ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [366]   Atha   kho  bhagavā  āyasmantañca  anuruddhaṃ  āyasmantañca
nandiyaṃ     āyasmantañca    kimilaṃ    dhammiyā    kathāya    sandassetvā
@Footnote: 1 Ma. paññāya ca no.
Samādapetvā   samuttejetvā   sampahaṃsetvā  uṭṭhāyāsanā  pakkāmi .
Atha   kho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimilo   bhagavantaṃ   anusaṃyāyitvā  1-  tato  paṭinivattitvā  āyasmā  ca
nandiyo    āyasmā    ca   kimilo   āyasmantaṃ   anuruddhaṃ   etadavocuṃ
kinnu   kho   mayaṃ   āyasmato   anuruddhassa   evamārocimhā  imāsañca
imāsañca    vihārasamāpattīnaṃ    mayaṃ    lābhinoti   yaṃ   no   āyasmā
anuruddho   bhagavato   sammukhā   yāva   āsavānaṃ   khayā  pakāsetīti .
Na    kho    me   āyasmanto   evamārocesuṃ   imāsañca   imāsañca
vihārasamāpattīnaṃ   mayaṃ  lābhinoti  apica  kho  2-  āyasmantānaṃ  cetasā
ceto    paricca    vidito    imāsañca    imāsañca    vihārasamāpattīnaṃ
ime   āyasmanto   lābhinoti   devatāpi   me   etamatthaṃ  ārocesuṃ
imāsañca   imāsañca   vihārasamāpattīnaṃ   ime   āyasmanto   lābhinoti
taṃ me 3- bhagavatā pañhābhipuṭṭhena byākatanti.



             The Pali Tipitaka in Roman Character Volume 12 page 392-393. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=366&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=366&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=366&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=366&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=366              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3643              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :