ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page301.

Yojanubbedhaṃ karomā"ti. Te sabbe tassa vacane aṭṭhaṃsu. Iti appamāṇassa buddhassa orappamāṇaṃ cetiyaṃ kāresi, tena kammena nibbattaṭṭhāne aññehi hīnappamāṇo 1- ahosi. So amhākaṃ bhagavato kāle kulagehe nibbattitvā atirassatāya ca suvaṇṇapaṭimā viya sundarasarīratāya ca lakuṇṭakabhaddiyoti paññāyittha. So aparabhāge satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā bahussuto dhammakathiko hutvā madhurena sarena paresaṃ dhammaṃ kathesi. Athekasmiṃ ussavadivase ekena brāhmaṇena saddhiṃ rathena gacchantī ekā gaṇikā theraṃ disvā dantavidaṃsakaṃ hasi. Thero tassā dantaṭṭhike nimittaṃ gahetvā jhānaṃ uppādetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmī ahosi, so abhiṇhaṃ kāyagatāya satiyā viharanto ekadivasaṃ āyasmatā dhammasenāpatinā ovadiyamāno anusāsiyamāno arahatte patiṭṭhahi. Ekacce bhikkhū ca sāmaṇerā ca tassa arahattappattabhāvaṃ ajānantā kaṇṇesu gahetvā kaḍḍhanti, sīse bāhāya hatthapādādīsu vā gahetvā cāletvā kīḷantā viheṭhesuṃ. Atha bhagavā sutvā "mā bhikkhave mama puttaṃ viheṭhethā"ti āha. Tato paṭṭhāya taṃ "arahā"ti jānitvā na viheṭhesuṃ. [12] So arahā hutvā sañjātasomanasso attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Mañjunābhinikūjahanti madhurena pemaniyena sarena abhinikūjiṃ saddaṃ nicchāresiṃ ahanti attho. Sesamettha suviññeyyamevāti. Lakuṇṭakabhaddiyattherāpadānavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 nīcatarappamāṇo (thera.A. 2/140).


             The Pali Atthakatha in Roman Book 50 page 301. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=6447&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=50&A=6447&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4726              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]