ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page194.

Pañcamasikkhāpadaṃ [289] Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye . tena kho pana samayena upāsakā ārāmaṃ āgacchanti dhammassavanāya . dhamme bhāsite therā bhikkhū yathāvihāraṃ gacchanti . Navakā bhikkhū tattheva upaṭṭhānasālāyaṃ upāsakehi saddhiṃ muṭṭhassatī asampajānā naggā vikujjamānā 1- kākacchamānā seyyaṃ kappenti. Upāsakā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhaddantā muṭṭhassatī asampajānā naggā vikujjamānā kākacchamānā seyyaṃ kappessantīti . assosuṃ kho bhikkhū tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū anupasampannena saha seyyaṃ kappessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave bhikkhū anupasampannena saha seyyaṃ kappentīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā anupasampannena saha seyyaṃ kappessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {289.1} yo pana bhikkhu anupasampannena saha seyyaṃ kappeyya pācittiyanti. {289.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. @Footnote: 1 Ma. vikūjamānā. evamuparipi.


             The Pali Tipitaka in Roman Character Volume 2 page 194. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=289&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=289&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=289&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=289&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=289              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6201              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6201              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :