ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [227]  Atha  kho  āyasmā  dāsako  yena therā bhikkhū tenupasaṅkami
upasaṅkamitvā    there   bhikkhū   etadavoca   khemako   āvuso   bhikkhu
evamāha   pañcime   upādānakkhandhā  vuttā  bhagavatā  .  seyyathīdaṃ .
Rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho   .   imesu   khvāhaṃ
āvuso   pañcasu   upādānakkhandhesu  2-  na  kiñci  attaṃ  vā  attaniyaṃ
vā samanupassāmīti.
     {227.1}   Ehi   tvaṃ   āvuso   dāsaka  yena  khemako  bhikkhu
tenupasaṅkama    upasaṅkamitvā    khemakaṃ   bhikkhuṃ   evaṃ   vadehi   therā
taṃ   āvuso   khemaka   evamāhaṃsu   pañcime   āvuso  upādānakkhandhā
vuttā    bhagavatā    .    seyyathīdaṃ    .   rūpūpādānakkhandho   .pe.
Viññāṇūpādānakkhandho    .   no   ce   kirāyasmā   khemako   imesu
@Footnote: 1 Yu. attānaṃ .   2 Po. pañcupādānakkhandhesu.
Pañcasu    upādānakkhandhesu    kiñci    attaṃ    vā    attaniyaṃ    vā
samanupassati tenahāyasmā khemako arahaṃ khīṇāsavoti.
     {227.2}  Evamāvusoti  kho  āyasmā  dāsako  therānaṃ  bhikkhūnaṃ
paṭissutvā   yenāyasmā   khemako   .pe.  therā  taṃ  āvuso  khemaka
evamāhaṃsu   pañcime   āvuso   upādānakkhandhā   vuttā   bhagavatā .
Seyyathīdaṃ   .   rūpūpādānakkhandho  .pe.  viññāṇūpādānakkhandho  .  no
ce   kirāyasmā  khemako  imesu  pañcasu  upādānakkhandhesu  kiñci  attaṃ
vā  attaniyaṃ  vā  samanupassati  tenahāyasmā  khemako  arahaṃ khīṇāsavoti.
Pañcime   āvuso   upādānakkhandhā   vuttā  bhagavatā  .  seyyathīdaṃ .
Rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho   .   imesu   khvāhaṃ
āvuso   pañcasu   upādānakkhandhesu   na   kiñci   attaṃ   vā  attaniyaṃ
vā   samanupassāmi   na   camhi   arahaṃ   khīṇāsavo   apica  me  āvuso
pañcasu   upādānakkhandhesu   asmīti   adhigataṃ   ayamahamasmīti   ca  1-  na
samanupassāmīti.



             The Pali Tipitaka in Roman Character Volume 17 page 156-157. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=227&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=227&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=227&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=227&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=227              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7610              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7610              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :