ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [603]   Tasseva   kho  panāti  tassa  saṅghabhedakassa  bhikkhuno .
Bhikkhū   hontīti   aññe   bhikkhū   honti   .   anuvattakāti   yaṃdiṭṭhiko
hoti  yaṃkhantiko  yaṃruciko  tepi  taṃdiṭṭhikā  honti  taṃkhantikā  taṃrucikā .
Vaggavādakāti   tassa   vaṇṇāya   pakkhāya  ṭhitā  honti  .  eko  vā
dve   vā  tayo  vāti  eko  vā  hoti  dve  vā  tayo  vā  te
evaṃ   vadeyyuṃ  mā  āyasmanto  etaṃ  bhikkhuṃ  kiñci  avacuttha  dhammavādī

--------------------------------------------------------------------------------------------- page407.

Ceso bhikkhu vinayavādī ceso bhikkhu amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatīti. [604] Te bhikkhūti ye te anuvattakā bhikkhū. Bhikkhūhīti aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbā mā āyasmanto evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu vinayavādī mā āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti . dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjanti iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . te bhikkhū saṅghamajjhaṃpi ākaḍḍhitvā vattabbā mā āyasmanto evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu vinayavādī mā āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti . dutiyampi vattabbā tatiyampi vattabbā . Sace paṭinissajjanti iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa. [605] Te bhikkhū bhikkhūhi samanubhāsitabbā . evañca pana bhikkhave samanubhāsitabbā . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {605.1} suṇātu me bhante saṅgho itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā

--------------------------------------------------------------------------------------------- page408.

Vaggavādakā . te taṃ vatthuṃ nappaṭinissajjanti . Yadi saṅghassa pattakallaṃ saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti. {605.2} Suṇātu me bhante saṅgho itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vaggavādakā . te taṃ vatthuṃ nappaṭinissajjanti . saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya . Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya. {605.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vagga vādakā . te taṃ vatthuṃ nappaṭinissajjanti . saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya . Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya. {605.4} Samanubhaṭṭhā saṅghena itthannāmo ca itthannāmo ca bhikkhū tassa vatthussa paṭinissaggāya . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [606] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā

--------------------------------------------------------------------------------------------- page409.

Kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ ajjhāpajjantānaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti . dve tayo ekato samanubhāsitabbā taduttari na samanubhāsitabbā. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.


             The Pali Tipitaka in Roman Character Volume 1 page 406-409. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=603&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=603&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=601&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=601&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=601              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2616              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2616              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :