ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Yojanubbedhaṃ karomā"ti. Te sabbe tassa vacane aṭṭhaṃsu. Iti appamāṇassa
buddhassa orappamāṇaṃ cetiyaṃ kāresi, tena kammena nibbattaṭṭhāne aññehi
hīnappamāṇo 1- ahosi. So amhākaṃ bhagavato kāle kulagehe nibbattitvā
atirassatāya ca suvaṇṇapaṭimā viya sundarasarīratāya ca lakuṇṭakabhaddiyoti
paññāyittha. So aparabhāge satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā
bahussuto dhammakathiko hutvā madhurena sarena paresaṃ dhammaṃ kathesi.
     Athekasmiṃ ussavadivase ekena brāhmaṇena saddhiṃ rathena gacchantī
ekā gaṇikā theraṃ disvā dantavidaṃsakaṃ hasi. Thero tassā dantaṭṭhike nimittaṃ
gahetvā jhānaṃ uppādetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmī
ahosi, so abhiṇhaṃ kāyagatāya satiyā viharanto ekadivasaṃ āyasmatā
dhammasenāpatinā ovadiyamāno anusāsiyamāno arahatte patiṭṭhahi. Ekacce bhikkhū ca
sāmaṇerā ca tassa arahattappattabhāvaṃ ajānantā kaṇṇesu gahetvā kaḍḍhanti,
sīse bāhāya hatthapādādīsu vā gahetvā cāletvā kīḷantā viheṭhesuṃ. Atha
bhagavā sutvā "mā bhikkhave mama puttaṃ viheṭhethā"ti āha. Tato paṭṭhāya taṃ
"arahā"ti jānitvā na viheṭhesuṃ.
    [12] So arahā hutvā sañjātasomanasso attano pubbacaritāpadānaṃ
pakāsento padumuttaro nāma jinotiādimāha. Mañjunābhinikūjahanti madhurena
pemaniyena sarena abhinikūjiṃ saddaṃ nicchāresiṃ ahanti attho. Sesamettha
suviññeyyamevāti.
                 Lakuṇṭakabhaddiyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 nīcatarappamāṇo (thera.A. 2/140).



             The Pali Atthakatha in Roman Book 50 page 301. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=6447              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=50&A=6447              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4726              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]