ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [548]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
tapodārāme   .   atha   kho   āyasmā   samiddhi  rattiyā  paccūsasamayaṃ
paccuṭṭhāya    yena    tapodo   tenupasaṅkami   gattāni   parisiñcituṃ  .
Tapode    gattāni   parisiñcitvā   paccuttaritvā   ekacīvaro   aṭṭhāsi
gattāni   pubbāpayamāno   .  atha  kho  aññatarā  devatā  abhikkantāya
rattiyā   abhikkantavaṇṇā   kevalakappaṃ  tapodaṃ  obhāsetvā  yenāyasmā
samiddhi tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi.
     [549]   Ekamantaṃ   ṭhitā  kho  sā  devatā  āyasmantaṃ  samiddhiṃ
etadavoca  dhāresi  tvaṃ  bhikkhu  bhaddekarattassa  uddesañca vibhaṅgañcāti.
Na    kho    ahaṃ    āvuso    dhāremi    bhaddekarattassa   uddesañca
vibhaṅgañca    tvaṃ    panāvuso    dhāresi    bhaddekarattassa   uddesañca
vibhaṅgañcāti   .   ahampi   kho   bhikkhu   na   dhāremi   bhaddekarattassa
uddesañca    vibhaṅgañca    dhāresi   pana   tvaṃ   bhikkhu   bhaddekarattiyo
gāthāti   .   na   kho   ahaṃ  āvuso  dhāremi  bhaddekarattiyo  gāthā
tvaṃ   panāvuso   dhāresi   bhaddekarattiyo   gāthāti   .   ahampi  kho
bhikkhu   na   dhāremi   bhaddekarattiyo   gāthā   uggaṇhāhi   tvaṃ  bhikkhu
bhaddekarattassa    uddesañca    vibhaṅgañca    pariyāpuṇāhi    tvaṃ   bhikkhu
bhaddekarattassa  uddesañca  vibhaṅgañca  dhārehi  tvaṃ  bhikkhu  bhaddekarattassa
uddesañca      vibhaṅgañca     atthasañhito     bhikkhu     bhaddekarattassa

--------------------------------------------------------------------------------------------- page358.

Uddeso ca vibhaṅgo ca ādibrahmacariyakoti . idamavoca sā devatā idaṃ vatvā tatthevantaradhāyi. [550] Atha kho āyasmā samiddhi tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca idhāhaṃ bhante rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodo tenupasaṅkamiṃ gattāni parisiñcituṃ . tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno . atha kho bhante aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho sā devatā maṃ etadavoca dhāresi tvaṃ bhikkhu bhaddekarattassa uddesañca vibhaṅgañcāti. {550.1} Evaṃ vutte ahaṃ bhante taṃ devataṃ etadavocaṃ na kho ahaṃ āvuso dhāremi bhaddekarattassa uddesañca vibhaṅgañca tvaṃ panāvuso dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti . ahampi kho bhikkhu na dhāremi bhaddekarattassa uddesañca vibhaṅgañca dhāresi pana tvaṃ bhikkhu bhaddekarattiyo gāthāti . na kho ahaṃ āvuso dhāremi bhaddekarattiyo gāthā tvaṃ panāvuso dhāresi bhaddekarattiyo gāthāti . ahampi kho bhikkhu na dhāremi bhaddekarattiyo gāthā uggaṇhāhi tvaṃ bhikkhu

--------------------------------------------------------------------------------------------- page359.

Bhaddekarattassa uddesañca vibhaṅgañca pariyāpuṇāhi tvaṃ bhikkhu bhaddekarattassa uddesañca vibhaṅgañca dhārehi tvaṃ bhikkhu bhaddekarattassa uddesañca vibhaṅgañca atthasañhito bhikkhu bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti . idamavoca bhante sā devatā idaṃ vatvā tatthevantaradhāyi . sādhu me bhante bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetūti . tenahi bhikkhu suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evambhanteti kho āyasmā samiddhi bhagavato paccassosi. [551] Bhagavā etadavoca atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ yadatītampahīnantaṃ appattañca anāgataṃ paccuppannañca yo dhammaṃ tattha tattha vipassati asaṃhiraṃ asaṅkuppaṃ taṃ viddhā manubrūhaye ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā evaṃvihārimātāpiṃ ahorattamatanditaṃ taṃ ve bhaddekarattoti santo ācikkhate munīti. Idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi. [552] Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena

--------------------------------------------------------------------------------------------- page360.

Atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ yadatītampahīnantaṃ appattañca anāgataṃ paccuppannañca yo dhammaṃ tattha tattha vipassati asaṃhiraṃ asaṅkuppaṃ taṃ viddhā manubrūhaye ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā evaṃvihārimātāpiṃ ahorattamatanditaṃ taṃ ve bhaddekarattoti santo ācikkhate munīti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti . atha kho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti. [553] Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ

--------------------------------------------------------------------------------------------- page361.

Nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ idaṃ kho no āvuso kaccāna bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho atītaṃ nānvāgameyya .pe. Taṃ ve bhaddekarattoti santo ācikkhate munīti tesanno āvuso kaccāna amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho atītaṃ nānvāgameyya .pe. Taṃ ve bhaddekarattoti santo ācikkhate munīti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti tesanno āvuso kaccāna amhākaṃ etadahosi ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena ... atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti vibhajatāyasmā mahākaccānoti. [554] Seyyathāpi āvuso puriso sāratthiko sāragavesī

--------------------------------------------------------------------------------------------- page362.

Sārapariyesanañcaramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā 1- amhe etamatthaṃ paṭipucchitabbaṃ maññatha 2- so hāvuso bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato so ceva panetassa kālo ahosi 3- yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha yathā no 4- bhagavā byākareyya tathā naṃ dhāreyyāthāti. {554.1} Addhāvuso kaccāna bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato so ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyāma yathā no bhagavā byākareyya tathā naṃ dhāreyyāma apicāyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ vibhajatāyasmā mahākaccāno agarukaritvāti . tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. @Footnote: 1 Po. atikkamitvā . 2 Yu. maññetha . 3 Yu. hoti . 4 Po. Ma. Yu. vo.

--------------------------------------------------------------------------------------------- page363.

[555] Āyasmā mahākaccāno etadavoca yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho atītaṃ nānvāgameyya .pe. Taṃ ve bhaddekarattoti santo ācikkhate munīti imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. [556] Kathañcāvuso atītaṃ anvāgameti . iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ chandarāgapaṭibaddhattā viññāṇassa tadabhinandati tadabhinandanto atītaṃ anvāgameti . iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti ... iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti ... Iti me jivhā ahosi atītamaddhānaṃ iti rasāti ... iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti ... iti me mano ahosi atītamaddhānaṃ iti dhammāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ chandarāgapaṭibaddhattā viññāṇassa tadabhinandati tadabhinandanto atītaṃ anvāgameti. Evaṃ kho āvuso atītaṃ anvāgameti. [557] Kathañcāvuso atītaṃ nānvāgameti . iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati

--------------------------------------------------------------------------------------------- page364.

Na tadabhinandanto atītaṃ nānvāgameti . iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti ... iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti ... iti me jivhā ahosi atītamaddhānaṃ iti rasāti ... Iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti ... iti me mano ahosi atītamaddhānaṃ iti dhammāti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati na tadabhinandanto atītaṃ nānvāgameti . evaṃ kho āvuso atītaṃ nānvāgameti. [558] Kathañcāvuso anāgataṃ paṭikaṅkhati . iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati cetaso paṇidhānapaccayā tadabhinandati tadabhinandanto anāgataṃ paṭikaṅkhati . iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti ... iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti ... Iti me jivhā siyā anāgatamaddhānaṃ iti rasāti ... Iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti ... iti me mano siyā anāgatamaddhānaṃ iti dhammāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati cetaso paṇidhānapaccayā tadabhinandati tadabhinandanto anāgataṃ paṭikaṅkhati. Evaṃ kho āvuso anāgataṃ paṭikaṅkhati. [559] Kathañcāvuso anāgataṃ nappaṭikaṅkhati . iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti appaṭiladdhassa paṭilābhāya cittaṃ

--------------------------------------------------------------------------------------------- page365.

Na paṇidahati cetaso apaṇidhānapaccayā na tadabhinandati na tadabhinandanto anāgataṃ nappaṭikaṅkhati . iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti ... iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti ... iti me jivhā siyā anāgatamaddhānaṃ iti rasāti ... Iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti ... iti me mano siyā anāgatamaddhānaṃ iti dhammāti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati cetaso apaṇidhānapaccayā na tadabhinandati na tadabhinandanto anāgataṃ nappaṭikaṅkhati . evaṃ kho āvuso anāgataṃ nappaṭikaṅkhati. [560] Kathañcāvuso paccuppannesu dhammesu saṃhirati . Yañcāvuso cakkhu ye ca rūpā ubhayametaṃ paccuppannaṃ tasmiṃyeva paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ chandarāgapaṭibaddhattā viññāṇassa tadabhinandati tadabhinandanto paccuppannesu dhammesu saṃhirati . yañcāvuso sotaṃ ye ca saddā ... yañcāvuso ghānaṃ ye ca gandhā ... Yā cāvuso jivhā ye ca rasā ... Yo cāvuso kāyo ye ca phoṭṭhabbā ... Yo cāvuso mano ye ca dhammā ubhayametaṃ paccuppannaṃ tasmiṃyeva paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ chandarāgapaṭibaddhattā viññāṇassa tadabhinandati tadabhinandanto paccuppannesu dhammesu saṃhirati . Evaṃ kho āvuso paccuppannesu dhammesu saṃhirati.

--------------------------------------------------------------------------------------------- page366.

[561] Kathañcāvuso paccuppannesu dhammesu na saṃhirati . Yañcāvuso cakkhu ye ca rūpā ubhayametaṃ paccuppannaṃ tasmiṃyeva paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati na tadabhinandanto paccuppannesu dhammesu na saṃhirati . yañcāvuso sotaṃ ye ca saddā ... Yañcāvuso ghānaṃ ye ca gandhā ... Yā cāvuso jivhā ye ca rasā ... Yo cāvuso kāyo ye ca phoṭṭhabbā ... Yo cāvuso mano ye ca dhammā ubhayametaṃ paccuppannaṃ tasmiṃyeva paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati na tadabhinandanto paccuppannesu dhammesu na saṃhirati . evaṃ kho āvuso paccuppannesu dhammesu na saṃhirati. [562] Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho atītaṃ nānvāgameyya .pe. Taṃ ve bhaddekarattoti santo ācikkhate munīti imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthāti.

--------------------------------------------------------------------------------------------- page367.

[563] Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho atītaṃ nānvāgameyya .pe. Taṃ ve bhaddekarattoti santo ācikkhate munīti tesanno bhante amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho atītaṃ nānvāgameyya nappaṭikaṅkhe anāgataṃ yadatītampahīnantaṃ appattañca anāgataṃ paccuppannañca yo dhammaṃ tattha tattha vipassati asaṃhiraṃ asaṅkuppaṃ taṃ viddhā manubrūhaye ajjeva kiccamātappaṃ ko jaññā maraṇaṃ suve na hi no saṅgarantena mahāsenena maccunā evaṃvihārimātāpiṃ ahorattamatanditaṃ taṃ ve bhaddekarattoti santo ācikkhate munīti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa

--------------------------------------------------------------------------------------------- page368.

Vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti tesanno bhante amhākaṃ etadahosi ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti atha kho mayaṃ bhante yenāyasmā mahākaccāno tenupasaṅkamimhā upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimhā tesanno bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhattoti. [564] Paṇḍito bhikkhave mahākaccāno mahāpañño bhikkhave mahākaccāno mañcepi [1]- bhikkhave etamatthaṃ paṭipuccheyyātha ahampi taṃ evamevaṃ byākareyyaṃ yathātaṃ mahākaccānena byākataṃ eso ceva tassa attho evañca naṃ dhārethāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mahākaccānabhaddekarattasuttaṃ niṭṭhitaṃ tatiyaṃ. -------- @Footnote: 1 Ma. Yu. etthantare tumheti dissati.

--------------------------------------------------------------------------------------------- page369.

Lomasakaṅgiyabhaddekarattasuttaṃ


             The Pali Tipitaka in Roman Character Volume 14 page 357-369. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=548&items=17&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=548&items=17&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=548&items=17&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=548&items=17&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=548              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4487              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4487              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :