ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [352]  Bhūtapubbaṃ  bhikkhave  devāsurasaṅgāmo  samupabyūḷho ahosi.
Atha  kho  bhikkhave  vepacitti  asurindo  asure  āmantesi  sace mārisā
devāsurasaṅgāme   samupabyūḷhe   asurā   jineyyuṃ   devā  parājineyyuṃ
yena    naṃ   sakkaṃ   devānamindaṃ   kaṇṭhapañcamehi   bandhanehi   bandhitvā
mama   santike   āneyyātha   asurapuranti   .   sakkopi   kho  bhikkhave
devānamindo     deve    tāvatiṃse    āmantesi    sace    mārisā
devāsurasaṅgāme   samupabyūḷhe   devā   jineyyuṃ   asurā  parājineyyuṃ
yena   naṃ   vepacittiasurindaṃ   kaṇṭhapañcamehi   bandhanehi   bandhitvā  mama
santike   āneyyātha   sudhammaṃ  devasabhanti  .  tasmiṃ  kho  pana  bhikkhave
saṅgāme  devā  jiniṃsu  .  [2]-  atha  kho  bhikkhave  devā  tāvatiṃsā
vepacittiasurindaṃ     kaṇṭhapañcamehi     bandhanehi    bandhitvā    sakkassa
devānamindassa santike ānesuṃ sudhammaṃ devasabhaṃ.
     [353]   Tatra   sudaṃ  bhikkhave  vepacitti  asurindo  kaṇṭhapañcamehi
bandhanehi   bandho   hoti   .   yadā   ca   kho  bhikkhave  vepacittissa
asurindassa   evaṃ   hoti   dhammikā   kho   devā   adhammikā   asurā
@Footnote: 1 Yu. bhikkhave .  2 Ma. Yu. asurā parājiniṃsu.

--------------------------------------------------------------------------------------------- page251.

Idānāhaṃ 1- devapuraṃ gacchāmīti . atha kaṇṭhapañcamehi bandhanehi muttaṃ attānaṃ samanupassati dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti . yadā ca kho bhikkhave vepacittissa asurindassa evaṃ hoti dhammikā kho asurā adhammikā devā tatthevadānāhaṃ asurapuraṃ gamissāmīti . atha kaṇṭhapañcamehi bandhanehi bandhaṃ attānaṃ samanupassati dibbehi ca pañcahi kāmaguṇehi parihāyati . evaṃ sukhumaṃ kho bhikkhave vepacittibandhanaṃ tato sukhumataraṃ mārabandhanaṃ . maññamāno kho bhikkhave bandho mārassa amaññamāno mutto pāpimato. [354] Asmīti bhikkhave maññitametaṃ ayamahamasmīti maññitametaṃ bhavissanti maññitametaṃ na bhavissanti maññitametaṃ rūpī bhavissanti maññitametaṃ arūpī bhavissanti maññitametaṃ saññī bhavissanti maññitametaṃ asaññī bhavissanti maññitametaṃ nevasaññināsaññī bhavissanti maññitametaṃ . maññitaṃ bhikkhave rogo maññitaṃ gaṇḍo maññitaṃ sallaṃ tasmātiha bhikkhave amaññamānena cetasā viharissāmīti . Evañhi vo bhikkhave sikkhitabbaṃ. [355] Asmīti bhikkhave iñjitametaṃ ayamahamasmīti iñjitametaṃ bhavissanti iñjitametaṃ na bhavissanti iñjitametaṃ rūpī bhavissanti iñjitametaṃ arūpī bhavissanti iñjitametaṃ saññī bhavissanti iñjitametaṃ asaññī bhavissanti iñjitametaṃ nevasaññināsaññī @Footnote: 1 Ma. idhevadānāhaṃ.

--------------------------------------------------------------------------------------------- page252.

Bhavissanti iñjitametaṃ . iñjitaṃ bhikkhave rogo iñjitaṃ gaṇḍo iñjitaṃ sallaṃ tasmātiha bhikkhave aniñjiyamānena cetasā viharissāmāti. Evañhi vo bhikkhave sikkhitabbaṃ. [356] Asmīti bhikkhave phanditametaṃ ayamahamasmīti phanditametaṃ bhavissanti .pe. na bhavissanti . rūpī bhavissanti . arūpī bhavissanti. Saññī bhavissanti . asaññī bhavissanti . nevasaññināsaññī bhavissanti phanditametaṃ . phanditaṃ bhikkhave rogo phanditaṃ gaṇḍo phanditaṃ sallaṃ . Tasmātiha bhikkhave aphandiyamānena 2- cetasā viharissāmāti. Evañhi vo bhikkhave sikkhitabbaṃ. [357] Asmīti bhikkhave papañcitametaṃ ayamahamasmīti papañcitametaṃ bhavissanti .pe. na bhavissanti . rūpī bhavissanti . arūpī bhavissanti. Saññī bhavissanti . asaññī bhavissanti . nevasaññināsaññī bhavissanti papañcitametaṃ . papañcitaṃ bhikkhave rogo papañcitaṃ gaṇḍo papañcitaṃ sallaṃ . tasmātiha bhikkhave nippapañcena cetasā viharissāmāti. Evañhi vo bhikkhave sikkhitabbaṃ. [358] Asmīti bhikkhave mānagatametaṃ ayamahamasmīti mānagatametaṃ bhavissanti mānagatametaṃ na bhavissanti mānagatametaṃ rūpī bhavissanti mānagatametaṃ arūpī bhavissanti mānagatametaṃ saññī bhavissanti mānagatametaṃ asaññī bhavissanti mānagatametaṃ nevasaññināsaññī @Footnote: 1 Ma. Yu. aniñjamānena . 2 Ma. Yu. aphandamānena.

--------------------------------------------------------------------------------------------- page253.

Bhavissanti mānagatametaṃ . mānagatametaṃ bhikkhave rogo mānagatametaṃ gaṇḍo mānagatametaṃ sallaṃ . tasmātiha bhikkhave nihatamānena cetasā viharissāmāti. Evañhi vo bhikkhave sikkhitabbanti. Dvādasamaṃ. Āsīvisavaggo catuttho. Tassuddānaṃ āsīviso ratho kummo dvedārukkhandhena 1- avassuto dukkhadhammā kiṃsukā vīṇā chappāṇā yavakalāpikena 2- cāti. Catupaṇṇāsake vaggassuddānaṃ nandikkhayā saṭṭhinayā 3- samuddo udakena 4- ca catupaṇṇāsakā ete nipātesu pakāsitāti. ------------- @Footnote: 1 Ma. Yu. dve dārukkhandhā .... 2 Ma. Yu. yavakalāpiti. 3 Ma. nandikkhayo @saṭṭhinayo . 4 Ma. Yu. uragena ca.


             The Pali Tipitaka in Roman Character Volume 18 page 250-253. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=352&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=352&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=352&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=352&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=352              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2913              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2913              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :