ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page298.

Lakkhaṇasaṃyuttaṃ ------ paṭhamavaggo paṭhamo [636] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. [637] Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca ehi āvuso 1- lakkhaṇa rājagahaṃ piṇḍāya pavisissāmāti . evamāvusoti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi . atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi . atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca ko nu kho āvuso moggallāna hetu ko paccayo sitassa pātukammāyāti . akālo kho āvuso lakkhaṇa etassa pañhassa bhagavato maṃ santike etaṃ pañhaṃ pucchāti. [638] Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno @Footnote: 1 Ma. Yu. āyāmāvuso.

--------------------------------------------------------------------------------------------- page299.

Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi ko nu kho āvuso moggallāna hetu ko paccayo sitassa pātukammāyāti. [639] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhisaṅkhalikaṃ vehāsaṃ gacchantiṃ 1- tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā [2]- vitudenti vitacchenti virājenti 3-4- sudaṃ aṭṭassaraṃ karoti tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati evarūpopi nāma attabhāvapaṭilābho bhavissatīti. [640] Atha kho bhagavā bhikkhū āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati . pubbeva 5- me so bhikkhave satto diṭṭho ahosi apicāhaṃ na byākāsiṃ ahañcetaṃ byākareyyaṃ parepi 6- me na saddaheyyuṃ ye me na saddaheyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāya . eso bhikkhave satto imasmiññeva rājagahe @Footnote: 1 Yu. gacchantaṃ . 2 Ma. Yu. phāsuḷantarikāhi . 3 Yu. vibhajenti. @4 Yu. sāssudaṃ. evamuparipi . 5 Yu. pubbepi . 6 Ma. Yu. pare ca.

--------------------------------------------------------------------------------------------- page300.

Goghātako ahosi so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacittha 1- tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatīti. Paṭhamaṃ. [sabbesaṃ suttantānaṃ eseva peyyālo] [641] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantiṃ 2- tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti 3- sā sudaṃ aṭṭassaraṃ karoti . eso bhikkhave satto imasmiññeva rājagahe goghātako ahosi. Dutiyaṃ. [642] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti so sudaṃ aṭṭassaraṃ karoti . eso bhikkhave satto imasmiññeva rājagahe sākuṇiko ahosi. Tatiyaṃ. [643] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti so sudaṃ aṭṭassaraṃ karoti . eso bhikkhave satto imasmiññeva rājagahe orabbhiko ahosi. Catutthaṃ. @Footnote: 1 Ma. paccitvā. Yu. pacitvā . 2 Yu. gacchantaṃ. @3 Yu. vibhajenti. evamuparipi.

--------------------------------------------------------------------------------------------- page301.

[644] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti so sudaṃ aṭṭassaraṃ karoti. Eso bhikkhave satto imasmiññeva rājagahe sūkariko ahosi. Pañcamaṃ. [645] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti so sudaṃ aṭṭassaraṃ karoti. Eso bhikkhave satto imasmiññeva rājagahe māgaviko ahosi. Chaṭṭhaṃ. [646] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti so sudaṃ aṭṭassaraṃ karoti . eso bhikkhave satto imasmiññeva rājagahe kāraṇiko ahosi. Sattamaṃ. [647] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sūciyo uppatitvā uppatitvā tasseva kāye nipatanti so sudaṃ aṭṭassaraṃ karoti. Eso bhikkhave satto imasmiññeva rājagahe suto 1- ahosi. Aṭṭhamaṃ. [648] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sūciyo sīse pavisetvā 2- mukhato nikkhamanti mukhe pavisetvā urato nikkhamanti ure pavisetvā udarato nikkhamanti udare pavisetvā urūhi nikkhamanti urūsu @Footnote: 1 Ma. sūto. Yu. sūcako . 2 Ma. Yu. pavisitvā. evamuparipi.

--------------------------------------------------------------------------------------------- page302.

Pavisetvā jaṅghāhi nikkhamanti jaṅghāsu pavisetvā pādehi nikkhamanti so sudaṃ aṭṭassaraṃ karoti . eso bhikkhave satto imasmiññeva rājagahe sūciko 1- ahosi. Navamaṃ. [649] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ so gacchantopi te ca aṇḍe khandhe āropetvā gacchati nisīdantopi tesveva aṇḍesu nisīdati tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti so sudaṃ aṭṭassaraṃ karoti . eso bhikkhave satto imasmiññeva rājagahe gāmakūṭo 2- ahosi. Dasamaṃ. Paṭhamavaggo paṭhamo. Tassa uddānaṃ aṭṭhi pesi ubho gāvīghātakā 3- piṇḍo sākuṇiyo 4- nicchavorabbhi asi [5]- sūkariko satti usu [5]- kāraṇiko sūci sārathi yo ca sibbissati 6- sūciko 1- hi so aṇḍabhārī ahu gāmakūṭakoti 7-. ------ @Footnote: 1 Ma. Yu. sūcako . 2 Ma. gāmakūṭako . 3 Ma. Yu. gāvaghātakā . 4 Yu. piṇḍasākuṇiyaṃ. @5 Yu. ca . 6 Ma. Yu. sabbiyati . 7 Yu. ... cāti.

--------------------------------------------------------------------------------------------- page303.

Dutiyavaggo dutiyo [650] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sīsakā 1- nimuggaṃ. Eso bhikkhave satto imasmiññeva rājagahe pāradāriko ahosi. Paṭhamaṃ. [evaṃ peyyālo kātabbo] [651] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe nimuggaṃ ubhohi hatthehi gūthaṃ khādantaṃ . eso bhikkhave satto imasmiññeva rājagahe brāhmaṇo ahosi . so kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyā 2- gūthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca aho bhonto yāvadatthaṃ bhuñjantu ceva harantu cāti. Dutiyaṃ. [652] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti sā sudaṃ aṭṭassaraṃ karoti . esā bhikkhave itthī imasmiññeva rājagahe aticārinī ahosi. Tatiyaṃ. [653] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguḷiṃ vehāsaṃ gacchantiṃ tamenaṃ gijjhāpi kākāpi @Footnote: 1 Ma. Yu. sasīsakanti dissati . 2 Ma. doṇiyo.

--------------------------------------------------------------------------------------------- page304.

Kulalāpi anupatitvā anupatitvā vitacchenti virājenti sā sudaṃ aṭṭassaraṃ karoti . esā bhikkhave itthī imasmiññeva rājagahe ikkhaṇikā ahosi. Catutthaṃ. [654] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ upakkaṃ okiliniṃ okiriṇiṃ vehāsaṃ gacchantiṃ sā sudaṃ aṭṭassaraṃ karoti . esā bhikkhave itthī kaliṅgassa rañño aggamahesī ahosi sā issāpakatā sapatiṃ aṅgārakaṭāhena okiri. Pañcamaṃ. [655] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asīsakabandhaṃ 1- vehāsaṃ gacchantaṃ tassa ure akkhīni ceva honti mukhañca tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti so sudaṃ aṭṭassaraṃ karoti . eso bhikkhave satto imasmiññeva rājagahe hāriko nāma coraghātako ahosi. Chaṭṭhaṃ. [656] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ tassa saṅghāṭipi ādittā sampajjalitā sañjotibhūtā 2- pattopi āditto sampajjalito sañjotibhūto 2- kāyabandhanampi ādittaṃ sampajjalitaṃ sañjotibhūtaṃ kāyopi āditto sampajjalito sañjotibhūto so sudaṃ aṭṭassaraṃ karoti . eso bhikkhave bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi. Sattamaṃ. @Footnote: 1 Yu. asīsakaṃ kavandhaṃ . 2 Ma. Yu. sajotibhūtā sajotibhūto. evamuparipi.

--------------------------------------------------------------------------------------------- page305.

[657] Addasaṃ bhikkhuniṃ vehāsaṃ gacchantiṃ tassā saṅghāṭipi ādittā .pe. Pāpabhikkhunī ahosi. Aṭṭhamaṃ. [658] Addasaṃ sikkhamānaṃ vehāsaṃ gacchantiṃ tassā saṅghāṭipi ādittā .pe. Pāpasikkhamānā ahosi. Navamaṃ. [659] Addasaṃ sāmaṇeraṃ vehāsaṃ gacchantaṃ tassa saṅghāṭipi ādittā .pe. Pāpasāmaṇero ahosi. Dasamaṃ. [660] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ tassā saṅghāṭipi ādittā sampajjalitā sañjotibhūtā pattopi āditto sampajjalito sañjotibhūto kāyabandhanampi ādittaṃ sampajjalitaṃ sañjotibhūtaṃ kāyopi āditto sampajjalito sañjotibhūto sā sudaṃ aṭṭassaraṃ karoti . tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati evarūpopi nāma attabhāvapaṭilābho bhavissatīti. [661] Atha kho bhagavā bhikkhū āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati . pubbeva 1- me sā bhikkhave sāmaṇerī diṭṭhā ahosi. Apicāhaṃ na byākāsiṃ ahañcetaṃ byākareyyaṃ parepi 2- me na saddaheyyuṃ ye me na saddaheyyuṃ tesaṃ taṃ assa dīgharattaṃ @Footnote: 1 Yu. pubbepi . 2 Ma. Yu. pare ca.

--------------------------------------------------------------------------------------------- page306.

Ahitāya dukkhāya . esā bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacittha 1- tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatīti. Ekādasamaṃ. Dutiyavaggo dutiyo. Tassa uddānaṃ kūpe nimuggo hi so paradāriko gūthakhādi ahu duṭṭhabrāhmaṇo nicchavitthī aticārinī ahu maṅguḷitthī ahu ikkhaṇitthikā 2- okilinī sapatiṃ karoti 3- sīsacchinno ahu coraghātako bhikkhu bhikkhunī sikkhamānā sāmaṇero atha sāmaṇerikā 4- kassapassa vinayassa 5- pabbajjaṃ 6- pāpakammaṃ akariṃsu tāvade 7-. Lakkhaṇasaṃyuttaṃ sattamaṃ samattaṃ. ------- @Footnote: 1 Ma. pacitvā . 2 Yu. ikkhaṇitthi yā . 3 Ma. Yu. sapattaṅgārokiri . 4 Yu. @sāmaṇeriyo. 5 Ma. Yu. vinayasmiṃ . 6 Yu. pabbajjuṃ . 7 Ma. Yu. itisaddo atthi.


             The Pali Tipitaka in Roman Character Volume 16 page 298-306. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=636&items=26&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=636&items=26&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=636&items=26&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=636&items=26&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=636              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5291              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5291              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :