ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [795]   Tena   kho  pana  samayena  aññataro  bhikkhu  āraññakesu
senāsanesu   gilāno   hoti   .   manussā  khādanīyaṃ  bhojanīyaṃ  ādāya
āraññakaṃ  senāsanaṃ  agamaṃsu  .  athakho  te  manussā  taṃ bhikkhuṃ etadavocuṃ
bhuñjatha   bhanteti  .  athakho  so  bhikkhu  bhagavatā  paṭikkhittaṃ  āraññakesu
senāsanesu   khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā  khādituṃ
bhuñjitunti   kukkuccāyanto   na   paṭiggahesi   nāsakkhi   piṇḍāya   carituṃ
chinnabhatto  ahosi  .  athakho  so  bhikkhu  bhikkhūnaṃ  etamatthaṃ ārocesi.
Bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave  gilānena  bhikkhu  āraññakesu  senāsanesu  khādanīyaṃ  vā bhojanīyaṃ
vā   sahatthā   paṭiggahetvā   khādituṃ   bhuñjituṃ   evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {795.1}   yāni   kho   pana   tāni   āraññakāni  senāsanāni
sāsaṅkasammatāni   sappaṭibhayāni   yo  pana  bhikkhu  tathārūpesu  senāsanesu
viharanto    pubbe    appaṭisaṃviditaṃ    khādanīyaṃ    vā    bhojanīyaṃ   vā
ajjhārāme    sahatthā    paṭiggahetvā    agilāno    khādeyya   vā
bhuñjeyya    vā    paṭidesetabbaṃ   tena   bhikkhunā   gārayhaṃ   āvuso
Dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.



             The Pali Tipitaka in Roman Character Volume 2 page 527-528. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=795&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=795&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=795&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=795&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=795              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :