ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [74]   Katamo   ca   puggalo   indriyesu  guttadvāro  .  tattha
katamā   indriyesu   guttadvāratā   idhekacco   cakkhunā   rūpaṃ  disvā
na   nimittaggāhī   hoti   nānubyañjanaggāhī  yatvādhikaraṇamenaṃ  cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ    tassa    saṃvarāya    paṭipajjati    rakkhati    cakkhundriyaṃ
cakkhundriye   saṃvaraṃ   āpajjati   sotena  saddaṃ  sutvā  .pe.  ghānena
gandhaṃ   ghāyitvā   .pe.   jivhāya   rasaṃ   sāyitvā   .pe.  kāyena
phoṭṭhabbaṃ   phusitvā   .pe.   manasā   dhammaṃ   viññāya  na  nimittaggāhī
hoti     nānubyañjanaggāhī     yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ
Viharantaṃ   abhijjhādomanassā   pāpakā   akusalā   dhammā  anvāssaveyyuṃ
tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye  saṃvaraṃ  āpajjati
yā   imesaṃ   channaṃ   indriyānaṃ  gutti  gopanā  ārakkho  saṃvaro  ayaṃ
vuccati   indriyesu  guttadvāratā  .  imāya  indriyesu  guttadvāratāya
samannāgato puggalo indriyesu guttadvāro.
     {74.1}  Katamo  ca puggalo bhojane mattaññū. Tattha katamā bhojane
mattaññutā   idhekacco   paṭisaṅkhā   yoniso  āhāraṃ  āhāreti  neva
davāya  na  madāya  na  maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa kāyassa
ṭhitiyā   yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca
vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi  yātrā  ca  me
bhavissati   anavajjatā   ca   phāsuvihāro   cāti   yā  tattha  santuṭṭhitā
mattaññutā   paṭisaṅkhā   bhojane   ayaṃ   vuccati  bhojane  mattaññutā .
Imāya bhojane mattaññutāya samannāgato puggalo bhojane mattaññū.



             The Pali Tipitaka in Roman Character Volume 36 page 158-159. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=36.2&item=74&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=36.2&item=74&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=36.2&item=74&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=74&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36.2&i=74              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]