ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [207]   Sutavā   ca  kho  āvuso  ariyasāvako  ariyānaṃ  dassāvī
ariyadhammassa    kovido    ariyadhamme   suvinīto   .pe.   sappurisadhamme
suvinīto   na   rūpaṃ  attato  samanupassati  na  rūpavantaṃ  vā  2-  attānaṃ
na  attani  vā  rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  na  vedanaṃ . Na saññaṃ.
Na   saṅkhāre   .   na   viññāṇaṃ  attato  samanupassati  na  viññāṇavantaṃ
vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ.
     {207.1}    So    aniccaṃ    rūpaṃ    aniccaṃ   rūpanti   yathābhūtaṃ
pajānāti    aniccaṃ    vedanaṃ    .    aniccaṃ    saññaṃ    .   anicce
@Footnote: 1 uppannātipi upentātipi pāṭho .  2 Po. Ma. Yu. vāsaddo na paññāyati.
Saṅkhāre    .    aniccaṃ    viññāṇaṃ    aniccaṃ    viññāṇanti   yathābhūtaṃ
pajānāti   .   dukkhaṃ   rūpaṃ   dukkhaṃ   rūpanti   yathābhūtaṃ  pajānāti  dukkhaṃ
vedanaṃ   .   dukkhaṃ   saññaṃ   .   dukkhe   saṅkhāre  .  dukkhaṃ  viññāṇaṃ
dukkhaṃ    viññāṇanti    yathābhūtaṃ   pajānāti   .   anattaṃ   rūpaṃ   anattaṃ
rūpanti   yathābhūtaṃ   pajānāti   anattaṃ   vedanaṃ   .   anattaṃ   saññaṃ .
Anatte    saṅkhāre    .    anattaṃ    viññāṇaṃ    anattaṃ   viññāṇanti
yathābhūtaṃ pajānāti.
     {207.2}   Saṅkhataṃ   rūpaṃ   saṅkhataṃ   rūpanti   yathābhūtaṃ   pajānāti
saṅkhataṃ   vedanaṃ   .   saṅkhataṃ   saññaṃ  .  saṅkhate  saṅkhāre  .  saṅkhataṃ
viññāṇaṃ    saṅkhataṃ   viññāṇanti   yathābhūtaṃ   pajānāti   .   vadhakaṃ   rūpaṃ
vadhakaṃ   rūpanti   yathābhūtaṃ   pajānāti   vadhakaṃ  vedanaṃ  .  vadhakaṃ  saññaṃ .
Vadhake    saṅkhāre    vadhakā   saṅkhārāti   yathābhūtaṃ   pajānāti   vadhakaṃ
viññāṇaṃ   vadhakaṃ   viññāṇanti   yathābhūtaṃ   pajānāti   .   so   rūpaṃ  na
upeti   na   upādiyati   na   adhiṭṭhāti   1-  attā  meti  vedanaṃ .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   na   upeti   na   upādiyati  na
adhiṭṭhāti   attā  meti  .  tassime  pañcupādānakkhandhā  anupetā  2-
anupādinnā   dīgharattaṃ   hitāya   sukhāya  saṃvattantīti  .  evañhetaṃ  3-
āvuso   sārīputta   hoti  yesaṃ  āyasmantānaṃ  tādisā  sabrahmacārino
anukampakā    atthakāmā   ovādakā   anusāsakā   idañca   pana   me
@Footnote: 1 Ma. Yu. nādhiṭṭhāti .  2 anuppannāti vā anuppentāti vā pāṭho.
@3 Sī. evaṃ hi te. Ma. evametaṃ.
Āyasmato    sārīputtassa   dhammadesanaṃ   sutvā   anupādāya   āsavehi
cittaṃ vimuttanti. [1]-



             The Pali Tipitaka in Roman Character Volume 17 page 139-141. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=207&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=207&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=207&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=207&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=207              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7477              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7477              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :