃ desitassa anugantvā pacchā desanaṃ purimabuddhānaṃ katāya ñāṇathomanāya phalanti sambandho. [365] Tato sappurisūpanissayayonisomanasikārādipuññaphalaṃ dassento mā me kadāci pāpicchotiādimāha. Tattha pāpiccho lāmakāya icchāya samannāgato pāpacārī puggalo ca ṭhānanisajjādīsu vattapaṭivattakaraṇe kusīto ca jhānasamādhimaggabhāvanādīsu hīnavīriyo ca ganthadhuravipassanādhuravirahitattā appassuto ca ācariyupajjhāyādīsu ācāravirahitattā anācāro ca puggalo kadāci kāle katthaci ṭhāne me mayā saha sameto samāgato mā ahu mā bhavatūti sambandho. [366] Bahussutoti pariyattipaṭivedhavasena duvidho bahussuto ca puggalo. Medhāvīti medhāya paññāya samannāgato ca. Sīlesu susamāhitoti catupārisuddhisīlamaggasampayuttasīlaaṭṭhaṅguposathasīlādīsu suṭṭhu āhito ṭhapitacitto ca. Cetosamathānuyuttoti cittassa ekībhāvamanuyutto ca puggalo. Api muddhani tiṭṭhatu evarūpo puggalo mayhaṃ muddhani sirasi api tiṭṭhatūti attho. [367] Attano laddhaphalānisaṃsaṃ vatvā tatthaññe niyojento taṃ vo vadāmi bhaddantetiādimāha. Taṃ suviññeyyameva. @Footnote: 1 vi. mahā. 4/17/15, saṃ. mahā. 19/1081/369. 2 khu. jā. 27/149/181. @3 khu. jā. 27/103/137. 4 dī.Sī. 9/258/88, khu. iti. 25/22/246.

--------------------------------------------------------------------------------------------- page286.

[368-9] Yamahanti yaṃ assajittheraṃ ahaṃ paṭhamaṃ ādimhi disvā sotāpattimaggapaṭilābhena sakkāyadiṭṭhādīnaṃ kilesānaṃ pahīnattā vimalo malarahito ahuṃ ahosi, so assajitthero me mayhaṃ ācariyo lokuttaradhammasikkhāpako ahuṃ. Ahaṃ tassa savanāya anusāsanena ajja dhammasenāpati ahuṃ. Sabbattha sabbesu guṇesu pāramiṃ patto pariyosānaṃ patto anāsavo nikkileso viharāmi. [370] Attano ācariye sagāravaṃ dassento yo me ācariyotiādimāha. Yo assaji nāma thero satthu sāvako me mayhaṃ ācariyo āsi ahosi, so thero yassaṃ disāyaṃ yasmiṃ disābhāge vasati, ahaṃ taṃ disābhāgaṃ ussīsamhi sīsuparibhāge karomīti sambandho. [371] Tato attano ṭhānantarappattabhāvaṃ dassento mama kammantiādimāha. Gotamo bhagavā sakyapuṅgavo sakyakulaketu sabbaññutaññāṇena mama pubbe katakammaṃ saritvāna ñatvā bhikkhusaṃghamajjhe nisinno aggaṭṭhāne aggasāvakaṭṭhāne maṃ ṭhapesīti sambandho. Atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti imā catasso paṭisambhidā ca, tāsaṃ bhedo paṭisambhidāmagge 1- vuttoyeva. Catumaggacatuphalavasena vā rūpārūpajhānavasena vā aṭṭha vimokkhā saṃsāravimuccanadhammā ca iddhividhādayo cha abhiññāyo ca sacchikatā paccakkhaṃ katā. Kataṃ buddhassa sāsananti buddhassa anusiṭṭhi ovādasaṅkhātaṃ sāsanaṃ kataṃ arahattamaggañāṇena nipphāditanti attho. Itthaṃ sudanti ettha itthanti nidassanatthe nipāto. Iminā pakārenāti attho. Tena sakalasāriputtāpadānaṃ nidasseti sudanti padapūraṇe nipāto. Āyasmāti garugāravādhivacanaṃ. Sāriputtoti mātunāmavasena katanāmadheyyo thero. Imā gāthāyoti imā sakalā sāriputtattherāpadānagāthāyo abhāsi kathesi. Iti-saddo parisamāpanatthe nipāto, sakalaṃ sāriputtāpadānaṃ niṭṭhitanti attho. Sāriputtattherāpadānavaṇṇanā niṭṭhitā. 2- @Footnote: 1 khu. paṭi. 31/28/92, abhi. vi. 35/718/359. 2 cha.Ma. samattā, evamuparipi.


             The Pali Atthakatha in Roman Book 49 page 278-286. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=6929&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=49&A=6929&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=290              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=438              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]