ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [256]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [257]   Bhagavā   etadavoca  adhicittamanuyuttena  bhikkhave  bhikkhunā
pañca   nimittāni   kālena  kālaṃ  manasikātabbāni  .  katamāni  pañca .
Idha   bhikkhave   bhikkhuno   yaṃ   nimittaṃ  āgamma  yaṃ  nimittaṃ  manasikaroto
uppajjanti   pāpakā   akusalā   vitakkā  chandūpasañhitāpi  dosūpasañhitāpi
mohūpasañhitāpi    tena    bhikkhave   bhikkhunā   tamhā   nimittā   aññaṃ
nimittaṃ    manasikātabbaṃ    kusalūpasañhitaṃ   tassa   tamhā   nimittā   aññaṃ
nimittaṃ   manasikaroto   kusalūpasañhitaṃ   ye   pāpakā   akusalā   vitakkā
chandūpasañhitāpi     dosūpasañhitāpi     mohūpasañhitāpi    te    pahīyanti
te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ  santiṭṭhati
sannisīdati    ekodibhoti    1-   samādhiyati   .   seyyathāpi   bhikkhave
dakkho    phalagaṇḍo    vā   phalagaṇḍantevāsī   vā   sukhumāya   āṇiyā
oḷārikaṃ   āṇiṃ   abhinīhaneyya   abhinīhareyya   abhinivatteyya   evameva
kho   bhikkhave   bhikkhuno   yaṃ   nimittaṃ  āgamma  yaṃ  nimittaṃ  manasikaroto
uppajjanti      pāpakā      akusalā      vitakkā     chandūpasañhitāpi
@Footnote: 1 Sī. Ma. Yu. ekodi hoti.

--------------------------------------------------------------------------------------------- page242.

Dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasañhitaṃ tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasañhitaṃ ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati. [258] Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasañhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo itipime vitakkā akusalā itipime vitakkā sāvajjā itipime vitakkā dukkhavipākāti . tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati. {258.1} Seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe ālaggena 1- aṭṭiyeyya harāyeyya jiguccheyya evameva kho bhikkhave tassa ce bhikkhuno tamhā 2- nimittā aññaṃ @Footnote: 1 Sī. Ma. Yu. āsattena. 2 Ma. tamhāpiṃti dissati.

--------------------------------------------------------------------------------------------- page243.

Nimittaṃ manasikaroto kusalūpasañhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo itipime vitakkā akusalā itipime vitakkā sāvajjā itipime vitakkā dukkhavipākāti . tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati. [259] Tassa ce bhikkhave bhikkhuno tesaṃ 1- vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ asati amanasikāro āpajjitabbo tassa tesaṃ vitakkānaṃ asati amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati . Seyyathāpi bhikkhave cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa so nimmileyya vā aññena vā apalokeyya evameva kho bhikkhave tassa ce bhikkhuno tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi .pe. Ekodibhoti samādhiyati. @Footnote: 1 Ma. Yu. tesampīti dissati.

--------------------------------------------------------------------------------------------- page244.

[260] Tassa ce bhikkhave bhikkhuno tesaṃ vitakkānaṃ asatiamanasikāraṃ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikātabbaṃ tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati . seyyathāpi bhikkhave puriso sīghaṃ gaccheyya tassa evamassa kinnukho ahaṃ sīghaṃ gacchāmi yannūnāhaṃ saṇikaṃ gaccheyyanti so saṇikaṃ gaccheyya. {260.1} Tassa evamassa kinnukho ahaṃ saṇikaṃ gacchāmi yannūnāhaṃ tiṭṭheyyanti so tiṭṭheyya . tassa evamassa kinnukho ahaṃ ṭhito yannūnāhaṃ nisīdeyyanti so nisīdeyya . tassa evamassa kinnukho ahaṃ nisinno yannūnāhaṃ nipajjeyyanti so nipajjeyya . evañhi so bhikkhave puriso oḷārikaṃ oḷārikaṃ iriyāpathaṃ abhinissajjetvā 1- sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya evameva kho bhikkhave tassa ce bhikkhuno tesaṃpi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi .pe. Ekodibhoti samādhiyati. @Footnote: 1 Sī. Ma. Yu. abhinivajjetvā.

--------------------------------------------------------------------------------------------- page245.

[261] Tassa ce bhikkhave bhikkhuno tesaṃpi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ tassa dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati. {261.1} Seyyathāpi bhikkhave balavā puriso dubbalataraṃ purisaṃ sīse vā gale vā khandhe vā gahetvā 1- abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya evameva kho bhikkhave tassa ce bhikkhuno tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tena bhikkhave bhikkhunā dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ tassa dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasañhitāpi @Footnote: 1 Sī. Yu. sīse gahetvā khandhe gahetvāti ime pāṭhā paññāyanti.

--------------------------------------------------------------------------------------------- page246.

Dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati. [262] Yato ca 1- kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasañhitaṃ ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati. {262.1} Tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati . tesaṃ vitakkānaṃ asati amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati . tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi @Footnote: 1 Sī. Yu. casaddo na dissati.

--------------------------------------------------------------------------------------------- page247.

Mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati . Dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasañhitāpi dosūpasañhitāpi mohūpasañhitāpi te pahīyanti te abbhatthaṃ gacchanti tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati. {262.2} Ayaṃ vuccati bhikkhave bhikkhu vasī vitakkapariyāyapathesu yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati yaṃ vitakkaṃ nākaṅkhissati na taṃ vitakkaṃ vitakkessati acchecchi taṇhaṃ vivattayi 1- saññojanaṃ sammā mānābhisamayā antamakāsi dukkhassāti. {262.3} Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Vitakkasaṇṭhānasuttaṃ niṭṭhitaṃ dasamaṃ. Sīhanādavaggo dutiyo. Tassudānaṃ cūḷasīhanādalomahaṃsavaro mahā cūḷadukkhakkhandhaanumānikasuttaṃ khīlapatthamadhupiṇḍikadvidhāvitakkaṃ pañcanimittakathā puna vaggo. ----------------------- @Footnote: 1 Sī. Yu. vāvattayi.

--------------------------------------------------------------------------------------------- page248.

Opammavaggo -------- kakacūpamasuttaṃ


             The Pali Tipitaka in Roman Character Volume 12 page 241-248. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=256&items=7&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=256&items=7&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=256&items=7&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=256&items=7&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=256              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10544              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10544              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :