ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [296]  Atha  kho  āyasmā  sārīputto  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito   yenāyasmā   puṇṇo  mantāṇiputto  tenupasaṅkami  upasaṅkamitvā
āyasmatā    puṇṇena    mantāṇiputtena    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho
āyasmā    sārīputto    āyasmantaṃ   puṇṇaṃ   mantāṇiputtaṃ   etadavoca
bhagavati no āvuso brahmacariyaṃ vussatīti.
     {296.1}  Evamāvusoti  .  kinnu  kho āvuso sīlavisuddhatthaṃ bhagavataṃ
brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  .  kiṃ panāvuso cittavisuddhatthaṃ
bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  .  kinnu kho āvuso
diṭṭhivisuddhatthaṃ   bhagavati   brahmacariyaṃ   vussatīti  .  no  hidaṃ  āvuso .
Kiṃ   panāvuso   kaṅkhāvitaraṇavisuddhatthaṃ   bhagavati   brahmacariyaṃ   vussatīti .
No   hidaṃ  āvuso  .  kinnu  kho  āvuso  maggāmaggañāṇadassanavisuddhatthaṃ
bhagavati    brahmacariyaṃ    vussatīti    .    no    hidaṃ    āvuso   .
Kiṃ     panāvuso     paṭipadāñāṇadassanavisuddhatthaṃ     bhagavati    brahmacariyaṃ
vussatīti  .  no  hidaṃ  āvuso  .  kinnu  kho āvuso ñāṇadassanavisuddhatthaṃ
Bhagavati   brahmacariyaṃ   vussatīti   .   no   hidaṃ  āvuso  .  kinnu  kho
āvuso     sīlavisuddhatthaṃ     bhagavati     brahmacariyaṃ     vussatīti    iti
puṭṭho  samāno  no  hidaṃ  āvusoti  vadesi  kiṃ  panāvuso  cittavisuddhatthaṃ
bhagavati     brahmacariyaṃ     vussatīti    iti    puṭṭho    samāno    no
hidaṃ   āvusoti   vadesi   kinnu   kho   āvuso   diṭṭhivisuddhatthaṃ  bhagavati
brahmacariyaṃ    vussatīti   iti   puṭṭho   samāno   no   hidaṃ   āvusoti
vadesi   kiṃ   panāvuso   kaṅkhāvitaraṇavisuddhatthaṃ  ...  kinnu  kho  āvuso
maggāmaggañāṇadassanavisuddhatthaṃ   ...   kiṃ   panāvuso   paṭipadāñāṇadassana-
visuddhatthaṃ   ...   kinnu   kho   āvuso   ñāṇadassanavisuddhatthaṃ   bhagavati
brahmacariyaṃ   vussatīti   iti  puṭṭho  samāno  no  hidaṃ  āvusoti  vadesi
kimatthaṃ  carahāvuso  bhagavati  brahmacariyaṃ  vussatīti  .  anupādāparinibbānatthaṃ
kho āvuso bhagavati brahmacariyaṃ vussatīti.
     {296.2}   Kinnu  kho  āvuso  sīlavisuddhi anupādāparinibbānanti.
No  hidaṃ  āvuso  .  kiṃ  panāvuso  cittavisuddhi  anupādāparinibbānanti.
No  hidaṃ  āvuso . Kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānanti.
No  hidaṃ  āvuso. Kiṃ panāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbānanti.
No   hidaṃ   āvuso   .  kinnu  kho  āvuso  maggāmaggañāṇadassanavisuddhi
anupādāparinibbānanti    .   no   hidaṃ   āvuso   .   kiṃ   panāvuso
paṭipadāñāṇadassanavisuddhi   anupādāparinibbānanti  .  no  hidaṃ  āvuso .
Kinnu   kho   āvuso   ñāṇadassanavisuddhi   anupādāparinibbānanti  .  no
Hidaṃ    āvuso    .    kiṃ    panāvuso    aññatra   imehi   dhammehi
anupādāparinibbānanti    .    no    hidaṃ   āvuso   .   kinnu   kho
āvuso      sīlavisuddhi      anupādāparinibbānanti      iti     puṭṭho
samāno    no   hidaṃ   āvusoti   vadesi   kiṃ   panāvuso   cittavisuddhi
anupādāparinibbānanti     iti     puṭṭho     samāno     no     hidaṃ
āvusoti      vadesi      kinnu      kho     āvuso     diṭṭhivisuddhi
anupādāparinibbānanti   .pe.   kiṃ   panāvuso   kaṅkhāvitaraṇavisuddhi  ...
Kinnu   kho   āvuso   maggāmaggañāṇadassanavisuddhi   ...   kiṃ  panāvuso
paṭipadāñāṇadassanavisuddhi   ...   kinnu   kho   āvuso   ñāṇadassanavisuddhi
anupādāparinibbānanti    iti   puṭṭho   samāno   no   hidaṃ   āvusoti
vadesi   kiṃ   panāvuso   aññatra  imehi  dhammehi  anupādāparinibbānanti
iti   puṭṭho   samāno   no  hidaṃ  āvusoti  vadesi  yathākathaṃ  panāvuso
imassa bhāsitassa attho daṭṭhabboti.
     [297]   Sīlavisuddhiṃ   ce   āvuso   bhagavā   anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
paññāpessa   .   cittavisuddhiṃ   ce  āvuso  bhagavā  anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
paññāpessa   .   diṭṭhivisuddhiṃ   ce  āvuso  bhagavā  anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
paññāpessa  .  kaṅkhāvitaraṇavisuddhiṃ  ce  āvuso bhagavā anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
Paññāpessa    .    maggāmaggañāṇadassanavisuddhiṃ   ce   āvuso   bhagavā
anupādāparinibbānaṃ       paññāpessa      saupādānaññeva      samānaṃ
anupādāparinibbānaṃ  paññāpessa  .  paṭipadāñāṇadassanavisuddhiṃ  ce  āvuso
bhagavā    anupādāparinibbānaṃ    paññāpessa    saupādānaññeva   samānaṃ
anupādāparinibbānaṃ   paññāpessa   .   ñāṇadassanavisuddhiṃ   ce   āvuso
bhagavā    anupādāparinibbānaṃ    paññāpessa    saupādānaññeva   samānaṃ
anupādāparinibbānaṃ   paññāpessa   .   aññatra   ce   āvuso  imehi
dhammehi    anupādāparinibbānaṃ    abhavissa    puthujjano    parinibbāyeyya
puthujjano   hi   āvuso   aññatra   imehi   dhammehi   .  tenahāvuso
upamante   karissāmi   upamāyapidhekacce   viññū  purisā  bhāsitassa  atthaṃ
ājānanti.
     [298]    Seyyathāpi   āvuso   rañño   pasenadissa   kosalassa
sāvatthiyaṃ    paṭivasantassa    sākete    kiñcideva    accāyikaṃ   karaṇīyaṃ
uppajjeyya   tassa   antarā   ca  sāvatthiṃ  antarā  ca  sāketaṃ  satta
rathavinītāni   upaṭṭhapeyyuṃ   atha   kho  āvuso  rājā  pasenadi  kosalo
sāvatthiyā   nikkhamitvā   antepuradvāre   paṭhamaṃ   rathavinītaṃ   abhirūheyya
paṭhamena    rathavinītena    dutiyaṃ   rathavinītaṃ   pāpuṇeyya   paṭhamaṃ   rathavinītaṃ
vissajjeyya   dutiyaṃ   rathavinītaṃ   abhirūheyya   dutiyena   rathavinītena  tatiyaṃ
rathavinītaṃ    pāpuṇeyya   dutiyaṃ   rathavinītaṃ   vissajjeyya   tatiyaṃ   rathavinītaṃ
abhirūheyya   tatiyena   rathavinītena   catutthaṃ   rathavinītaṃ   pāpuṇeyya  tatiyaṃ
Rathavinītaṃ   vissajjeyya  catutthaṃ  rathavinītaṃ  abhirūheyya  catutthena  rathavinītena
pañcamaṃ   rathavinītaṃ   pāpuṇeyya   catutthaṃ   rathavinītaṃ   vissajjeyya   pañcamaṃ
rathavinītaṃ   abhirūheyya   pañcamena   rathavinītena  chaṭṭhaṃ  rathavinītaṃ  pāpuṇeyya
pañcamaṃ   rathavinītaṃ   vissajjeyya   chaṭṭhaṃ   rathavinītaṃ   abhirūheyya   chaṭṭhena
rathavinītena   sattamaṃ   rathavinītaṃ   pāpuṇeyya   chaṭṭhaṃ  rathavinītaṃ  vissajjeyya
sattamaṃ  rathavinītaṃ  abhirūheyya  sattamena  rathavinītena  sāketaṃ  anupāpuṇeyya
antepuradvāraṃ     tamenaṃ    antepuradvāragataṃ    samānaṃ    mittāmaccā
ñātisālohitā   evaṃ   puccheyyuṃ   iminā   tvaṃ   mahārāja  rathavinītena
sāvatthiyaṃ   sāketaṃ   anuppatto   antepuradvāranti   kathaṃ  byākaramāno
nu     kho     āvuso    mahārājā    pasenadi    kosalo    sammā
byākaramāno byākareyyāti.
     {298.1}  Evaṃ  byākaramāno  kho āvuso rājā pasenadi kosalo
sammā   byākaramāno   byākareyya   idha   me  sāvatthiyaṃ  paṭivasantassa
sākete   kiñcideva  accāyikaṃ  karaṇīyaṃ  uppajji  tassa  me  antarā  ca
sāvatthiṃ  antarā  ca  sāketaṃ  satta  rathavinītāni  upaṭṭhapesuṃ  atha  khvāhaṃ
sāvatthiyā  nikkhamitvā  antepuradvāre  paṭhamaṃ  rathavinītaṃ  abhiruyhiṃ  paṭhamena
rathavinītena  dutiyaṃ  rathavinītaṃ  pāpuṇiṃ  paṭhamaṃ  rathavinītaṃ  nissajjiṃ  dutiyaṃ rathavinītaṃ
abhiruyhiṃ  dutiyena  rathavinītena  tatiyaṃ  rathavinītaṃ pāpuṇiṃ dutiyaṃ rathavinītaṃ nissajjiṃ
tatiyaṃ   rathavinītaṃ   abhiruyhiṃ   tatiyena  rathavinītena  catutthaṃ  rathavinītaṃ  pāpuṇiṃ
tatiyaṃ   rathavinītaṃ  nissajjiṃ  catutthaṃ  rathavinītaṃ  abhiruyhiṃ  catutthena  rathavinītena
Pañcamaṃ   rathavinītaṃ   pāpuṇiṃ   catutthaṃ   rathavinītaṃ   nissajjiṃ  pañcamaṃ  rathavinītaṃ
abhiruyhiṃ    pañcamena    rathavinītena    chaṭṭhaṃ   rathavinītaṃ   pāpuṇiṃ   pañcamaṃ
rathavinītaṃ    nissajjiṃ    chaṭṭhaṃ   rathavinītaṃ   abhiruyhiṃ   chaṭṭhena   rathavinītena
sattamaṃ   rathavinītaṃ   pāpuṇiṃ   chaṭṭhaṃ   rathavinītaṃ   nissajjiṃ   sattamaṃ  rathavinītaṃ
abhiruyhiṃ   sattamena   rathavinītena   sāketaṃ  anuppatto  antepuradvāranti
evaṃ   byākaramāno   kho   āvuso   rājā  pasenadi  kosalo  sammā
byākaramāno byākareyyāti
     {298.2}  evameva  kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā
cittavisuddhi     yāvadeva     diṭṭhivisuddhatthā     diṭṭhivisuddhi    yāvadeva
kaṅkhāvitaraṇavisuddhatthā     kaṅkhāvitaraṇavisuddhi     yāvadeva    maggāmagga-
ñāṇadassanavisuddhatthā maggāmaggañāṇadassanavisuddhi
yāvadeva       paṭipadāñāṇadassanavisuddhatthā       paṭipadāñāṇadassanavisuddhi
yāvadeva      ñāṇadassanavisuddhatthā      ñāṇadassanavisuddhi      yāvadeva
anupādāparinibbānatthā    anupādāparinibbānatthaṃ   kho   āvuso   bhagavati
brahmacariyaṃ vussatīti.
     [299]   Evaṃ   vutte   āyasmā  sārīputto  āyasmantaṃ  puṇṇaṃ
mantāṇiputtaṃ   etadavoca   ko   nāmo   āyasmā  kathañca  panāyasmantaṃ
sabrahmacārī    jānantīti    .   puṇṇoti   kho   me   āvuso   nāmaṃ
mantāṇiputtoti  ca  pana  maṃ  sabrahmacārī  jānantīti  .  acchariyaṃ  āvuso
abbhūtaṃ   āvuso   yathātaṃ   sutavatā   sāvakena  sammadeva  satthu  sāsanaṃ
ājānantena     evamevaṃ     āyasmatā    puṇṇena    mantāṇiputtena
Gambhīrā    gambhīrā   paññā   anumāssa   anumāssa   byākatā   lābhā
sabrahmacārīnaṃ   suladdhaṃ  sabrahmacārīnaṃ  ye  āyasmantaṃ  puṇṇaṃ  mantāṇiputtaṃ
labhanti    dassanāya   labhanti   payirupāsanāya   velaṇḍukena   1-   cepi
sabrahmacārī   āyasmantaṃ   mantāṇiputtaṃ   muddhanā   pariharantā   labheyyuṃ
dassanāya   labheyyuṃ   payirupāsanāya   tesampi   lābhā   tesampi  suladdhaṃ
amhākampi   lābhā   amhākampi   suladdhaṃ   ye   mayaṃ  āyasmantaṃ  puṇṇaṃ
mantāṇiputtaṃ labhāma dassanāya labhāma payirupāsanāyāti.
     [300]  Evaṃ  vutte  āyasmā  puṇṇo  mantāṇiputto  āyasmantaṃ
sārīputtaṃ   etadavoca   ko   nāmo   āyasmā   kathañca   panāyasmantaṃ
sabrahmacārī   jānantīti   .   upatissoti   kho   me   āvuso   nāmaṃ
sārīputtoti   ca   pana   maṃ   sabrahmacārī   jānantīti   .  satthukappena
vata   kira   bho   sāvakena   saddhiṃ  mantayamānā  na  jānimha  āyasmā
sārīputtoti    sace   hi   mayaṃ   jāneyyāma   āyasmā   sārīputtoti
ettakampi   no   nappaṭibhāseyya   acchariyaṃ   āvuso   abbhūtaṃ  āvuso
yathātaṃ   sutavatā   sāvakena   sammadeva   satthu    sāsanaṃ  ājānantena
evamevaṃ   āyasmatā  sārīputtena  gambhīrā  gambhīrā   paññā  anumāssa
anumāssa    pucchitā    lābhā    sabrahmacārīnaṃ   suladdhaṃ   sabrahmacārīnaṃ
ye   āyasmantaṃ   sārīputtaṃ   labhanti   dassanāya   labhanti  payirupāsanāya
velaṇḍukena    cepi    sabrahmacārī    āyasmantaṃ   sārīputtaṃ   muddhanā
@Footnote: 1 Sī. Yu. celaṇḍukena.
Pariharantā   labheyyuṃ   dassanāya  labheyyuṃ  payirupāsanāya  tesampi  lābhā
tesampi   suladdhaṃ   amhākampi   lābhā   amhākampi   suladdhaṃ   ye  mayaṃ
āyasmantaṃ sārīputtaṃ labhāma dassanāya labhāma payirupāsanāyāti.
     Itiha     te    ubhopi    mahānāgā    aññamaññassa    subhāsitaṃ
samanumodiṃsūti.
                 Rathavinītasuttaṃ niṭṭhitaṃ catutthaṃ.
                      -----------
                        Nivāpasuttaṃ
     [301]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   na  bhikkhave  nevāpiko  nivāpaṃ  nivapati  migajātānaṃ
imaṃ   me   nivāpaṃ  nivuttaṃ  migajātā  paribhuñjantā  dīghāyukā  vaṇṇavanto
ciraṃ   dīghamaddhānaṃ   yāpentūti   .   evañca   kho  bhikkhave  nevāpiko
nivāpaṃ    nivapati   migajātānaṃ   imaṃ   me   nivāpaṃ   nivuttaṃ   migajātā
anūpakhajja    mucchitā    bhojanāni    bhuñjissanti    anūpakhajja    mucchitā
bhojanāni   bhuñjamānā   madaṃ   āpajjissanti   mattā   samānā   pamādaṃ
āpajjissanti   pamattā   samānā   yathākāmakaraṇīyā   bhavissanti   imasmiṃ
nivāpeti.
     [302]   Tatra   bhikkhave   paṭhamā  migajātā  amuṃ  nivāpaṃ  nivuttaṃ
nevāpikassa    anūpakhajja    mucchitā    bhojanāni   bhuñjiṃsu   te   tattha
anūpakhajja    mucchitā    bhuñjamānā   madaṃ   āpajjiṃsu   mattā   samānā
pamādaṃ    āpajjiṃsu    pamattā    samānā    yathākāmakaraṇīyā    ahesuṃ
nevāpikassa   amusmiṃ   nivāpe  evañhi  te  bhikkhave  paṭhamā  migajātā
na parimucciṃsu nevāpikassa iddhānubhāvā.
     [303]   Tatra  bhikkhave  dutiyā  migajātā  evaṃ  samacintesuṃ  ye
Kho   te  paṭhamā  migajātā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  anūpakhajja
mucchitā   bhojanāni   bhuñjiṃsu   te   tattha  anūpakhajja  mucchitā  bhojanāni
bhuñjamānā   madaṃ   āpajjiṃsu  mattā  samānā  pamādaṃ  āpajjiṃsu  pamattā
samānā    yathākāmakaraṇīyā    ahesuṃ    nevāpikassa   amusmiṃ   nivāpe
evañhi    te    paṭhamā    migajātā    na    parimucciṃsu   nevāpikassa
iddhānubhāvā    yannūna   mayaṃ   sabbaso   nivāpabhojanā   paṭivirameyyāma
bhayabhogā   paṭiviratā   araññāyatanāni   ajjhogāhetvā   vihareyyāmāti
te     sabbaso    nivāpabhojanā    paṭiviramiṃsu    bhayabhogā    paṭiviratā
araññāyatanāni ajjhogāhetvā vihariṃsu.
     {303.1}    Tesaṃ   gimhānaṃ   pacchime   māse   tiṇodakasaṅkhaye
adhimattakasimānaṃ     patto    kāyo    hoti    tesaṃ    adhimattakasimānaṃ
pattakāyānaṃ     balaviriyaṃ     parihāyi    balaviriye    parihīne    tameva
nivāpaṃ   nivuttaṃ   nevāpikassa  paccāgamiṃsu  te  tattha  anūpakhajja  mucchitā
bhojanāni   bhuñjiṃsu   te  tattha  anūpakhajja  mucchitā  bhojanāni  bhuñjamānā
madaṃ   āpajjiṃsu   mattā   samānā   pamādaṃ  āpajjiṃsu  pamattā  samānā
yathākāmakaraṇīyā   ahesuṃ   nevāpikassa   amusmiṃ   nivāpe  evañhi  te
bhikkhave dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
     [304]   Tatra  bhikkhave  tatiyā  migajātā  evaṃ  samacintesuṃ  ye
kho   te   paṭhamā   migajātā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  .pe.
Evañhi  te  paṭhamā  migajātā  na  parimucciṃsu  nevāpikassa  iddhānubhāvā
yepi   te   dutiyā  migajātā  evaṃ  samacintesuṃ  ye  kho  te  paṭhamā
Migajātā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  .pe.  evañhi  te  paṭhamā
migajātā  na  parimucciṃsu  nevāpikassa  iddhānubhāvā  yannūna  mayaṃ  sabbaso
nivāpabhojanā    paṭivirameyyāma    bhayabhogā   paṭiviratā   araññāyatanāni
ajjhogāhetvā     vihareyyāmāti     te    sabbaso    nivāpabhojanā
paṭiviramiṃsu    bhayabhogā    paṭiviratā    araññāyatanāni    ajjhogāhetvā
vihariṃsu   tesaṃ   gimhānaṃ  pacchime  māse  tiṇodakasaṅkhaye  adhimattakasimānaṃ
patto     kāyo     hoti     tesaṃ    adhimattakasimānaṃ    pattakāyānaṃ
balaviriyaṃ  parihāyi  balaviriye  parihīne  tameva  nivāpaṃ  nivuttaṃ  nevāpikassa
paccāgamiṃsu   te   tatra   anūpakhajja   mucchitā   bhojanāni   bhuñjiṃsu  te
tatra    anūpakhajja    mucchitā   bhojanāni   bhuñjamānā   madaṃ   āpajjiṃsu
mattā   samānā   pamādaṃ   āpajjiṃsu  pamattā  samānā  yathākāmakaraṇīyā
ahesuṃ   nevāpikassa   amusmiṃ  nivāpe  evañhi  te  dutiyāpi  migajātā
na   parimucciṃsu   nevāpikassa   iddhānubhāvā   yannūna   mayaṃ  amuṃ  nivāpaṃ
nivuttaṃ    nevāpikassa    upanissāya    āsayaṃ   kappeyyāma   tatrāsayaṃ
kappetvā   amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  ananūpakhajja  amucchitā  1-
bhojanāni    bhuñjissāma   ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā
na   madaṃ   āpajjissāma   amattā   samānā   nappamādaṃ   āpajjissāma
appamattā    samānā    na   yathākāmakaraṇīyā   bhavissāma   nevāpikassa
amusmiṃ nivāpeti.
     {304.1}   Te   amuṃ   nivāpaṃ   nivuttaṃ  nevāpikassa  upanissāya
āsayaṃ   kappayiṃsu  tatrāsayaṃ  kappetvā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa
@Footnote: 1 Po. mucchitā. ito paraṃ evaṃ ñātabbaṃ.
Ananūpakhajja    amucchitā    bhojanāni   bhuñjiṃsu   te   tatra   ananūpakhajja
amucchitā   bhojanāni   bhuñjamānā   na  madaṃ  āpajjiṃsu  amattā  samānā
nappamādaṃ    āpajjiṃsu    appamattā    samānā    na   yathākāmakaraṇīyā
ahesuṃ   nevāpikassa  amusmiṃ  nivāpeti  1-  tatra  bhikkhave  nevāpikassa
ca  nevāpikaparisāya  ca  etadahosi  apissu  2-  nāmime tatiyā migajātā
keṭubhino   iddhimantassu  3-  nāmime  tatiyā  migajātā  parajanā  imañca
nāma   nivāpaṃ   nivuttaṃ   paribhuñjanti  na  ca  nesaṃ  jānāma  āgatiṃ  vā
gatiṃ   vā   yannūna  mayaṃ  imaṃ  nivāpaṃ  nivuttaṃ  mahatīhi  daṇḍavāgurāhi  4-
samantā   sappadesaṃ   anuparivāreyyāma  appevanāma  tatiyānaṃ  migajātānaṃ
āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyunti.
     {304.2}  Te  amuṃ  nivāpaṃ  nivuttaṃ  mahatīhi  daṇḍavāgurāhi samantā
sappadesaṃ   anuparivāresuṃ   .   addasāsuṃ   kho  bhikkhave  nevāpiko  ca
nevāpikaparisā   ca   tatiyānaṃ   migajātānaṃ   āsayaṃ   yattha   te  gāhaṃ
agamaṃsu   .   evañhi   te   bhikkhave  tatiyāpi  migajātā  na  parimucciṃsu
nevāpikassa iddhānubhāvā.
     [305]   Tatra   bhikkhave   catutthā   migajātā  evaṃ  samacintesuṃ
ye  kho  te  paṭhamā  migajātā  .pe.  evañhi  te  paṭhamā  migajātā
na   parimucciṃsu   nevāpikassa  iddhānubhāvā  yepi  te  dutiyā  migajātā
evaṃ  samacintesuṃ  ye  kho  te  paṭhamā  migajātā  .pe.  evañhi  te
paṭhamā   migajātā   na   parimucciṃsu   nevāpikassa   iddhānubhāvā  yannūna
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Sī. Yu. saṭhassu. Ma. saṭhāssu. sabūbatth īdisameva.
@3 Po. Ma. iddhimantāssu. sabbattha īdisameva. 4 Sī. Ma. Yu. daṇdavākarāhi.
Mayaṃ   .pe.  evañhi  te  dutiyā  migajātā  na  parimucciṃsu  nevāpikassa
iddhānubhāvā   yepi   te   tatiyā   migajātā   evaṃ  samacintesuṃ  ye
kho   te   paṭhamā   migajātā   .pe.  evañhi  te  paṭhamā  migajātā
na   parimucciṃsu   nevāpikassa  iddhānubhāvā  yepi  te  dutiyā  migajātā
evaṃ   samacintesuṃ   ye   kho   te  paṭhamā  migajātā  .pe.  evañhi
te    paṭhamā   migajātā   na   parimucciṃsu   nevāpikassa   iddhānubhāvā
yannūna   mayaṃ   .pe.   evañhi   te   dutiyā  migajātā  na  parimucciṃsu
nevāpikassa    iddhānubhāvā    yannūna    mayaṃ    amuṃ   nivāpaṃ   nivuttaṃ
nevāpikassa upanissāya āsayaṃ kappeyyāma
     {305.1}  tatrāsayaṃ  kappetvā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa
ananūpakhajja    amucchitā   bhojanāni   bhuñjissāma   ananūpakhajja   amucchitā
bhojanāni    bhuñjamānā    na   madaṃ   āpajjissāma   amattā   samānā
nappamādaṃ    āpajjissāma   appamattā   samānā   na   yathākāmakaraṇīyā
bhavissāma   nevāpikassa   amusmiṃ   nivāpeti   te   amuṃ  nivāpaṃ  nivuttaṃ
nevāpikassa   upanissāya   āsayaṃ   kappayiṃsu   tatrāsayaṃ  kappetvā  amuṃ
nivāpaṃ    nivuttaṃ    nevāpikassa    ananūpakhajja    amucchitā    bhojanāni
bhuñjiṃsu    te    tattha   ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā
na   madaṃ   āpajjiṃsu   amattā  samānā  nappamādaṃ  āpajjiṃsu  appamattā
samānā   na   yathākāmakaraṇīyā  ahesuṃ  nevāpikassa  amusmiṃ  nivāpe .
Tatra    nevāpikassa    ca   nevāpikaparisāya   ca   etadahosi   apissu
nāmime     tatiyā    migajātā    keṭubhino    iddhimantassu    nāmime
Tatiyā   migajātā   parajanā   .pe.   addasāsuṃ   kho   nevāpiko  ca
nevāpikaparisā  ca  tatiyānaṃ  migajātānaṃ  āsayaṃ  yattha  te  gāhaṃ  agamaṃsu
evañhi   te   tatiyāpi   migajātā  na  parimucciṃsu  nevāpikassa  iddhānu
bhāvā   yannūna   mayampi   yattha  agati  nevāpikassa  ca  nevāpikaparisāya
ca   tatrāsayaṃ   kappeyyāma   tatrāsayaṃ  kappetvā  amuṃ  nivāpaṃ  nivuttaṃ
nevāpikassa   ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā   na   madaṃ
āpajjissāma      amattā     samānā     nappamādaṃ     āpajjissāma
appamattā    samānā    na   yathākāmakaraṇīyā   bhavissāma   nevāpikassa
amusmiṃ nivāpeti.
     {305.2}  Te  yattha  agati  nevāpikassa  ca  nevāpikaparisāya  ca
tatrāsayaṃ    kappayiṃsu    tatrāsayaṃ    kappetvā   amuṃ   nivāpaṃ   nivuttaṃ
nevāpikassa    ananūpakhajja   amucchitā   bhojanāni   bhuñjiṃsu   te   tattha
ananūpakhajja    amucchitā    bhojanāni   bhuñjamānā   na   madaṃ   āpajjiṃsu
amattā    samānā    nappamādaṃ   āpajjiṃsu   appamattā   samānā   na
yathākāmakaraṇīyā  ahesuṃ  nevāpikassa  amusmiṃ  nivāpe  .  tatra  bhikkhave
nevāpikassa   ca   nevāpikaparisāya   ca   etadahosi   apissu   nāmime
catutthā   migajātā   keṭubhino  iddhimantassu  nāmime  catutthā  migajātā
parajanā   imañca   nāma   nivāpaṃ   nivuttaṃ   paribhuñjanti   na   ca  nesaṃ
jānāma  āgatiṃ  vā  gatiṃ  vā  yannūna  mayaṃ  imaṃ  nivāpaṃ  nivuttaṃ  mahatīhi
daṇḍavāgurāhi    samantā    sappadesaṃ    anuparivāreyyāma   appevanāma
catutthānaṃ  migajātānaṃ  āsayaṃ  passeyyāma  yattha  te  gāhaṃ  gaccheyyunti
Te   amuṃ   nivāpaṃ   nivuttaṃ   mahatīhi   daṇḍavāgurāhi  samantā  sappadesaṃ
anuparivāresuṃ  .  neva  kho bhikkhave addasāsuṃ nevāpiko ca nevāpikaparisā
ca   catutthānaṃ   migajātānaṃ   āsayaṃ   yattha   te   gāhaṃ  gaccheyyuṃ .
Tatra   bhikkhave   nevāpikassa  ca  nevāpikaparisāya  ca  etadahosi  sace
kho   mayaṃ   catutthe   migajāte   ghaṭṭessāma   te   ghaṭṭitā   aññe
ghaṭṭessanti  evaṃ  imaṃ  nivāpaṃ  nivuttaṃ  sabbaso  migajātā riñcissanti 1-
yannūna   mayaṃ   catutthe   migajāte  ajjhupekkheyyāmāti  .  ajjhupekkhiṃsu
kho   bhikkhave   nevāpiko   ca   nevāpikaparisā  ca  catutthe  migajāte
evañhi   te   bhikkhave   catutthāpi   migajātā   parimucciṃsu  nevāpikassa
iddhānubhāvā.
     [306]  Upamā  kho  me  ayaṃ bhikkhave katā atthassa viññāpanāya.
Ayañcevettha  attho  .  nivāpoti  kho  bhikkhave  pañcannetaṃ  kāmaguṇānaṃ
adhivacanaṃ  .  nevāpikoti  kho  bhikkhave  mārassetaṃ  pāpimato  adhivacanaṃ.
Nevāpikaparisāti   kho   bhikkhave  māraparisāyetaṃ  adhivacanaṃ  .  migajātāti
kho bhikkhave samaṇabrāhmaṇānametaṃ adhivacanaṃ.
     [307]   Tatra   bhikkhave   paṭhamā   samaṇabrāhmaṇā   amuṃ  nivāpaṃ
nivuttaṃ   mārassa   amūni   ca  lokāmisāni  anūpakhajja  mucchitā  bhojanāni
bhuñjiṃsu   te   tattha   anūpakhajja   mucchitā   bhojanāni   bhuñjamānā  madaṃ
āpajjiṃsu    mattā    samānā   pamādaṃ   āpajjiṃsu   pamattā   samānā
yathākāmakaraṇīyā    ahesuṃ    mārassa    amusmiṃ   nivāpe   amusmiṃ   ca
@Footnote: 1 Ma. parimuccissanti.
Lokāmise    evañhi    te    bhikkhave   paṭhamā   samaṇabrāhmaṇā   na
parimucciṃsu   mārassa   iddhānubhāvā  .  seyyathāpi  te  bhikkhave  paṭhamā
migajātā tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi.



             The Pali Tipitaka in Roman Character Volume 12 page 290-305. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=12&item=296&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=12&item=296&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=296&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=296&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=296              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]