ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [161]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
mahāmatto   pavāsaṃ  gacchanto  bhikkhūnaṃ  santike  dūtaṃ  pāhesi  āgacchantu
bhaddantā   vassāvāsikaṃ   dassāmīti   .   bhikkhū  vassaṃ  vutthānaṃ  bhagavatā
vassāvāsikaṃ   anuññātanti   kukkuccāyantā   nāgamaṃsu   .   athakho  so
mahāmatto   ujjhāyati   khīyati  vipāceti  kathaṃ  hi  nāma  bhaddantā  mayā
pahite   dūte   nāgacchissanti  ahaṃ  hi  senāya  gacchāmi  dujjānaṃ  jīvitaṃ
dujjānaṃ    maraṇanti    .   assosuṃ   kho   bhikkhū   tassa   mahāmattassa
ujjhāyantassa    khīyantassa    vipācentassa    .   athakho   te   bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .   athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave accekacīvaraṃ paṭiggahetvā nikkhipitunti.
     {161.1}   Tena   kho   pana  samayena  bhikkhū  bhagavatā  anuññātaṃ
accekacīvaraṃ   paṭiggahetvā   nikkhipitunti   .   te   accekacīvaraṃ   1-
paṭiggahetvā    cīvarakālasamayaṃ    atikkāmenti    .    tāni   cīvarāni
cīvaravaṃse    bhaṇḍikābaddhāni    tiṭṭhanti   .   addasā   kho   āyasmā
ānando      senāsanacārikaṃ      āhiṇḍanto      tāni     cīvarāni
cīvaravaṃse    bhaṇḍikābaddhāni    ṭhitāni    2-    disvāna    3-   bhikkhū
@Footnote: 1 Ma. Yu. accekacīvarāni .  2 Ma. Yu. tiṭuṭhante .  3 Ma. Yu. disvā.

--------------------------------------------------------------------------------------------- page142.

Āmantesi 1- kassimāni āvuso cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantīti . amhākaṃ āvuso accekacīvarānīti . kīvaciraṃ panāvuso imāni cīvarāni nikkhittānīti . athakho te bhikkhū āyasmato ānandassa yathānikkhittaṃ ārocesuṃ . āyasmā ānando ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhū accekacīvarāni paṭiggahetvā cīvarakālasamayaṃ atikkāmessantīti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . saccaṃ kira bhikkhave bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmentīti. Saccaṃ bhagavāti. {161.2} Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {161.3} dasāhānāgataṃ kattikatemāsipuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ paṭiggahetvā yāvacīvarakālasamayaṃ nikkhipitabbaṃ tato ce uttariṃ nikkhipeyya nissaggiyaṃ pācittiyanti. [162] Dasāhānāgatanti dasāhānāgatāya pavāraṇāya . Kattikatemāsipuṇṇamanti pavāraṇā kattikā vuccati . accekacīvaraṃ nāma senāya vā gantukāmo hoti pavāsaṃ vā gantukāmo hoti @Footnote: 1 Ma. Yu. sabbattha etadavocāti dissati.

--------------------------------------------------------------------------------------------- page143.

Gilāno vā hoti gabbhinī vā hoti assaddhassa vā saddhā uppannā hoti appasannassa vā pasādo uppanno hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhaddantā vassāvāsikaṃ dassāmīti . Etaṃ accekacīvaraṃ nāma . accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ paṭiggahetvā yāvacīvarakālasamayaṃ nikkhipitabbanti saññāṇaṃ katvā nikkhipitabbaṃ idaṃ accekacīvaranti . cīvarakālasamayo nāma anatthate kaṭhine vassānassa pacchimo māso atthate kaṭhine pañca māsā . Tato ce uttariṃ nikkhipeyyāti anatthate kaṭhine vassānassa pacchimaṃ divasaṃ atikkāmeti nissaggiyaṃ hoti 1- . Atthate kaṭhine kaṭhinuddhāradivasaṃ atikkāmeti nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. Idaṃ me bhante accekacīvaraṃ cīvarakālasamayaṃ atikkāmitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. Āyasmato dammīti. [163] Accekacīvare accekacīvarasaññī cīvarakālasamayaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ . accekacīvare vematiko cīvarakālasamayaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ . accekacīvare anaccekacīvarasaññī cīvarakālasamayaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ . anadhiṭṭhite @Footnote: 1 Ma. Yu. sabbattha nissaggiyaṃ pācittiyanti dissati.

--------------------------------------------------------------------------------------------- page144.

Adhiṭṭhitasaññī ... avikappite vikappitasaññī ... avissajjite vissajjitasaññī ... anaṭṭhe naṭṭhasaññī ... avinaṭṭhe vinaṭṭhasaññī ... Adaḍḍhe daḍḍhasaññī .. avilutte viluttasaññī cīvarakālasamayaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ . nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati āpatti dukkaṭassa . anaccekacīvare accekacīvarasaññī āpatti dukkaṭassa . anaccekacīvare vematiko āpatti dukkaṭassa . Anaccekacīvare anaccekacīvarasaññī anāpatti. [164] Anāpatti antosamayaṃ 1- adhiṭṭheti vikappeti vissajjeti nassati vinassati dayhati acchinditvā gaṇhāti 2- vissāsaṃ gaṇhāti 3- ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. antosamaye . 2-3 Ma. Yu. gaṇhanti.

--------------------------------------------------------------------------------------------- page145.

Navamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 141-145. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=161&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=161&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=161&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=161&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=161              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5787              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5787              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :