ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page83.

Vassagaṇanāya sapariyantaṃ katvā kappagaṇanāyapi paricchinditvā ettakanti dassethāti dīpeti. Pāliyattho panettha vuttanayoyeva. Sesamidhāpi purimanayeneva yojetabbaṃ. Cutūpapātañāṇadesanāvaṇṇanā [158] Etadānuttariyaṃ bhante sattānaṃ cutūpapātañāṇeti bhante yāpi ayaṃ sattānaṃ cutipaṭisandhivasena ñāṇadesanā, sāpi tumhākaṃyeva anuttaRā. Atītabuddhāpi evameva desesuṃ. 1- Anāgatāpi evameva desessanti 2- tumhe tesaṃ atītānāgatabuddhānaṃ ñāṇena saṃsandetvāva desayittha. "imināpi kāraṇena evaṃ pasanno ahaṃ bhante bhagavatī"ti dīpeti. Pāliyattho panettha vitthāritoyeva. Iddhividhadesanāvaṇṇanā [159] Sāsavā saupadhikāti sadosā saupārambhā. No ariyāti vuccatīti ariyiddhīti na vuccati. Anāsavā anupadhikāti niddosā anupārambhā. Ariyāti vuccatīti ariyiddhīti vuccati. Appaṭikūlasaññī tattha viharatīti kathaṃ appaṭikūlasaññī tattha viharati. Paṭikūle satte mettaṃ pharati, saṅkhāre dhātusaññaṃ upasaṃharati. Yathāha "kathaṃ paṭikūle appaṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharatī"ti. 3- Paṭikūlasaññī tattha viharatīti appaṭikūle satte asubhasaññaṃ pharati, saṅkhāre aniccasaññaṃ upasaṃharati. Yathāha "kathaṃ appaṭikūle paṭikūlasaññī viharati. Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharatī"ti. 3- Evaṃ sesapadesupi attho veditabbo. Upekkhako tattha viharatīti iṭṭhe arajjanto ca aniṭṭhe adūsanto ca yathā aññe asamapekkhaṇena mohaṃ uppādenti, evaṃ anuppādento chasu ārammaṇesu chaḷaṅgupekkhāya upekkhako viharati. Etadānuttariyaṃ bhante iddhividhāsūti bhante yā ayaṃ dvīsu iddhīsu evaṃ desanā, etadānuttariyaṃ. @Footnote: 1 Ma. dassesuṃ 2 Ma. dassessanti 3-3 khu. pa. 31/690/599 ariyāiddhi

--------------------------------------------------------------------------------------------- page84.

Taṃ bhagavāti taṃ desanaṃ bhagavā asesaṃ sakalaṃ abhijānāti. Taṃ bhagavatoti taṃ desanaṃ bhagavato asesaṃ abhijānato. Uttari abhiññeyyaṃ natthīti uttari abhijānitabbaṃ natthi, ayaṃ nāma ito añño dhammo vā puggalo vā yaṃ bhagavā na jānātīti idaṃ natthi. Yadabhijānaṃ añño samaṇo vāti yaṃ tumhehi anabhiññātaṃ taṃ añño samaṇo vā brāhmaṇo vā abhijānanto bhagavatā bhiyyobhiññataro assa, adhikatarapañño bhaveyya. Yadidaṃ iddhividhāsūti ettha yadidanti nipātamattaṃ. Iddhividhāsu bhagavatā uttaritaro natthi. Atītabuddhāpi hi imāva dve iddhiyo desesuṃ. Anāgatāpi imāva desessanati. Tumhepi tesaṃ ñāṇena saṃsandetvā 1- imāva desayittha. Iti bhagavāva iddhividhāsu anuttaroti dassento "imināpi kāraṇena evaṃ pasanno ahaṃ bhante bhagavatī"ti dīpeti. Ettāvatā ye dhammasenāpati dvāṭṭhāne nisīditvā soḷasa aparāpariyadhamme sammasi, teva dassitā honti. Aññathāsatthuguṇadassanavaṇṇanā [160] Idāni aparenapi ākārena bhagavato guṇe dassento yantaṃ bhanteti ādimāha. Tattha saddhena kulaputtenāti saddhā kulaputtā nāma atītānāgatapaccuppannā bodhisattā. Tasmā yaṃ sabbaññubodhisattena pattabbanti vuttaṃ hoti. Kiṃ pana tena pattabbaṃ. Nava lokuttaradhammā. Āraddhaviriyenāti ādīsu "viriyaṃ thāmo"ti ādīni sabbāneva viriyavevacanāni. Tattha āraddhaviriyenāti paggahitaviriyena. Thāmavatāti thāmasampannena thiraviriyena. Purisathāmenāti tena thāmavatā yaṃ purisathāmena pattabbanti vuttaṃ hoti. Anantarapadadvayepi eseva nayo. Purisadhoreyhanāti yā asamadhurehi buddhehi vahitabbā dhurā, taṃ dhuraṃ vahanasamatthena mahāpurisena. Anuppattaṃ taṃ bhagavatāti taṃ sabbaṃ atītānāgatabuddhehi pattabbaṃ, taṃ 2- sabbameva anuppattaṃ, bhagavatā 3- ekaguṇopi ūno natthīti dasseti. @Footnote: 1 cha.Ma. saṃsanditvā 2 cha.Ma., i. taṃ na dissati 3 cha.Ma., i. bhagavato

--------------------------------------------------------------------------------------------- page85.

Kāmesu kāmasukhallikānuyoganti vatthukāmesu kāmasukhānuyogaṃ. 1- Yathā aññe keṇiyajaṭilādayo samaṇabrāhghaṇā "ko jānāti paralokaṃ. Sukho imissā paribbājikāya mudukāya lomasāya bāhāya samphasso"ti temoḷibandhāhi 2- paribbājikāhi paricārenti sampattaṃ sampattaṃ rūpādiārammaṇaṃ anubhavamānā kāmasukhamanuyuttā, na evamanuyuttoti dasseti. Hīnanti lāmakaṃ. Gammanti gāmavāsīnaṃ dhammaṃ. Pothujjanikanti puthujjanehi sevitabbaṃ. Anariyanti na niddosaṃ. Na vā ariyehi sevitabbaṃ. Anatthasañhitanti anatthayuttaṃ. 3- Attakilamathānuyoganti attano ātāpanaparitāpanānuyogaṃ. Dukkhanti dukkhayuttaṃ, dukkhamaṃ vā. Yathā eke samaṇabrāhmaṇā kāmasukhallikānuyogataṃ 4- parivajjessāmāti kāyakilamathaṃ anudhāvanti, tato muccissāmāti kāmasukhaṃ anudhāvanti, na evaṃ bhagavā. Bhagavā pana ubho ete ante vajjetvā yā sā "atthi bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī"ti evaṃ vuttā sammāpaṭipatti, tameva paṭipanno. Tasmā "na ca attakilamathānuyogan"ti ādimāha. Ābhicetasikānanti abhicetasikānaṃ, kāmāvacaracittāni atikkamitvā ṭhitānanti attho. Diṭṭhadhammasukhavihārānanti imasmiṃyeva attabhāve sukhavihārānaṃ. Poṭṭhapādasuttantasmiñhi sappītikadutiyajjhānaphalasamāpatti kathitā. 5- Pāsādikasuttante saha maggena vipassanāpādakajjhānaṃ. Dasuttarasuttante catutthajjhānikaphalasamāpatti. Imasmiṃ sampasādanīye diṭṭhadhammasukhavihārajjhānāni kathitāni. Nikāmalābhīti yathākāmalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī. Anuyogadānappakāravaṇṇanā [161] Ekīssā lokadhātuyāti dasasahassīlokadhātumhi. 6- Tīṇi hi khettāni jātikhettaṃ āṇākhettaṃ visayakhettaṃ. Tattha jātikhettaṃ nāma @Footnote: 1 cha.Ma. kāmasukhallikānuyogaṃ 2 cha.Ma. moḷibandhāhi 3 cha.Ma. anatthasaṃyuttaṃ @4 cha.Ma. kāmasukhallikānuyogaṃ 5 dī.Sī. 9/429/190 @6 cha.Ma., i. dasasahassīlokadhātuyā

--------------------------------------------------------------------------------------------- page86.

Dasasahassīlokadhātu. Sā hi tathāgatassa mātu kucchiṃ okkamanakāle nikkhamanakāle sambodhikāle dhammacakkappavattane āyusaṃkhārossajjane parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana āṇākhettaṃ nāma. Āṭānāṭiyaparittamoraparittadhajaggaparittaratanaparittādīnañhi ettha āṇā pavattati. Visayakhettassa pana parimāṇaṃ natthi, buddhānañhi "yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ, yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇan"ti vacanato avisayo nāma natthi. Imesu pana tīsu khettesu ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti 2- pana atthi. Tīṇi piṭakāni vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakaṃ. Tisso saṅgītiyo mahākassapattherassa saṅgīti, yasattherassa saṅgīti, moggaliputtatissattherassa saṅgītīti. Imā tisso saṅgītiyo āruḷhe tepiṭake buddhavacane "imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantī"ti suttaṃ natthi, na uppajjantīti pana atthi. Apubbaṃ acarimanti apure apacchā ekato na uppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha bodhipallaṅke "bodhiṃ appatvā na uṭṭhahissāmī"ti nisinnakālato paṭṭhāya yāva mātu kucchismiṃ paṭisandhiggahaṇaṃ, tāva pureti na veditabbaṃ. Bodhisatsassa hi paṭisandhiggahaṇe dasasahassacakkavāḷakampaneneva khettapariggaho kato. Aññassa buddhassa uppattipi nivāritā hoti. Parinibbānato paṭṭhāya ca yāva sāsapamattāpi dhātuyo tiṭṭhanti, tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhā ṭhitāva honti. Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti. Dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā. @Footnote: 2 cha.Ma. nuppajjanti evamuparipi

--------------------------------------------------------------------------------------------- page87.

Tipiṭakaantaradhānakathā tīṇi hi 1- antaradhānāni nāma pariyattiantaradhānaṃ, paṭivedhaantaradhānaṃ, paṭipattiantaradhānanti. Tattha pariyattīti tīṇi piṭakāni. Paṭivedhoti saccapaṭivedho. Paṭipattīti paṭipadā. Tattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiñhi kāle paṭivedhakarā bhikkhū bahū honti, esa bhikkhu puthujjanoti aṅguliṃ pasāretvā dassetabbo hoti. Imasmiṃyeva dīpe ekavāraṃ puthujjanabhikkhu nāma nāhosi. Paṭipattipūrakāpi kadāci bahū honti, kadāci appā honti. 2- Iti paṭivedho ca paṭipatti ca hotipi na hotipi. Sāsanaṭṭhitiyā pana pariyatti pamāṇaṃ. Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti. Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so na jānāmīti āha. Tato uddakassa 3- santikaṃ gantvā adhigatavisesaṃ saṃsanditvā nevasaññānāsaññāyatanassa parikammaṃ pucchi, so ācikkhi, tassa vacanasamanantarameva mahāsatto taṃ jhānaṃ sampādesi, evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti. Tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti. Yadā pana sā antaradhāyati, tadā paṭhamaṃ abhidhammapiṭakaṃ nassati. Tattha paṭṭhānaṃ sabbapaṭhamaṃ antaradhāyati. Anukkamena pacchā dhammasaṅgaho, tasmiṃ antarahite itaresu dvīsu piṭakesu ṭhitesupi sāsanaṃ ṭhitameva hoti. Tattha suttantapiṭake antaradhāyamāne paṭhamaṃ aṅguttaranikāyo ekādasakato paṭṭhāya yāva ekakā antaradhāyati, tadanantaraṃ saṃyuttanikāyo cakkapeyyālato paṭṭhāya yāva oghataraṇā antaradhāyati. Tadanantaraṃ majjhimanikāyo indriyabhāvanato paṭṭhāya yāva mūlapariyāyā antaradhāyati. Tadanantaraṃ dīghanikāyo dasuttarato paṭṭhāya yāva brahmajālā antaradhāyati. Ekissāpi dvinnaṃpi gāthānaṃ pucchā addhānaṃ gacchati, sāsanaṃ dhāretuṃ na sakkoti sabhiyapucchā @Footnote: 1 cha.Ma., i. hi na dissati 2 cha.Ma., i. honti na dissati 3 cha.Ma., i. udakassa

--------------------------------------------------------------------------------------------- page88.

Āḷavakapucchā viya ca. Ekā kira kassapabuddhakālikā antarā sāsanaṃ dhāretuṃ nāsakkhi. 1- Dvīsu pana piṭakesu antarahitesupi vinayapiṭake ṭhite sāsanaṃ tiṭṭhati. Parivārakkhandhakesu antarahitesu ubhatovibhaṅge ṭhite ṭhitameva hoti. Ubhatovibhaṅge antarahite mātikāyapi ṭhitāya ṭhitameva hoti. Mātikāya antarahitāya pāṭimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhati. Liṅgaṃ addhānaṃ gacchati. Setavatthasamaṇavaṃso pana kassapabuddhakālato paṭṭhāya sāsanaṃ dhāretuṃ nāsakkhi. Paṭisambhidappattehi vassasahassaṃ aṭṭhāsi. Chaḷabhiññehi vassasahassaṃ. Tevijjehi vassasahassaṃ. Sukkhavipassakehi vassasahassaṃ. Pāṭimokkhehi vassasahassaṃ aṭṭhāsi. Pacchimakassa pana saccapaṭivedhato pacchimakassa sīlabhedato ca paṭṭhāya sāsanaṃ osakkitannāma hoti. Tato paṭṭhāya aññassa buddhassa uppatti na nivāritā. Sāsanaantarahitavaṇṇanā tīṇi parinibbānāni nāma kilesaparinibbānaṃ khandhaparinibbānaṃ dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi. Khandhaparinibbānaṃ kusinārāyaṃ. Dhātuparinibbānaṃ anāgate bhavissati. Sāsanassa kira osakkanakāle imasmiṃ tāmbapaṇṇidīpe 2- dhātuyo sannipatitvā mahācetiyaṃ gamissanti. Mahācetiyato nāgadīpe rājāyatanacetiyaṃ. Tato mahābodhipallaṅkaṃ gamissanti. Nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātu 3- na antaradhāyissati. 4- Sabbā dhātuyo mahābodhipallaṅke rāsībhūtā 5- suvaṇṇakhandho viya ekaghanā hutvā chabbaṇṇā raṃsiyo 6- visajjessanti. Tā dasasahassīlokadhātuṃ pharissanti, tato dasasahassacakkavāḷadevatā sannipatitvā "ajja satthā parinibbāti, ajja sāsanaṃ osakkati, pacchimadassanaṃ @Footnote: 1 cha.Ma., i. nāsakkhiṃsu 2 cha.Ma., i. tambapaṇṇidīpe 3 cha.Ma., i. dhātuyo @4 cha.Ma. antarā nassissanti, i. antarāyaṃ nassissati 5 cha.Ma., i. rāsibhūtā @6 cha.Ma. chabbaṇṇarasmiyo

--------------------------------------------------------------------------------------------- page89.

Idāni idaṃ amhākan"ti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti. Ṭhapetvā anāgāmikhīṇāsave avasesā sakabhāvena saṇṭhāretuṃ 1- na sakkhissanti. Dhātūsu tejodhātu uṭṭhahitvā yāva brahmalokā uggacchissati. Sāsapamattāyapi dhātuyā sati ekajālā 2- bhavissati. Dhātūsu pariyādānaṃ gatāsu upacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti. Yāva evaṃ na antaradhāyati, tāva acarimaṃ nāma hoti. Evaṃ apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati. Kasmā pana apubbaṃ acarimaṃ na uppajjantīti. Anacchariyattā. Buddhā hi acchariyamanussā. Yathāha "ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariyamanusso. Katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho"ti. Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, anacchariyā bhaveyyuṃ. Ekasmiṃ hi vihāre dvinnaṃ cetiyānaṃpi lābhasakkāro uḷāro na hoti. Bhikkhūpi bahutāya na acchariyā jātā, evaṃ buddhāpi bhaveyyuṃ, tasmā na uppajjanti. Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādibhedaṃ dhammaṃ eko desesi 3- aññena uppajjitvāpi sova desetabbo siyā, tato anacchariyo siyā. Ekasmiṃ pana dhammaṃ desente desanāpi acchariyā hoti, vivādābhāvato 4- ca. Bahūsu hi buddhesu uppannesu bahūnaṃ ācariyānaṃ antevāsikā viya amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavāti vivadeyyuṃ. Tasmāpi evaṃ na uppajjanti. Apicetaṃ kāraṇaṃ milindaraññāpi puṭṭhena nāgasenattherena vitthāritameva. Vuttañhi tattha:- 5- bhante nāgasena bhāsitampi hetaṃ bhagavatā "bhagavatā "aṭṭhānametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyaṃ, netaṃ ṭhānaṃ vijjatī"ti desayantā ca bhante nāgasena sabbepi tathāgatā sattatiṃsa bodhipakkhiye dhamme desenti, kathayamānā @Footnote: 1 cha.Ma. sandhāretuṃ, i. Sī. sañṭhātuṃ 2 i. ekajālo 3 cha.Ma., i. deseti @4 cha.Ma., i. vivādabhāvato 5 milinda. 312

--------------------------------------------------------------------------------------------- page90.

Ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiṃ 1- anusāsanti. Yadi bhante nāgasena sabbesaṃpi tathāgatānaṃ ekuddeso 2- ekā kathā 3- ekaṃ sikkhāpadaṃ ekā anusandhi, 4- kena kāraṇena dve tathāgatā ekakkhaṇe nuppajjanti. Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto, yadi dutiyo buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyoso mattāya obhāsajāto bhaveyya, ovadantā 5- ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ, tattha me kāraṇaṃ dassehi, 6- yathāhaṃ nissaṃsayo bhaveyyan"ti. Ayaṃ mahārāja dasasahassīlokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassīlokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya. Yathā mahārāja nāvā ekapurisasandhāraṇī bhaveyya, ekasmiṃ purise abhiruḷhe sāmūpādikā 7- bhaveyya, atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kīsathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhirūheyya, apinu kho 8- sā mahārāja nāvā dvinnampi dhāreyyāti. Na hi bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya osīdeyya udaketi. Evameva kho mahārāja ayaṃ dasasahassīlokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassīlokadhātu dhāreyya .pe. Na ṭhānamupagaccheyya. Yathā vā pana mahārāja puriso sukhito 9- yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāvakaṇṭhamabhipūrayitvā, so tato 10- pīnito paripuṇṇo nirantaro tandīkato anonamitadaṇḍajāto punadeva tāvatakaṃ bhojanaṃ bhuñjeyya, api nu kho so mahārāja puriso sukhito bhaveyyāti. Na hi bhante, sakiṃ bhuttova @Footnote: 1 cha.Ma. appamādapaṭipattiyaṃ 2 cha.Ma. ekuddeso na dissati @3 cha.Ma. ekā desanā ekā kathā 4 cha.Ma. ekānusāsanī 5 cha.Ma. ovadamānā @6 cha.Ma. desehi 7 cha.Ma. sānāvā samupādikā 8 cha.Ma., i. kho na dissati @9 cha.Ma., i. sukhitoti na dissati 10 cha.Ma., i. dhāto

--------------------------------------------------------------------------------------------- page91.

Mareyyāti, 1- evameva kho mahārāja ayaṃ dasasahassīlokadhātu ekabuddhadhāraṇī .pe. Na ṭhānamupagaccheyyāti. Kiṃ nu kho bhante nāgasena atidhammabhārena paṭhavī calatīti. Idha mahārāja dve sakaṭā ratanaparipūritāva 2- bhaveyyuṃ yāva mukhasamā, ekassa sakaṭassa 3- ratanaṃ gahetvā ekamhi sakaṭe ākireyyuṃ, api nu kho taṃ mahārāja sakaṭaṃ dvinnaṃpi sakaṭānaṃ ratanaṃ dhāreyyāti. Na hi bhante, nābhipi tassa caleyya, 4- arāpi tassa bhijjeyyuṃ, nemipi tassa opateyya, akkhopi tassa bhijjeyyāti. Kiṃ nu kho mahārāja atiratanabhārena sakaṭaṃ bhijjatīti. Āma bhanteti. Evameva kho mahārāja atidhammabhārena paṭhavī calati. Apica mahārāja imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ aññaṃpi tattha paṭirūpaṃ 5- kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi mahārāja dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāyapi vivādo uppajjeyya "tumhākaṃ buddho amhākaṃ buddho"ti, ubhato pakkhajātā bhaveyyuṃ. Yathā mahārāja dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya "tumhākaṃ amacco amhākaṃ amacco"ti, ubhato pakkhajātā honti, emeva kho mahārāja yadi dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāyapi vivādo uppajjeyya "tumhākaṃ buddho amhākaṃ buddho"ti, ubhato pakkhajātā bhaveyyuṃ, idaṃ tāva mahārāja paṭhamaṃ 6- kāraṇaṃ suṇohi, 7- yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Aparaṃpi mahārāja uttarikāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti, yadi mahārāja dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, "aggo buddho"ti yaṃ vacanaṃ, taṃ micchā bhaveyya, "jeṭṭho buddho"ti, "seṭṭho buddho"ti, "visiṭṭho buddho"ti, "uttamo buddho"ti, "pavaro buddho"ti, "asamo buddho"ti, "asamasamo buddho"ti, @Footnote: 1 Ma. bhayatto vameyyāti 2 cha.Ma., i. ratanapūritā 3 cha.Ma. ekasmā sakaṭato @4 cha.Ma., i. phaleyya 5 cha.Ma., i. abhirūpaṃ 6 cha.Ma., ekaṃ @7 cha.Ma. suṇohīti na dissati

--------------------------------------------------------------------------------------------- page92.

"appaṭisamo buddho"ti, "appaṭibhāgo buddho"ti, "appaṭipuggalo buddho"ti yaṃ vacanaṃ, taṃ micchā bhaveyya. Imaṃpi kho tvaṃ mahārāja kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Apica kho mahārāja buddhānaṃ bhagavantānaṃ sabhāvapakatikā 1- esā, yaṃ ekoyeva buddho loke uppajjati. Kasmā? kāraṇamahantattā 2- sabbaññubaddhaguṇānaṃ, yaṃ aññaṃpi mahārāja mahantaṃ hoti, varaṃ 3- taṃ ekaṃyeva hoti. Paṭhavī mahārāja mahantā, 4- sā ekāyeva. Sāgaro mahanto, so ekoyeva. Sineru girirājā seṭṭho 5- mahanto, so ekoyeva. Ākāso mahanto, so ekoyeva. Sakko mahanto, so ekoyeva. Māro mahanto, so ekoyeva. Brahmā 6- mahanto, so ekoyeva. Tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva lokasmiṃ. Yattha so uppajjati 7- tattha aññesaṃ okāso na hoti, tasmā mahārāja tathāgato arahaṃ sammāsambuddho ekoyeva loke uppajjatīti. Sukathito bhante nāgasena pañho opammehi kāraṇehīti. Dhammassa cānudhammanti navavidhassa lokuttaradhammassa anudhammaṃ pubbabhāgapaṭipadaṃ. Sahadhammikoti sakāraṇo. Vādānuvādoti vādoyeva. Acchariyaabbhūtavaṇṇanā [162] Āyasmā udāyīti tayo therā udāyī nāma loḷudāyī 8- kāḷudāyī mahāudāyīti. Idha mahāudāyī adhippeto. Tassa kira imaṃ suttaṃ ādito paṭṭhāya yāva pariyosānā suṇantassa abbhantare pañcavaṇṇā pīti uppajjitvā pādapiṭṭhito paṭṭhāya 9- sīsamatthakaṃ gacchati, sīsamatthakato pādapiṭṭhiṃ ogacchati, 10- ubhato paṭṭhāya majjhaṃ otarati, majjhato paṭṭhāya ubhato @Footnote: 1 cha.Ma., i. sabhāvapakati @2 cha.Ma. kasmā kāraṇā? mahantatāya, i. kāraṇamahantatāya @3 cha.Ma. varanti na dissati, i. varaṃ tanti na dissati 4 cha.Ma. mahantī @5 cha.Ma. seṭṭhoti na dissati 6 cha.Ma. mahābrahmā @7 cha.Ma., i. yattha te uppajjanti 8 cha.Ma., i. lāḷudāyī @9 cha.Ma., i. paṭṭhāyāti na dissati 10 cha.Ma., i. āgacchati

--------------------------------------------------------------------------------------------- page93.

Gacchati. So nirantaraṃ pītiyā phuṭṭhasarīro balavasomanassena dasabalassa guṇaṃ kathento acchariyaṃ bhantetiādimāha. Appicchatāti nittaṇhatā. Santuṭṭhitāti catūsu paccayesu tīhākārehi santoso. Sallekhatāti sabbakilesānaṃ sallekhitabhāvo. Yatra hi nāmāti yo hi 1- nāma. Nevattānaṃ 2- pātukarissatīti attano guṇe na āvikarissati. Paṭākaṃ parihareyyunti "ko amhehi sadiso atthī"ti vadantā paṭākaṃ ukkhipitvā nāḷandaṃ vicareyyuṃ. Passa kho tvaṃ udāyi tathāgatassa appicchatāti passa udāyi yādisī tathāgatassa appicchatāti therassa vacanaṃ sampaṭicchanto āha. Kiṃ pana bhagavā neva attānaṃ pātukaroti, na attano guṇaṃ kathetīti ce. Na na katheti. Appicchatādīhi kathetabbaṃ, cīvarādihetu 3- na katheti. Tenevāha "passa kho tvaṃ udāyi tathāgatassa appicchatā"tiādi. Bujjhanakasattaṃ pana āgamma veneyyavasena katheti. Yathāha:- "na me ācariyo atthi sadiso me na vijjati sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo"ti. Evaṃ tathāgatassa guṇadīpikā bahū gāthāpi suttantāpi vitthāretabbā. [163] Abhikkhaṇaṃ bhāseyyāsīti punappunaṃ bhāseyyāsi. Pubbaṇhe 4- vā me kathitanti mā majjhantikādīsu 5- na kathayittha. Ajja vā me kathitanti mā paradivasādīsu na kathayitthāti attho. Pavedesīti kathesi. Imassa veyyākaraṇassāti niggāthakattā idaṃ suttaṃ "veyyākaraṇan"ti vuttaṃ. Adhivacananti nāmaṃ. Idaṃ pana "iti hidan"ti paṭṭhāya padaṃ saṅgītikārehi ṭhapitaṃ. Sesaṃ sabbattha uttānamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sampasādanīyasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma., i. hi saddo na dissati 2 cha.Ma., i. na attānaṃ 3 cha.Ma. cīvarādihetuṃ @4 cha.Ma. pubbaṇhasamaye 5 cha.Ma. majjhanhikādīsu


             The Pali Atthakatha in Roman Book 6 page 83-93. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=2071&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=6&A=2071&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=2130              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=2262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=2262              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]