ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page132.

Ete dānaparikkhārā, ete dānassa pāramīti ye ime akittijātakādīsu 1- anekākāravokārā mayā pavattitā deyyadhammapariccāgā mama sarīrāvayavaputtadārapariccāgā paramakoṭikā, kiñcāpi te karuṇūpāyakosallapariggahitattā sabbaññutaññāṇameva uddissa pavattitattā dānassa paramukkaṃsagamanena dānapāramī eva, tathāpi mama dānassa paramatthapāramibhūtassa parikkharaṇato 2- santānassa paribhāvanāvasena abhisaṅkharaṇato ete dānaparikkhārā nāma. Yassa panete parikkhārā, taṃ dassetuṃ "jīvitaṃ yācake datvā, imaṃ pārami pūrayin"ti vuttaṃ. Ettha hi ṭhapetvā sasapaṇḍitacariyaṃ sesāsu navasu cariyāsu yathārahaṃ dānapāramidānaupapāramiyo veditabbā, sasapaṇḍitacariye 3- pana dānaparamatthapāramī. Tena vuttaṃ:- "bhikkhāya upagataṃ disvā sakattānaṃ pariccajiṃ dānena me samo natthi esā me dānapāramī"ti. 4- Kiñcāpi hi mahāpurisassa yathāvutte akittibrāhmaṇādikāle aññasmiṃ ca mahājanakamahāsutasomādikāle dānapāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma natthi, tathāpi ekanteneva sasapaṇḍitakāle dānapāramiyā paramatthapāramibhāvo vibhāvetabboti. Iti paramatthadīpaniyā cariyāpiṭakasaṃvaṇṇanāya dasavidhacariyāsaṅgahassa visesato dānapāramivibhāvanassa paṭhamavaggassa atthavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 khu.jā. 27/83-103/280-82 2 Sī. parikkhāraguṇato 3 khu.cariyā. 33/125-43/597-99 @4 khu.cariyā. 33/599


             The Pali Atthakatha in Roman Book 52 page 132. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=2889&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=52&A=2889&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=218              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8906              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11640              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]