ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [209]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavatā  rājagahe viharati
gijjhakūṭe   pabbate   .   athakho   pañcasikho  gandhabbaputto  abhikkantāya
rattiyā   abhikkantavaṇṇo   kevalakappaṃ   gijjhakūṭaṃ   pabbataṃ   obhāsetvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhito  kho  pañcasikho  gandhabbaputto
bhagavantaṃ  etadavoca  yaṃ  [1]-  me  bhante  devānaṃ  tāvatiṃsānaṃ sammukhā
sutaṃ  sammukhā  paṭiggahitaṃ  ārocemetaṃ  2-  [3]- bhagavatoti. Ārocehi
me tvaṃ pañcasikhāti bhagavā avoca.
     {209.1}   Purimāni   bhante   divasāni   purimatarāni  tadahuposathe
paṇṇarase   pavāraṇāya   puṇṇamāya   rattiyā   kevalakappā   ca   devā
tāvatiṃsā   sudhammāyaṃ   sabhāyaṃ   sannisinnā  honti  sannipatitā  mahatī  ca
dibbaparisā   samantato   nisinnā   honti   cattāro   ca  mahārājāno
catuddisā   nisinnā   honti   puratthimāya   disāya  dhataraṭṭho  mahārājā
pacchābhimukho   nisinno  hoti  devehi  4-  purakkhatvā  dakkhiṇāya  disāya
virūḷhako   mahārājā  uttarābhimukho  nisinno  hoti  devehi  purakkhatvā
pacchimāya  disāya  virūpakkho  mahārājā puratthābhimukho nisinno hoti devehi
purakkhatvā   uttarāya   disāya   vessavaṇona   mahārājā  dakkhiṇābhimukho
nisinno  hoti  devehi  purakkhatvā  yadā  [5]-  bhante  kevalakappā ca
@Footnote: 1 Ma. kho. 2 Ma. ārocemi taṃ 3 Yu. bhante. 4 Ma. Yu. deve. ito paraṃ īdisameva.
@5 Ma. pana.

--------------------------------------------------------------------------------------------- page253.

Devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā mahatī ca dibbaparisā samantato nisinnā honti cattāro ca mahārājāno catuddisā nisinnā honti idaṃ nesaṃ hoti āsanasmiṃ atha pacchā amhākaṃ āsanaṃ hoti ye te bhante devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ 1- te aññe deve atirocanti vaṇṇena ceva yasasā ca tena sudaṃ bhante devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā dibbā vata bho kāyā paripūrenti hāyanti asurakāyāti athakho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi


             The Pali Tipitaka in Roman Character Volume 10 page 252-253. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=209&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=209&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=209&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=209&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=209              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=6662              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=6662              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :