ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [255]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū      bhikkhūnaṃ     bhaṇḍanajātānaṃ     kalahajātānaṃ     vivādāpannānaṃ
pesuññaṃ    upasaṃharanti    imassa   sutvā   amussa   akkhāyanti   imassa
bhedāya   amussa    sutvā   imassa   akkhāyanti  amussa  bhedāya  tena
anuppannāni     ceva     bhaṇḍanāni     uppajjanti    uppannāni    ca
bhaṇḍanāni   bhiyyobhāvāya   vepullāya   saṃvattanti   .   ye  te  bhikkhū
appicchā   .pe.   te   ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi
nāma     chabbaggiyā    bhikkhū    bhikkhūnaṃ    bhaṇḍanajātānaṃ    kalahajātānaṃ
vivādāpannānaṃ    pesuññaṃ    upasaṃharissanti    imassa    sutvā   amussa
akkhāyissanti   imassa   bhedāya   amussa   sutvā  imassa  akkhāyissanti
amussa    bhedāya   tena   anuppannāni   ceva   bhaṇḍanāni   uppajjanti
uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantīti.
     {255.1}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ    kira    tumhe   bhikkhave   bhikkhūnaṃ   bhaṇḍanajātānaṃ   kalahajātānaṃ
vivādāpannānaṃ     pesuññaṃ     upasaṃharatha    imassa    sutvā    amussa
akkhāyatha    imassa    bhedāya    amussa    sutvā   imassa   akkhāyatha
amussa    bhedāya   tena   anuppannāni   ceva   bhaṇḍanāni   uppajjanti
uppannāni   ca   bhaṇḍanāni   bhiyyobhāvāya   vepullāya   saṃvattantīti .

--------------------------------------------------------------------------------------------- page184.

Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissatha imassa sutvā amussa akkhāyissatha imassa bhedāya amussa sutvā imassa akkhāyissatha amussa bhedāya tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {255.2} bhikkhupesuññe pācittiyanti. [256] Pesuññaṃ nāma dvīhākārehi pesuññaṃ hoti piyakamyassa vā bhedādhippāyassa vā . dasahi ākārehi pesuññaṃ upasaṃharati jātitopi nāmatopi gottatopi kammatopi sippatopi ābādhatopi liṅgatopi kilesatopi āpattitopi akkosatopi . jāti nāma dve jātiyo hīnā ca jāti ukkaṭṭhā ca jāti . hīnā nāma jāti caṇḍālajāti veṇajāti nesādajāti rathakārajāti pukkusajāti esā hīnā nāma jāti . ukkaṭṭhā nāma jāti khattiyajāti brāhmaṇajāti esā ukkaṭṭhā nāma jāti .pe. akkoso nāma dve akkosā hīno ca akkoso ukkaṭṭho ca akkoso . Hīno nāma akkoso oṭṭhosi meṇḍosi goṇosi gadrabhosi tiracchānagatosi nerayikosi natthi tuyhaṃ sugati duggatiyeva tuyhaṃ pāṭikaṅkhāti yakārena vā bhakārena vā kāṭakoṭacikāya vā

--------------------------------------------------------------------------------------------- page185.

Eso hīno nāma akkoso . ukkaṭṭho nāma akkoso paṇḍitosi byattosi medhāvīsi bahussutosi dhammakathikosi natthi tuyhaṃ duggati sugatiyeva tuyhaṃ pāṭikaṅkhāti eso ukkaṭṭho nāma akkoso. [257] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ caṇḍālo veṇo nesādo rathakāro pukkusoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [258] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ khattiyo brāhmaṇoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [259] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ avakaṇṇako javakaṇṇako dhaniṭṭhako saviṭṭhako kulavaḍḍhakoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [260] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ buddharakkhito dhammarakkhito saṅgharakkhitoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [261] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ kosiyo bhāradvājoti bhaṇatīti āpatti vācāya vācāya pācittiyassa.

--------------------------------------------------------------------------------------------- page186.

[262] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ gotamo moggallāno kaccāyano vāseṭṭhoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [263] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ koṭṭhako pupphachaḍḍakoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [264] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ kasako vāṇijo gorakkhoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [265] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ naḷakāro kumbhakāro pesakāro cammakāro nahāpitoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [266] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ muddhiko gaṇako lekhakoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [267] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ kuṭṭhiko gaṇḍiko kilāsiko sosiko apamārikoti bhaṇatīti āpatti vācāya vācāya pācittiyassa.

--------------------------------------------------------------------------------------------- page187.

[268] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ madhumehikoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [269] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ atidīgho atirasso atikaṇho accodātoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [270] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ nātidīgho nātirasso nātikaṇho nāccodātoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [271] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ rāgapariyuṭṭhito dosapariyuṭṭhito mohapariyuṭṭhitoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [272] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ vītarāgo vītadoso vītamohoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [273] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ pārājikaṃ ajjhāpanno saṅghādisesaṃ ajjhāpanno thullaccayaṃ ajjhāpanno pācittiyaṃ

--------------------------------------------------------------------------------------------- page188.

Ajjhāpanno pāṭidesanīyaṃ ajjhāpanno dukkaṭaṃ ajjhāpanno dubbhāsitaṃ ajjhāpannoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [274] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ sotāpannoti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [275] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ oṭṭho meṇḍo goṇo gadrabho tiracchānagato nerayiko natthi tassa sugati duggatiyeva tassa pāṭikaṅkhāti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [276] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo taṃ paṇḍito byatto medhāvī bahussuto dhammakathiko natthi tassa duggati sugatiyeva tassa pāṭikaṅkhāti bhaṇatīti āpatti vācāya vācāya pācittiyassa. [277] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa. [278] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo santi idhekacce khattiyā brāhmaṇāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti

--------------------------------------------------------------------------------------------- page189.

Āpatti vācāya vācāya dukkaṭassa .pe. [279] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo santi idhekacce paṇḍitā byattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa. [280] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo ye nūna caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa .pe. upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo ye nūna paṇḍitā byattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa. [281] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati itthannāmo na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa .pe. upasampanno upasampannassa sutvā upasampannassa pesuññaṃ

--------------------------------------------------------------------------------------------- page190.

Upasaṃharati itthannāmo na mayaṃ paṇḍitā byattā medhāvino bahussutā dhammakathikā natthi amhākaṃ duggati sugatiyeva amhākaṃ pāṭikaṅkhāti bhaṇati na so aññaṃ bhaṇati taññeva bhaṇatīti āpatti vācāya vācāya dukkaṭassa. [282] Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati āpatti vācāya vācāya pācittiyassa . Upasampanno upasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa . upasampanno anupasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa . Upasampanno anupasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati āpatti dukkaṭassa. [283] Anāpatti napiyakamyassa nabhedādhippāyassa ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page191.

Catutthasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 183-191. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=255&items=29&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=255&items=29&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=255&items=29&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=255&items=29&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=255              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6092              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6092              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :