ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [750]   Sāvatthīnidānaṃ   .   atha  kho  āyasmā  uttiyo  yena
bhagavā    tenupasaṅkami    .pe.   ekamantaṃ   nisinno   kho   āyasmā
uttiyo   bhagavantaṃ   etadavoca   sādhu   me  bhante  bhagavā  saṅkhittena
dhammaṃ    desetu   yamahaṃ   bhagavato   dhammaṃ   sutvā   eko   vūpakaṭṭho
appamatto   ātāpī   pahitatto   vihareyyanti   .   tasmā   tiha  tvaṃ
uttiya   ādimeva   visodhehi  kusalesu  dhammesu  .  ko  cādi  kusalānaṃ
dhammānaṃ. Sīlañca suvisuddhaṃ diṭṭhi ca ujukā.
     [751]  Yato  [1]-  kho  te  uttiya  sīlañca  suvisuddhaṃ  bhavissati
diṭṭhi   ca   ujukā   tato   tvaṃ  uttiya  sīlaṃ  nissāya  sīle  patiṭṭhāya
cattāro   satipaṭṭhāne  bhāveyyāsi  .  katame  cattāro  .  idha  tvaṃ
uttiya   kāye   kāyānupassī   viharāhi   ātāpī   sampajāno   satimā
vineyya    loke   abhijjhādomanassaṃ   .   vedanāsu   citte   dhammesu
dhammānupassī   viharāhi   ātāpī   sampajāno   satimā   vineyya  loke
abhijjhādomanassaṃ   .   yato   kho   tvaṃ   uttiya   sīlaṃ  nissāya  sīle
patiṭṭhāya   ime   cattāro  satipaṭṭhāne  evaṃ  bhāveyyāsi  2-  tato
tvaṃ uttiya gamissasi maccudheyyassa pāranti.
     [752]  Atha  kho  āyasmā  uttiyo  bhagavato  bhāsitaṃ abhinanditvā
@Footnote: 1 Ma. Yu. ca. 2 Ma. bhāvessasi.

--------------------------------------------------------------------------------------------- page222.

Anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho āyasmā uttiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro ca panāyasmā uttiyo arahataṃ ahosīti.


             The Pali Tipitaka in Roman Character Volume 19 page 221-222. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=750&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=750&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=750&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=750&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=750              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6554              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6554              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :