ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [67]   Santi   ca   kho   migajāla  cakkhuviññeyyā  rūpā  iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
nābhinandati   nābhivadati   na   ajjhosāya   tiṭṭhati  tassa  taṃ  anabhinandato
anabhivadato    anajjhosāya   tiṭṭhato   nandi   nirujjhati   nandiyā   asati
sārāgo    na   hoti   sārāge   asati   saññogo   na   hoti  .
Nandisaññojanavisaṃyutto    kho    migajāla    bhikkhu   ekavihārīti   vuccati
.pe.   santi   kho  migajāla  jivhāviññeyyā  rasā  .pe.  santi  1-
kho    migajāla    manoviññeyyā    dhammā   iṭṭhā   kantā   manāpā
piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu  nābhinandati  nābhivadati
na    ajjhosāya    tiṭṭhati    tassa    taṃ    anabhinandato    anabhivadato
anajjhosāya    tiṭṭhato    nandi   nirujjhati   nandiyā   asati   sārāgo
na  hoti  sārāge  asati  saññogo  na  hoti  .  nandisaññojanavisaṃyutto
kho     migajāla    bhikkhu    ekavihārīti    vuccati    .    evaṃvihārī
ca   migajāla   bhikkhu   kiñcāpi  gāmante  viharati  ākiṇṇo  2-  bhikkhūhi
bhikkhunīhi   upāsakehi   upāsikāhi   rājūhi   rājamahāmattehi   titthiyehi
@Footnote: 1 Ma. santi ca kho. evamuparipi .   2 Yu. ākiṇṇe.
Titthiyasāvakehi   atha   kho   ekavihārīti   vuccatīti   .  evaṃvihārī  ca
migajāla   bhikkhu   vuccatīti   .   taṃ   kissa   hetu   .   taṇhā  hissa
dutiyā sāssa pahīnā tasmā ekavihārīti vuccati. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 44-45. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=67&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=67&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=67&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=67&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=303              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=303              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :