ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [367]  Atha  kho  dīgho  parajano  yakkho  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito  kho  dīgho  parajano  yakkho  bhagavantaṃ etadavoca lābhā [4]- bhante
vajjīnaṃ   suladdhalābhā   bhante   vajjīnaṃ   pajāya  yattha  tathāgato  viharati
arahaṃ    sammāsambuddho   ime   ca   tayo   kulaputtā   āyasmā   ca
anuruddho   āyasmā   ca   nandiyo   āyasmā  ca  kimiloti  .  dīghassa
parajanassa   yakkhassa   saddaṃ   sutvā   bhummā   devā   saddamanussāvesuṃ
@Footnote: 1 Po. anusāvetvā. 2 Ma. api ca me. 3 Ma. tamenaṃ. 4 Ma. vata.
Lābhā   vata   bho   vajjīnaṃ   suladdhalābhā   vata   bho   vajjīnaṃ  pajāya
yattha    tathāgato   viharati   arahaṃ   sammāsambuddho   ime   ca   tayo
kulaputtā   āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimiloti    .    bhummānaṃ   devānaṃ   saddaṃ   sutvā   cātummahārājikā
devā  ...  tāvatiṃsā  devā ... Yāmā devā ... Tusitā devā ...
Nimmānaratī  devā  ... Paranimmitavasavattī devā  ... Brahmakāyikā devā
saddamanussāvesuṃ   lābhā   vata   bho   vajjīnaṃ   suladdhalābhā   vata  bho
vajjīnaṃ    pajāya    yattha    tathāgato   viharati   arahaṃ   sammāsambuddho
ime   ca   tayo   kulaputtā   āyasmā   ca   anuruddho  āyasmā  ca
nandiyo āyasmā ca kimiloti.



             The Pali Tipitaka in Roman Character Volume 12 page 393-394. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=367&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=367&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=367&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=367&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=367              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3643              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :