ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [82]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū    bhagavatā    paṭikkhittaṃ    suddhakāḷakānaṃ    eḷakalomānaṃ   santhataṃ
kārāpetunti   [1]-   thokaṃyeva   odātaṃ   ante  ādiyitvā  tatheva
suddhakāḷakānaṃ   eḷakalomānaṃ   santhataṃ   kārāpenti  .  ye  te  bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
chabbaggiyā    bhikkhū   thokaṃyeva   odātaṃ   ante   ādiyitvā   tatheva
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessantīti.
     {82.1}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ. Saccaṃ
kira   tumhe   bhikkhave   thokaṃyeva   odātaṃ  ante  ādiyitvā  tatheva
suddhakāḷakānaṃ    eḷakalomānaṃ    santhataṃ    kārāpethāti    .    saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā
thokaṃyeva    odātaṃ    ante    ādiyitvā    tatheva    suddhakāḷakānaṃ
eḷakalomānaṃ   santhataṃ   kārāpessatha   netaṃ   moghapurisā   appasannānaṃ
vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {82.2}   navaṃ  pana  bhikkhunā  santhataṃ  kārayamānena  dve  bhāgā
suddhakāḷakānaṃ   eḷakalomānaṃ   ādātababā   tatiyaṃ   odātānaṃ   catutthaṃ
@Footnote: 1 Ma. Yu. te.
Gocariyānaṃ   .   anādā   ce   bhikkhu   dve   bhāge   suddhakāḷakānaṃ
eḷakalomānaṃ    tatiyaṃ   odātānaṃ   catutthaṃ   gocariyānaṃ   navaṃ   santhataṃ
kārāpeyya nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 68-69. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=82&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=82&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=82&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=82&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=82              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4579              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4579              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :