ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [613]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
nānāverajjakānaṃ      brāhmaṇānaṃ      pañcamattāni     brāhmaṇasatāni
sāvatthiyaṃ  paṭivasanti  kenacideva  karaṇīyena  .  atha  kho tesaṃ brāhmaṇānaṃ
etadahosi   ayaṃ   kho   samaṇo   gotamo   cātuvaṇṇiṃ  suddhiṃ  paññāpeti
ko  nu  kho  pahoti  samaṇena  gotamena saddhiṃ asmiṃ vacane paṭimantetunti.
Tena  kho  pana  samayena  assalāyano  nāma  māṇavo  sāvatthiyaṃ  paṭivasati
daharo   vuttasiro   soḷasavassuddesiko   jātiyā  tiṇṇaṃ  vedānaṃ  pāragū
sanighaṇḍukeṭubhānaṃ      sākkharappabhedānaṃ      itihāsapañcamānaṃ     padako
veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu    anavayo    .   atha   kho
tesaṃ    brāhmaṇānaṃ    etadahosi   ayaṃ   kho   assalāyano   māṇavo
sāvatthiyaṃ   paṭivasati   daharo  .pe.  anavayo  so  kho  pahoti  samaṇena
gotamena saddhiṃ asmiṃ vacane paṭimantetunti.
     [614]   Atha  kho   te  brāhmaṇā  yena  assalāyano  māṇavo
tenupasaṅkamiṃsu    upasaṅkamitvā    assalāyanaṃ   māṇavaṃ   etadavocuṃ   ayaṃ
bho    assalāyana    samaṇo    gotamo   cātuvaṇṇiṃ   suddhiṃ   paññāpeti
etu   bhavaṃ   assalāyana   1-   samaṇena  gotamena  saddhiṃ  asmiṃ  vacane
paṭimantetūti   .   evaṃ   vutte  assalāyano  māṇavo  te  brāhmaṇe
@Footnote: 1 Yu. assalāyano .    2 Yu. paṭimantetunti.

--------------------------------------------------------------------------------------------- page559.

Etadavoca samaṇo khalu bho gotamo dhammavādī dhammavādino ca pana duppaṭimantiyā bhavanti nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti . dutiyampi kho te brāhmaṇā assalāyanaṃ māṇavaṃ etadavocuṃ ayaṃ bho assalāyana samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti etu bhavaṃ assalāyana samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetūti [1]- . dutiyampi kho assalāyano māṇavo te brāhmaṇe etadavoca samaṇo khalu bho gotamo dhammavādī dhammavādino ca pana duppaṭimantiyā bhavanti nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti . tatiyampi kho te brāhmaṇā assalāyanaṃ māṇavaṃ etadavocuṃ ayaṃ bho assalāyana samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti etu bhavaṃ assalāyana samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetu caritaṃ kho pana bhotā assalāyanena paribbājakaṃ mā bhavaṃ assalāyano ayuddhaparājitaṃ parājayīti. {614.1} Evaṃ vutte assalāyano māṇavo te brāhmaṇe etadavoca addhā kho ahaṃ bhante na labhāmi samaṇo khalu bho gotamo dhammavādī dhammavādino ca pana duppaṭimantiyā bhavanti nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetuṃ apicāhaṃ bhavataṃ 2- vacanena gamissāmīti. [615] Atha kho assalāyano māṇavo mahatā brāhmaṇagaṇena @Footnote: 1 Yu. etthantare caritaṃ kho pana bhotā assalāyanena paribbājakanti dissanti. @2 Yu. bhagavantānaṃ.

--------------------------------------------------------------------------------------------- page560.

Saddhiṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho assalāyano māṇavo bhagavantaṃ etadavoca brāhmaṇā bho gotama evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo kaṇho añño vaṇṇo brāhmaṇāva sujjhanti no abrāhmaṇā brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti idha bhavaṃ gotamo kimāhāti. [616] Dissante kho pana assalāyana brāhmaṇānaṃ brāhmaṇiyo utuniyopi gabbhiniyopi vijāyamānāpi pāyamānāpi te ca brāhmaṇā yonijāva samānā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo kaṇho añño vaṇṇo brāhmaṇāva sujjhanti no abrāhmaṇā brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti . kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo .pe. Brahmadāyādāti. [617] Taṃ kiṃ maññasi assalāyana sutante yonakakambojesu 1- aññesu ca paccantimesu janapadesu dveva vaṇṇā ayyo ceva dāso ca ayyo hutvā dāso hoti dāso hutvā ayyo @Footnote: 1 Yu. yonakambojesu.

--------------------------------------------------------------------------------------------- page561.

Hotīti . evaṃ bho sutaṃ me yonakakambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā ayyo ceva dāso ca ayyo hutvā dāso hoti dāso hutvā ayyo hotīti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti . Kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti. [618] Taṃ kiṃ maññasi assalāyana khattiyova nu kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no brāhmaṇo vessova 1- nu kho ... Suddova nu kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no brāhmaṇoti. {618.1} No hidaṃ bho gotama khattiyopi hi bho gotama pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto @Footnote: 1 Yu. ca..

--------------------------------------------------------------------------------------------- page562.

Micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya brāhmaṇopi hi bho gotama ... vessopi hi bho gotama ... suddopi hi bho gotama ... sabbepi hi bho gotama cattāro vaṇṇā pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino pisuṇavācā pharusavācā samphappalāpino abhijjhālū byāpannacittā micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyunti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti . kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti. [619] Taṃ kiṃ maññasi assalāyana brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā 1- paṭivirato musāvādā paṭivirato pisuṇāya 2- vācāya paṭivirato pharusāya 3- vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no khattiyo no vesso no suddoti. {619.1} No hidaṃ bho gotama khattiyopi hi bho gotama pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato @Footnote: 1 Yu. kāmesumicchācārā .pe. musāvādā paṭiviratoti natthi 2 Yu. pisuṇāvācā. @3 Yu. pharusāvācā.

--------------------------------------------------------------------------------------------- page563.

Musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya brāhmaṇopi hi bho gotama ... vessopi hi bho gotama ... Suddopi hi bho gotama ... sabbepi hi bho gotama cattāro vaṇṇā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyunti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti . kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti. [620] Taṃ kiṃ maññasi assalāyana brāhmaṇova nu kho pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ no khattiyo no vesso no suddoti . no hidaṃ bho gotama khattiyopi hi bho gotama pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ brāhmaṇopi hi bho gotama ... vessopi

--------------------------------------------------------------------------------------------- page564.

Hi bho gotama ... suddopi hi bho gotama ... Sabbepi hi bho gotama cattāro vaṇṇā pahonti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetunti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti . Kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti. [621] Taṃ kiṃ maññasi assalāyana brāhmaṇova nu kho pahoti sottiṃ 1- sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ no khattiyo no vesso no suddoti . no hidaṃ bho gotama khattiyopi hi bho gotama pahoti sottiṃ 2- sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ brāhmaṇopi hi bho gotama ... Vessopi hi bho gotama ... suddopi hi bho gotama ... Sabbepi hi bho gotama cattāro vaṇṇā pahonti sottiṃ 3- sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetunti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti . Kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo @Footnote:1-2-3 Yu. sotthiṃ sināniṃ.

--------------------------------------------------------------------------------------------- page565.

.pe. Brahmadāyādāti. [622] Taṃ kiṃ maññasi assalāyana idha rājā khattiyo muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontu āyantu pana bhonto ye ca 1- tattha caṇḍālakulā nesādakulā veṇukulā 2- rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontūti {622.1} taṃ kiṃ maññasi assalāyana yo ca 3- nu kho khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato so eva nu khvassa aggi accimā ceva vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ yo pana so caṇḍālakulā nesādakulā veṇukulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato svāssa aggi na ceva accimā na ca vaṇṇimā na ca pabhassaro na ca tena sakkā @Footnote: 1 Yu. casaddo natthi . 2 Yu. veṇakulā . 3 Yu. yo evaṃ nu kho so.

--------------------------------------------------------------------------------------------- page566.

Agginā aggikaraṇīyaṃ kātunti. {622.2} No hidaṃ bho gotama yopi 1- so bho gotama khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa 2- vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato svāssa aggi accimā ca vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ yopi so caṇḍālakulā nesādakulā veṇukulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato sopassa 3- aggi accimā ca vaṇṇimā ca pabhassaro ca tenapi ca sakkā [4]- aggikaraṇīyaṃ kātuṃ sabbopi hi bho gotama aggi accimā ca vaṇṇimā ca pabhassaro ca sabbenapi ca sakkā agginā aggikaraṇīyaṃ kātunti . ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso yadettha brāhmaṇā evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo kaṇho añño vaṇṇo brāhmaṇāva sujjhanti no abrāhmaṇā brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti . kiñcāpi bhavaṃ gotamo evamāha atha khvettha brāhmaṇā evametaṃ maññanti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti. @Footnote: 1 Yu. pisaddo natthi . 2 Yu. ayaṃ pāṭho natthi. @3 Yu. socassa . 4 Yu. agginā.

--------------------------------------------------------------------------------------------- page567.

[623] Taṃ kiṃ maññasi assalāyana idha khattiyakumāro brāhmaṇa- kaññāya saddhiṃ saṃvāsaṃ kappeyya tesaṃ saṃvāsamanvāya putto jāyetha yo so khattiyakumārena brāhmaṇakaññāya putto uppanno siyā so mātupi sadiso pitupi sadiso khattiyotipi vattabbo brāhmaṇotipi vattabboti . yo so bho gotama khattiyakumārena brāhmaṇakaññāya putto uppanno siyā so mātupi sadiso pitupi sadiso khattiyotipi vattabbo brāhmaṇotipi vattabboti. [624] Taṃ kiṃ maññasi assalāyana idha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ kappeyya tesaṃ saṃvāsamanvāya putto jāyetha yo so brāhmaṇakumārena khattiyakaññāya putto uppanno siyā so mātupi sadiso pitupi sadiso khattiyotipi vattabbo brāhmaṇotipi vattabboti . yo so bho gotama brāhmaṇakumārena khattiyakaññāya putto uppanno siyā so mātupi sadiso pitupi sadiso khattiyotipi vattabbo brāhmaṇotipi vattabboti. [625] Taṃ kiṃ maññasi assalāyana idha valavaṃ gadrabhena sampayojeyyuṃ tesaṃ saṃpayogamanvāya kissaro 1- jāyetha yo sopi valavāya gadrabhena kissaro 2- uppanno siyā so mātupi sadiso pitupi sadiso assotipi vattabbo gadrabhotipi vattabbo . so @Footnote: 1-2 Yu. kisoro.

--------------------------------------------------------------------------------------------- page568.

Kumāraṇḍupi 1- so bho gotama assataro hoti idaṃ hissa bho gotama nānākaraṇaṃ passāmi amutra ca pana sānaṃ na kiñci nānākaraṇaṃ passāmīti. [626] Taṃ kiṃ maññasi assalāyana idhāssu dve māṇavakā bhātaro sodariyā 2- eko ajjhāyako upanīto eko anajjhāyako anupanīto kamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vāti . yo so bho gotama māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā kiṃ hi bho gotama anajjhāyake anupanīte dinnaṃ mahapphalaṃ bhavissatīti. [627] Taṃ kiṃ maññasi assalāyana idhāssu dve māṇavakā bhātaro sodariyā eko ajjhāyako upanīto dussīlo pāpadhammo eko anajjhāyako anupanīto sīlavā kalyāṇadhammo kamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vāti . yo so bho gotama māṇavako anajjhāyako anupanīto sīlavā kalyāṇadhammo tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā kiṃ hi bho gotama dussīle pāpadhamme dinnaṃ mahapphalaṃ bhavissatīti . pubbe kho tvaṃ assalāyana jātiṃ agamāsi jātiṃ gantvā mante agamāsi mante @Footnote: 1 Yu. vekurañjāyāti dissati . Ma. kuṇḍanti dissati . 2 Yu. saudariyā.

--------------------------------------------------------------------------------------------- page569.

Gantvā tameva 1- ṭhapetvā 2- cātuvaṇṇiṃ suddhiṃ paccāgato yamahaṃ paññapemīti . evaṃ vutte assalāyano māṇavo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdi. [628] Atha kho bhagavā assalāyanaṃ māṇavaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā assalāyanaṃ māṇavaṃ etadavoca bhūtapubbaṃ assalāyana sattannaṃ brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti . assosi kho assalāyana asito devalo isi sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ [3]- brāhmaṇāva seṭṭho vaṇṇo .pe. brahmadāyādāti . atha kho assalāyana asito devalo isi kesamassuṃ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā agaliyo 4- upāhanā ārohitvā jātarūpamayaṃ daṇḍaṃ gahetvā sattannaṃ brāhmaṇisīnaṃ patthiṇḍile 5- pāturahosi . atha kho assalāyana asito devalo isi sattannaṃ brāhmaṇisīnaṃ patthiṇḍile caṅkamamāno evamāha handa ko nu kho ime bhavanto brāhmaṇisayo gantā 6- handa ko nu kho ime bhavanto brāhmaṇisayo gantāti . atha kho assalāyana satta 7- brāhmaṇisayo asitaṃ devalaṃ isiṃ etadavocuṃ @Footnote: 1 Yu. tametaṃ tvaṃ . 2 Yu. ṭhapetvāti natthi. @3 Yu. etthantare hotīti dissati. 4 Yu. aṭliyo. 5 Yu. patthaṇḍile. @6 Sī. Yu. gatā. 7 Yu. sattannaṃ brāhmaṇisīnaṃ etadahosi.

--------------------------------------------------------------------------------------------- page570.

Ko nāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthiṇḍile caṅkamamāno evamāha handa ko nu kho ime bhavanto brāhmaṇisayo gantā handa ko nu kho ime bhavanto brāhmaṇisayo gantāti handa naṃ abhisapissāmāti 1-. {628.1} Atha kho assalāyana satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu bhasmā capalī 2- hohi bhasmā capalī hohi bhasmā capalī hohīti . yathā yathā kho assalāyana satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu tathā tathā asito devalo isi abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca . atha kho assalāyana sattannaṃ brāhmaṇisīnaṃ etadahosi moghaṃ vata no tapo apphalaṃ brahmacariyaṃ mayaṃ hi pubbe yaṃ abhisapāma bhasmā capalī 3- hohīti bhasmā [4]- bhavati ekacco imaṃ pana mayaṃ yathā yathā abhisapāma tathā tathā abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cāti . Na bhavantānaṃ moghaṃ tapo na panāpphalaṃ brahmacariyaṃ iṅgha bhavanto yo mayi manopadoso taṃ pajahathāti . yo bhavati manopadoso taṃ pajahāma ko nu bhavaṃ hotīti . suto no bhavataṃ asito devalo isīti. Evaṃ bhoti . so khvāhaṃ bho homīti . atha kho assalāyana satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upakkamiṃsu. 5- {628.2} Atha kho assalāyana asito devalo isi satta brāhmaṇisayo etadavoca sutametaṃ bho sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ @Footnote: 1 Yu. abhisapāmāti . 2-3 Yu. bhasmā vasalī hotīti . 4 Yu. vasaddo dissati. @5 Yu. upasaṅkamiṃsu.

--------------------------------------------------------------------------------------------- page571.

Uppannaṃ brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo kaṇho añño vaṇṇo brāhmaṇāva sujjhanti no abrāhmaṇā brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti. Evaṃ bhoti. {628.3} Jānanti pana bhonto yā janimātā 1- brāhmaṇaṃyeva agamāsi no abrāhmaṇanti . no hidaṃ bho . jānanti pana bhonto yā janimātu mātā yāva sattamā mātu mātāmahayugā brāhmaṇaṃyeva agamāsi no abrāhmaṇanti . no hidaṃ bho . Jānanti pana bhonto yo janipitā brāhmaṇiṃyeva agamāsi no abrāhmaṇinti . no hidaṃ bho . jānanti pana bhonto yo janipitu pitā yāva sattamā pitu pitāmahayugā brāhmaṇiṃyeva agamāsi no abrāhmaṇinti . no hidaṃ bho . jānanti pana bhonto yathā gabbhassa avakkanti hotīti . jānāma mayaṃ bho yathā gabbhassa avakkanti hoti idha mātāpitaro ca 2- sannipatitā honti mātā ca utunī hoti gandhabbo ca paccupaṭṭhito hoti evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotīti . jānanti pana bhonto yagghe so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vāti . na mayaṃ bho jānāma yagghe so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vāti . Evaṃ sante bhonto 3- jānātha ke tumhe hothāti. Evaṃ sante @Footnote: 1 Yu. janīmātā . 2 Yu. va . 3 Yu. bho.

--------------------------------------------------------------------------------------------- page572.

Bho na mayaṃ jānāma keci mayaṃ homāti . te hi nāma assalāyana satta brāhmaṇisayo asitena devalena isinā sake jātivāde samanuyuñjiyamānā samanuggāhiyamānā 1- samanubhāsiyamānā na sampāyissanti kiṃ pana tvaṃ etarahi mayā sakasmiṃ jātivāde samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno sampāyissasi yesaṃ tvaṃ sācariyako na puṇṇo dabbigāhoti. [629] Evaṃ vutte assalāyano māṇavo bhagavantaṃ etadavoca abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Assalāyanasuttaṃ niṭṭhitaṃ tatiyaṃ. --------------- @Footnote: 1 Yu. samanubhāsiyamānā samanuggāhiyamānā.

--------------------------------------------------------------------------------------------- page573.

Ghoṭamukhasuttaṃ


             The Pali Tipitaka in Roman Character Volume 13 page 558-573. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=613&items=17&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=613&items=17&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=613&items=17&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=613&items=17&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=613              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7387              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7387              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :