ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [247]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
isigilismiṃ  pabbate  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [248]   Bhagavā   etadavoca  passatha  no  tumhe  bhikkhave  etaṃ
vebhāraṃ  pabbatanti  .  evambhante  .  etassa  kho  bhikkhave vebhārassa
pabbatassa   aññāva   samaññā   ahosi   aññā   paññatti   .   passatha
no   tumhe   bhikkhave   etaṃ   paṇḍavaṃ   pabbatanti  .  evambhante .
Etassapi    kho    bhikkhave   paṇḍavassa   pabbatassa   aññāva   samaññā
ahosi   aññā   paññatti   .   passatha   no   tumhe   bhikkhave  etaṃ
vepullaṃ  pabbatanti  .  evambhante  .  etassapi  kho bhikkhave vepullassa
pabbatassa   aññāva   samaññā   ahosi   aññā   paññatti   .   passatha
no   tumhe   bhikkhave   etaṃ   gijjhakūṭaṃ  pabbatanti  .  evambhante .
Etassapi    kho   bhikkhave   gijjhakūṭassa   pabbatassa   aññāva   samaññā
ahosi   aññā   paññatti   .   passatha   no   tumhe   bhikkhave   imaṃ
isigiliṃ   pabbatanti   .   evambhante   .   imassa   kho  pana  bhikkhave
isigilissa pabbatassa esāva samaññā ahosi esā paññatti.
     [249]    Bhūtapubbaṃ   bhikkhave   pañca   paccekabuddhasatāni   imasmiṃ
isigilismiṃ   pabbate  ciranivāsino  ahesuṃ  .  te  imaṃ  pabbataṃ  pavisantā

--------------------------------------------------------------------------------------------- page176.

Dissanti paviṭṭhā na dissanti . tamenaṃ manussā disvā evamāhaṃsu ayaṃ pabbato ime isī gilatīti isigili isigilītveva samaññā udapādi. Ācikkhissāmi bhikkhave paccekabuddhānaṃ nāmāni kittayissāmi bhikkhave paccekabuddhānaṃ nāmāni desissāmi bhikkhave paccekabuddhānaṃ nāmāni taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evambhanteti jo te bhikkhū bhagavato paccassosuṃ. [250] Bhagavā etadavoca ariṭṭho nāma bhikkhave paccekasambuddho 1- imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . upariṭṭho nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . tagarasikhī nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . yasassī nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . sudassano nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . piyadassī nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . gandhāro nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . piṇḍolo nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . upāsabho nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . nitho nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . tatho nāma bhikkhave @Footnote: 1 Yu. sabbattha paccekabuddho.

--------------------------------------------------------------------------------------------- page177.

Paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . Sutavā nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . bhāvitatto nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi. [251] Ye sattasārā anighā nirāsā paccekamevajjhagamuṃ subodhiṃ tesaṃ visallāna naruttamānaṃ nāmāni me kittayato suṇātha ariṭṭho upariṭṭho tagarasikhī yasassī sudassano piyadassī ca buddho 1- gandhāro piṇḍolo upāsabho ca nitho tatho sutavā bhāvitatto sumbho subho methulo 2- aṭṭhamo ca athassumegho anigho sudāṭho paccekabuddhā bhavanettikhīṇā hiṅgū ca hiṅgo ca mahānubhāvā dve jālino munino aṭṭhako ca atha kosallo 3- buddho atho subāhu upanemiso nemiso santacitto sacco tatho virajo paṇḍito ca @Footnote: 1 Ma. susambuddho . 2 matulo . 3 Po. Yu. kosalo.

--------------------------------------------------------------------------------------------- page178.

Kāḷūpakāḷā vijito jito ca aṅgo ca paṅgo ca guticchito 1- ca passī jahi upadhiṃ dukkhamūlaṃ aparājito mārabalaṃ ajesi satthā pavattā sarabhaṅgo lomahaṃso uccaṅgamāyo asito anāsavo manomayo mānacchido ca bandhumā tadādhimutto vimalo ca ketumā ketumbarāgo ca mātaṅgo ariyo athaccuto accutagāmabyāmako sumaṅgalo dabbilo supatiṭṭhito asayho khemābhirato ca sorato durannayo saṅgho athopi ujjayo aparo muni sayho anomanikkamo 2- ānanda nando upanando dvādasa bhāradvājo antimadehadhārī bodhi mahānāmo athopi uttaro kesī sikhī sundaro bhāradvājo @Footnote: 1 Yu. gutijjitoti dissati . 2 Yu. anomanikkhamo . 3 Yu. bhāradvājā.

--------------------------------------------------------------------------------------------- page179.

Tissūpatissā bhavabandhanacchidā upasīdarī 1- taṇhacchido ca sīdarī 1- buddho ahu maṅgalo vītarāgo usabhacchidā jāliniṃ dukkhamūlaṃ santaṃ padaṃ ajjhagamūpaṇīto uposatho sundaro saccanāmo jeto jayanto padumo uppalo ca padumuttaro rakkhito pabbato ca mānatthaddho sobhito vītarāgo kaṇho ca buddho suvimuttacitto ete ca aññe ca mahānubhāvā paccekabuddhā bhavanettikhīṇā te sabbasaṅgādhigate mahesī parinibbute vandatha appameyyeti. Isigilisuttaṃ niṭṭhitaṃ chaṭṭhaṃ. --------- @Footnote: 1 Ma. upasikhi. sikhari.

--------------------------------------------------------------------------------------------- page180.

Mahācattārīsakasuttaṃ


             The Pali Tipitaka in Roman Character Volume 14 page 175-180. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=247&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=247&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=247&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=247&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=247              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2296              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2296              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :