ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [206]   Evameva   kho   āvuso   assutavā  puthujjano  ariyānaṃ
adassāvī    ariyadhammassa   akovido   ariyadhamme   avinīto   sappurisānaṃ
adassāvī    sappurisadhammassa    akovido   sappurisadhamme   avinīto   rūpaṃ
attato    samanupassati    rūpavantaṃ   vā   attānaṃ   attani   vā   rūpaṃ
rūpasmiṃ   vā   attānaṃ  .  vedanaṃ  .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ
attato samanupassati .pe. Viññāṇasmiṃ vā attānaṃ.
     {206.1}  So  aniccaṃ  rūpaṃ  aniccaṃ  rūpanti  yathābhūtaṃ  nappajānāti
aniccaṃ   vedanaṃ   aniccā  vedanāti  yathābhūtaṃ  nappajānāti  aniccaṃ  saññaṃ
aniccā   saññāti   yathābhūtaṃ   nappajānāti   anicce  saṅkhāre  aniccā
saṅkhārāti     yathābhūtaṃ     nappajānāti    aniccaṃ    viññāṇaṃ    aniccaṃ
viññāṇanti yathābhūtaṃ nappajānāti.
     {206.2}   Dukkhaṃ  rūpaṃ  dukkhaṃ  rūpanti  yathābhūtaṃ  nappajānāti  dukkhaṃ
vedanaṃ   .  dukkhaṃ  saññaṃ  .  dukkhe  saṅkhāre  .  dukkhaṃ  viññāṇaṃ  dukkhaṃ
viññāṇanti yathābhūtaṃ nappajānāti.
     {206.3}  Anattaṃ  rūpaṃ  anattaṃ  2-  rūpanti  yathābhūtaṃ  nappajānāti
@Footnote: 1 Yu. upaṭṭhahati .   2 Po. Ma. Yu. sabbattha anattāti dissati.
Anattaṃ   vedanaṃ   .   anattaṃ   saññaṃ  .  anatte  saṅkhāre  .  anattaṃ
viññāṇaṃ anattaṃ viññāṇanti yathābhūtaṃ nappajānāti.
     {206.4}   Saṅkhataṃ   rūpaṃ   saṅkhataṃ   rūpanti  yathābhūtaṃ  nappajānāti
saṅkhataṃ  vedanaṃ  .  saṅkhataṃ  saññaṃ  .  saṅkhate  saṅkhāre. Saṅkhataṃ viññāṇaṃ
saṅkhataṃ   viññāṇanti   yathābhūtaṃ  nappajānāti  .  vadhakaṃ  rūpaṃ  vadhakaṃ  rūpanti
yathābhūtaṃ  nappajānāti  vadhakaṃ  vedanaṃ  .  vadhakaṃ  saññaṃ. Vadhake saṅkhāre.
Vadhakaṃ   viññāṇaṃ   vadhakaṃ   viññāṇanti  yathābhūtaṃ  nappajānāti  .  so  rūpaṃ
upeti  upādiyati  adhiṭṭhāti  attā  meti  vedanaṃ . Saññaṃ. Saṅkhāre.
Viññāṇaṃ   upeti   upādiyati   adhiṭṭhāti   attā   meti   .   tassime
pañcupādānakkhandhā    upetā    1-    upādinnā   dīgharattaṃ   ahitāya
dukkhāya saṃvattanti.



             The Pali Tipitaka in Roman Character Volume 17 page 138-139. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=206&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=206&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=206&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=206&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=206              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7477              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7477              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :